Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇasugrīvaniyuddham ||
tatō rāmaḥ suvēlāgraṁ yōjanadvayamaṇḍalam |
ārurōha sasugrīvō hariyūthapasaṁvr̥taḥ || 1 ||
sthitvā muhūrtaṁ tatraiva diśō daśa vilōkayan |
trikūṭaśikharē ramyē nirmitāṁ viśvakarmaṇā || 2 ||
dadarśa laṅkāṁ sunyastāṁ ramyakānanaśōbhitām |
tasyāṁ gōpuraśr̥ṅgasthaṁ rākṣasēndraṁ durāsadam || 3 ||
śvētacāmaraparyantaṁ vijayacchatraśōbhitam |
raktacandanasaṁliptaṁ ratnābharaṇabhūṣitam || 4 ||
nīlajīmūtasaṅkāśaṁ hēmasañchāditāmbaram |
airāvataviṣāṇāgrairutkr̥ṣṭakiṇavakṣasam || 5 ||
śaśalōhitarāgēṇa saṁvītaṁ raktavāsasā |
sandhyātapēna saṁvītaṁ mēgharāśimivāmbarē || 6 ||
paśyatāṁ vānarēndrāṇāṁ rāghavasyāpi paśyataḥ |
darśanādrākṣasēndrasya sugrīvaḥ sahasōtthitaḥ || 7 ||
krōdhavēgēna samyuktaḥ sattvēna ca balēna ca |
acalāgrādathōtthāya pupluvē gōpurasthalē || 8 ||
sthitvā muhūrtaṁ samprēkṣya nirbhayēnāntarātmanā |
tr̥ṇīkr̥tya ca tadrakṣaḥ sō:’bravītparuṣaṁ vacaḥ || 9 ||
lōkanāthasya rāmasya sakhā dāsō:’smi rākṣasa |
na mayā mōkṣyasē:’dya tvaṁ pārthivēndrasya tējasā || 10 ||
ityuktvā sahasōtpatya pupluvē tasya cōpari |
ākr̥ṣya mukuṭaṁ citraṁ pātayitvā:’patadbhuvi || 11 ||
samīkṣya tūrṇamāyāntamābabhāṣē niśācaraḥ |
sugrīvastvaṁ parōkṣaṁ mē hīnagrīvō bhaviṣyasi || 12 ||
ityuktvōtthāya taṁ kṣipraṁ bāhubhyāmākṣipattalē |
kantuvattaṁ samutthāya bāhubhyāmākṣipaddhariḥ || 13 ||
parasparaṁ svēdavidigdhagātrau
parasparaṁ śōṇitadigdhadēhau |
parasparaṁ śliṣṭaniruddhacēṣṭau
parasparaṁ śālmalikiṁśukau yathā || 14 ||
muṣṭiprahāraiśca talaprahārai-
-raratnighātaiśca karāgraghātaiḥ |
tau cakraturyuddhamasahyarūpaṁ
mahābalau vānararākṣasēndrau || 15 ||
kr̥tvā niyuddhaṁ bhr̥śamugravēgau
kālaṁ ciraṁ gōpuravēdimadhyē |
utkṣipya cākṣipya vinamya dēhau
pādakramādgōpuravēdilagnau || 16 ||
anyōnyamāvidhya vilagnadēhau
tau pētatuḥ sālanikhātamadhyē |
utpētaturbhūtalamaspr̥śantau
sthitvā muhūrtaṁ tvabhiniśvasantau || 17 ||
āliṅgya cāvalgya ca bāhuyōktraiḥ
samyōjayāmāsaturāhavē tau |
saṁrambhaśikṣābalasamprayuktau
sañcēratuḥ samprati yuddhamārgaiḥ || 18 ||
śārdūlasiṁhāviva jātadarpau
gajēndrapōtāviva samprayuktau |
saṁhatya cāpīḍya ca tāvurōbhyāṁ
nipētaturvai yugapaddharaṇyām || 19 ||
udyamya cānyōnyamadhikṣipantau
sañcakramātē bahuyuddhamārgaiḥ |
vyāyāmaśikṣābalasamprayuktau
klamaṁ na tau jagmaturāśu vīrau || 20 ||
bāhūttamairvāraṇavāraṇābhai-
-rnivārayantau varavāraṇābhau |
cirēṇa kālēna tu samprayuktō
sañcēraturmaṇḍalamārgamāśu || 21 ||
tau parasparamāsādya yattāvanyōnyasūdanē |
mārjārāviva bhakṣārthē vitasthātē muhurmuhuḥ || 22 ||
maṇḍalāni vicitrāṇi sthānāni vividhāni ca |
gōmūtrikāṇi citrāṇi gatapratyāgatāni ca || 23 ||
tiraścīnagatānyēva tathā vakragatāni ca |
parimōkṣaṁ prahārāṇāṁ varjanaṁ paridhāvanam || 24 ||
abhidravaṇamāplāvamāsthānaṁ ca savigraham |
parāvr̥ttamapāvr̥ttamavadrutamavaplutam || 25 ||
upanyastamapanyastaṁ yuddhamārgaviśāradau |
tau sañcēraturanyōnyaṁ vānarēndraśca rāvaṇaḥ || 26 ||
ētasminnantarē rakṣō māyābalamathātmanaḥ |
ārabdhumupasampēdē jñātvā taṁ vānarādhipaḥ || 27 ||
utpapāta tadākāśaṁ jitakāśī jitaklamaḥ |
rāvaṇaḥ sthita ēvātra harirājēna vañcitaḥ || 28 ||
atha harivaranāthaḥ prāpya saṅgrāmakīrtiḥ
niśicarapatimājau yōjayitvā śramēṇa |
gaganamativiśālaṁ laṅghayitvā:’rkasūnu-
-rharivaragaṇamadhyē rāmapārśvaṁ jagāma || 29 ||
iti sa savitr̥sūnustatra tatkarma kr̥tvā
pavanagatiranīkaṁ prāviśatsamprahr̥ṣṭaḥ |
raghuvaranr̥pasūnōrvardhayanyuddhaharṣaṁ
tarumr̥gagaṇamukhyaiḥ pūjyamānō harīndraḥ || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catvāriṁśaḥ sargaḥ || 40 ||
yuddhakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.