Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| niśāyuddham ||
yuddhyatāmēva tēṣāṁ tu tadā vānararakṣasām |
ravirastaṁ gatō rātriḥ pravr̥ttā prāṇahāriṇī || 1 ||
anyōnyaṁ baddhavairāṇāṁ ghōrāṇāṁ jayamicchatām |
sampravr̥ttaṁ niśāyuddhaṁ tadā vānararakṣasām || 2 ||
rākṣasō:’sīti harayō hariścāsīti rākṣasāḥ |
anyōnyaṁ samarē jaghnustasmiṁstamasi dāruṇē || 3 ||
jahi dāraya caihīti kathaṁ vidravasīti ca |
ēvaṁ sutumulaḥ śabdastasmiṁstamasi śuśruvē || 4 ||
kālāḥ kāñcanasannāhāstasmiṁstamasi rākṣasāḥ |
samprādr̥śyanta śailēndrā dīptauṣadhivanā iva || 5 ||
tasmiṁstamasi duṣpārē rākṣasāḥ krōdhamūrchitāḥ |
paripēturmahāvēgā bhakṣayantaḥ plavaṅgamān || 6 ||
tē hayānkāñcanāpīḍāndhvajāṁścāgniśikhōpamān |
āplutya daśanaistīkṣṇairbhīmakōpā vyadārayan || 7 ||
vānarā balinō yuddhē:’kṣōbhayanrākṣasīṁ camūm |
kuñjarānkuñjarārōhānpatākādhvajinō rathān || 8 ||
cakarṣuśca dadaṁśuśca daśanaiḥ krōdhamūrchitāḥ |
lakṣmaṇaścāpi rāmaśca śarairāśīviṣōpamaiḥ || 9 ||
dr̥śyādr̥śyāni rakṣāṁsi pravarāṇi nijaghnatuḥ |
turaṅgakhuravidhvastaṁ rathanēmisamutthitam || 10 ||
rurōdha karṇanētrāṇi yuddhyatāṁ dharaṇīrajaḥ |
vartamānē mahāghōrē saṅgrāmē rōmaharṣaṇē || 11 ||
rudhirōdā mahāghōrā nadyastatra prasusruvuḥ |
tatō bhērīmr̥daṅgānāṁ paṇavānāṁ ca niḥsvanaḥ || 12 ||
śaṅkhavēṇusvanōnmiśraḥ sambabhūvādbhutōpamaḥ |
[* vimardē tumulē tasmindēvāsuraraṇōpamē | *]
hatānāṁ stanamānānāṁ rākṣasānāṁ ca niḥsvanaḥ || 13 ||
śastānāṁ vānarāṇāṁ ca sambabhūvātidāruṇaḥ |
hatairvānaravīraiśca śaktiśūlaparaśvadhaiḥ || 14 ||
nihataiḥ parvatāgraiśca rākṣasaiḥ kāmarūpibhiḥ |
śastrapuṣpōpahārā ca tatrāsīdyuddhamēdinī || 15 ||
durjñēyā durnivēśā ca śōṇitāsrāvakardamā |
sā babhūva niśā ghōrā harirākṣasahāriṇī || 16 ||
kālarātrīva bhūtānāṁ sarvēṣāṁ duratikramā |
tatastē rākṣasāstatra tasmiṁstamasi dāruṇē || 17 ||
rāmamēvābhyavartanta saṁsr̥ṣṭāḥ śaravr̥ṣṭibhiḥ |
tēṣāmāpatatāṁ śabdaḥ kruddhānāmapi garjatām || 18 ||
udvarta iva saptānāṁ samudrāṇāṁ praśuśruvē |
tēṣāṁ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍjaghāna niśācarān || 19 ||
nimēṣāntaramātrēṇa śitairagniśikhōpamaiḥ |
yamaśatruśca durdharṣō mahāpārśvamahōdarau || 20 ||
vajradaṁṣṭrō mahākāyastau cōbhau śukasāraṇau |
tē tu rāmēṇa bāṇaughaiḥ sarvē marmasu tāḍitāḥ || 21 ||
yuddhādapasr̥tāstatra sāvaśēṣāyuṣō:’bhavan |
tatra kāñcanacitrāṅgaiḥ śarairagniśikhōpamaiḥ || 22 ||
diśaścakāra vimalāḥ pradiśaśca mahābalaḥ |
rāmanāmāṅkitairbāṇairvyāptaṁ tadraṇamaṇḍalam || 23 ||
yē tvanyē rākṣasā bhīmā rāmasyābhimukhē sthitāḥ |
tē:’pi naṣṭāḥ samāsādya pataṅgā iva pāvakam || 24 ||
suvarṇapuṅkhairviśikhaiḥ sampatadbhiḥ sahasraśaḥ |
babhūva rajanī citrā khadyōtairiva śāradī || 25 ||
rākṣasānāṁ ca ninadairharīṇāṁ cāpi niḥsvanaiḥ |
sā babhūva niśā ghōrā bhūyō ghōratarā tadā || 26 ||
tēna śabdēna mahatā pravr̥ddhēna samantataḥ |
trikūṭaḥ kandarākīrṇaḥ pravyāharadivācalaḥ || 27 ||
gōlāṅgūlā mahākāyāstamasā tulyavarcasaḥ |
sampariṣvajya bāhubhyāṁ bhakṣayanrajanīcarān || 28 ||
aṅgadastu raṇē śatruṁ nihantuṁ samupasthitaḥ |
rāvaṇiṁ nijaghānāśu sārathiṁ ca hayānapi || 29 ||
vartamānē tadā ghōrē saṅgrāmē bhr̥śadāruṇē |
indrajittu rathaṁ tyaktvā hatāśvō hatasārathiḥ || 30 ||
aṅgadēna mahākāyastatraivāntaradhīyata |
tatkarma vāliputrasya sarvē dēvā maharṣibhiḥ || 31 ||
tuṣṭuvuḥ pūjanārhasya tau cōbhau rāmalakṣmaṇau |
prabhāvaṁ sarvabhūtāni vidurindrajitō yudhi || 32 ||
adr̥śyaḥ sarvabhūtānāṁ yō:’bhavadyudhi durjayaḥ |
tēna tē taṁ mahātmānaṁ tuṣṭā dr̥ṣṭvā pradharṣitam || 33 ||
tataḥ prahr̥ṣṭāḥ kapayaḥ sasugrīvavibhīṣaṇāḥ |
sādhusādhviti nēduśca dr̥ṣṭvā śatruṁ pradharṣitam || 34 ||
indrajittu tadā tēna nirjitō bhīmakarmaṇā |
samyugē vāliputrēṇa krōdhaṁ cakrē sudāruṇam || 35 ||
ētasminnantarē rāmō vānarānvākyamabravīt |
sarvē bhavantastiṣṭhantu kapirājēna saṅgatāḥ || 36 ||
sa brahmaṇā dattavarastrailōkyaṁ bādhatē bhr̥śam |
bhavatāmarthasiddhyarthaṁ kālēna sa samāgataḥ || 37 ||
adyaiva kṣamitavyaṁ mē bhavantō vigatajvarāḥ |
sōntardhānagataḥ pāpō rāvaṇī raṇakarkaśaḥ || 38 ||
adr̥śyō niśitānbāṇānmumōcāśanivarcasaḥ |
sa rāmaṁ lakṣmaṇaṁ caiva ghōrairnāgamayaiḥ śaraiḥ || 39 ||
bibhēda samarē kruddhaḥ sarvagātrēṣu rākṣasaḥ |
māyayā saṁvr̥tastatra mōhayanrāghavau yudhi || 40 ||
adr̥śyaḥ sarvabhūtānāṁ kūṭayōdhī niśācaraḥ |
babandha śarabandhēna bhrātarau rāmalakṣmaṇau || 41 ||
tau tēna puruṣavyāghrau kruddhēnāśīviṣaiḥ śaraiḥ |
sahasā nihatau vīrau tadā praikṣanta vānarāḥ || 42 ||
prakāśarūpastu yadā na śaktaḥ
tau bādhituṁ rākṣasarājaputraḥ |
māyāṁ prayōktuṁ samupājagāma
babandha tau rājasutau mahātmā || 43 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||
yuddhakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.