Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dvandvayuddham ||
yuddhyatāṁ tu tatastēṣāṁ vānarāṇāṁ mahātmanām |
rakṣasāṁ sambabhūvātha balakōpaḥ sudāruṇaḥ || 1 ||
tē hayaiḥ kāñcanāpīḍairdhvajaiścāgniśikhōpamaiḥ |
rathaiścādityasaṅkāśaiḥ kavacaiśca manōramaiḥ || 2 ||
niryayū rākṣasavyāghrā nādayantō diśō daśa |
rākṣasā bhīmakarmāṇō rāvaṇasya jayaiṣiṇaḥ || 3 ||
vānarāṇāmapi camūrbr̥hatī jayamicchatām |
abhyadhāvata tāṁ sēnāṁ rakṣasāṁ kāmarūpiṇām || 4 ||
ētasminnantarē tēṣāmanyōnyamabhidhāvatām |
rakṣasāṁ vānarāṇāṁ ca dvandvayuddhamavartata || 5 ||
aṅgadēnēndrajitsārdhaṁ vāliputrēṇa rākṣasaḥ |
ayudhyata mahātējāstryambakēṇa yathāntakaḥ || 6 ||
prajaṅghēna ca sampātirnityaṁ durmarṣaṇō raṇē |
jambumālinamārabdhō hanumānapi vānaraḥ || 7 ||
saṅgataḥ sumahākrōdhō rākṣasō rāvaṇānujaḥ |
samarē tīkṣṇavēgēna mitraghnēna vibhīṣaṇaḥ || 8 ||
tapanēna gajaḥ sārdhaṁ rākṣasēna mahābalaḥ |
nikumbhēna mahātējā nīlō:’pi samayudhyata || 9 ||
vānarēndrastu sugrīvaḥ praghasēna samāgataḥ |
saṅgataḥ samarē śrīmānvirūpākṣēṇa lakṣmaṇaḥ || 10 ||
agnikētuśca durdharṣō raśmikētuśca rākṣasaḥ |
suptaghnō yajñakōpaśca rāmēṇa saha saṅgatāḥ || 11 ||
vajramuṣṭistu maindēna dvividēnāśaniprabhaḥ |
rākṣasābhyāṁ sughōrābhyāṁ kapimukhyau samāgatau || 12 ||
vīraḥ pratapanō ghōrō rākṣasō raṇadurdharaḥ |
samarē tīkṣṇavēgēna nalēna samayudhyata || 13 ||
dharmasya putrō balavānsuṣēṇa iti viśrutaḥ |
sa vidyunmālinā sārdhamayudhyata mahākapiḥ || 14 ||
vānarāścāparē bhīmā rākṣasairaparaiḥ saha |
dvandvaṁ samīyurbahudhā yuddhāya bahubhiḥ saha || 15 ||
tatrāsītsumahadyuddhaṁ tumulaṁ rōmaharṣaṇam |
rakṣasāṁ vānarāṇāṁ ca vīrāṇāṁ jayamicchatām || 16 ||
harirākṣasadēhēbhyaḥ prabhūtāḥ kēśaśādvalāḥ |
śarīrasaṅghāṭavahāḥ prasusruḥ śōṇitāpagāḥ || 17 ||
ājaghānēndrajitkruddhō vajrēṇēva śatakratuḥ |
aṅgadaṁ gadayā vīraṁ śatrusainyavidāraṇam || 18 ||
tasya kāñcanacitrāṅgaṁ rathaṁ sāśvaṁ sasārathim |
jaghāna samarē śrīmānaṅgadō vēgavānkapiḥ || 19 ||
sampātistu tribhirbāṇaiḥ prajaṅghēna samāhataḥ |
nijaghānāśvakarṇēna prajaṅghaṁ raṇamūrdhani || 20 ||
jambumālī rathasthastu rathaśaktyā mahābalaḥ |
bibhēda samarē kruddhō hanūmantaṁ stanāntarē || 21 ||
tasya taṁ rathamāsthāya hanūmānmārutātmajaḥ |
pramamātha talēnāśu saha tēnaiva rakṣasā || 22 ||
nadanpratapanō ghōrō nalaṁ sō:’pyanvadhāvata |
nalaḥ pratapanasyāśu pātayāmāsa cakṣuṣī || 23 ||
bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastēna rakṣasā |
grasantamiva sainyāni praghasaṁ vānarādhipaḥ || 24 ||
sugrīvaḥ saptaparṇēna nirbibhēda jaghāna ca |
[* adhikapāṭhaḥ –
prapīḍya śaravarṣēṇa rākṣasaṁ bhīmadarśanam |
nijaghāna virūpākṣaṁ śaraṇaikēna lakṣmaṇaḥ |
*]
agnikētuśca durdharṣō raśmikētuśca rākṣasaḥ || 25 ||
suptaghnō yajñakōpaśca rāmaṁ nirbibhiduḥ śaraiḥ |
tēṣāṁ caturṇāṁ rāmastu śirāṁsi niśitaiḥ śarai || 26 ||
kruddhaścaturbhiścicchēda ghōrairagniśikhōpamaiḥ |
vajramuṣṭistu maindēna muṣṭinā nihatō raṇē || 27 ||
papāta sarathaḥ sāśvaḥ surāṭ-ṭa iva bhūtalē | [purāṭ-ṭa]
[* adhikapāṭhaḥ –
mitraghnamaridarpaghna āpatantaṁ vibhīṣaṇaḥ |
āsādya gadayā gurvyā jaghāna raṇamūrdhani |
bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastēna rakṣasā |
*]
nikumbhastu raṇē nīlaṁ nīlāñjanacayaprabham |
nirbibhēda śaraistīkṣṇaiḥ karairmēghamivāṁśumān || 28 ||
punaḥ śaraśatēnātha kṣiprahastō niśācaraḥ |
bibhēda samarē nīlaṁ nikumbhaḥ prajahāsa ca || 29 ||
tasyaiva rathacakrēṇa nīlō viṣṇurivāhavē |
śiraścicchēda samarē nikumbhasya ca sārathēḥ || 30 ||
vajrāśanisamasparśō dvividō:’pyaśaniprabham |
jaghāna giriśr̥ṅgēṇa miṣatāṁ sarvarakṣasām || 31 ||
dvividaṁ vānarēndraṁ tu nagayōdhinamāhavē |
śarairaśanisaṅkāśaiḥ sa vivyādhāśaniprabhaḥ || 32 ||
sa śarairatividdhāṅgō dvividaḥ krōdhamūrchitaḥ |
sālēna sarathaṁ sāśvaṁ nijaghānāśaniprabham || 33 ||
[* adhikaślōkaṁ –
nadanprapatanō ghōrō nalaṁ sō:’pyanvadhāvata |
nalaḥ pratapanasyāśu pātayāmāsa cakṣuṣī ||
*]
vidyunmālī rathasthastu śaraiḥ kāñcanabhūṣaṇaiḥ |
suṣēṇaṁ tāḍayāmāsa nanāda ca muhurmuhuḥ || 34 ||
taṁ rathasthamathō dr̥ṣṭvā suṣēṇō vānarōttamaḥ |
giriśr̥ṅgēṇa mahatā rathamāśu nyapātayat || 35 ||
lāghavēna tu samyuktō vidyunmālī niśācaraḥ |
apakramya rathāttūrṇaṁ gadāpāṇiḥ kṣitau sthitaḥ || 36 ||
tataḥ krōdhasamāviṣṭaḥ suṣēṇō haripuṅgavaḥ |
śilāṁ sumahatīṁ gr̥hya niśācaramabhidravat || 37 ||
tamāpatantaṁ gadayā vidyunmālī niśācaraḥ |
vakṣasyabhijaghānāśu suṣēṇaṁ harisattamam || 38 ||
gadāprahāraṁ taṁ ghōramacintya plavagōttamaḥ |
tāṁ śilāṁ pātayāmāsa tasyōrasi mahāmr̥dhē || 39 ||
śilāprahārābhihatō vidyunmālī niśācaraḥ |
niṣpiṣṭahr̥dayō bhūmau gatāsurnipapāta ha || 40 ||
ēvaṁ tairvānaraiḥ śūraiḥ śūrāstē rajanīcarāḥ |
dvandvē vimr̥ditāstatra daityā iva divaukasaiḥ || 41 ||
bhagnaiḥ khaḍgairgadābhiśca śaktitōmarapaṭ-ṭiśaiḥ |
apaviddhaiśca bhinnaiśca rathaiḥ sāṅgrāmikairhayaiḥ || 42 ||
nihataiḥ kuñjarairmattaistathā vānararākṣasaiḥ |
cakrākṣayugadaṇḍaiśca bhagnairdharaṇisaṁśritaiḥ || 43 ||
babhūvāyōdhanaṁ ghōraṁ gōmāyugaṇasaṅkulam |
kabandhāni samutpēturdikṣu vānararakṣasām |
vimardē tumulē tasmindēvāsuraraṇōpamē || 44 ||
vidāryamāṇā haripuṅgavaistadā
niśācarāḥ śōṇitadigdhagātrāḥ |
punaḥ suyuddhaṁ tarasā samāsthitā
divākarasyāstamayābhikāṅkṣiṇaḥ || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē tricatvāriṁśaḥ sargaḥ || 43 ||
yuddhakāṇḍa catuścatvāriṁśaḥ sargaḥ (44) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.