Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śabalāniṣkriyaḥ ||
ēvamuktā vasiṣṭhēna śabalā śatrusūdana |
vidadhē kāmadhukkāmānyasya yasya yathēpsitam || 1 ||
ikṣūnmadhūṁstathā lājānmairēyāṁśca varāsavān |
pānāni ca mahārhāṇi bhakṣyāṁścōccāvacāṁstathā || 2 ||
uṣṇāḍhyasyaudanasyātra rāśayaḥ parvatōpamāḥ |
mr̥ṣṭānnāni ca sūpāśca dadhikulyāstathaiva ca || 3 ||
nānāsvādurasānāṁ ca ṣaḍrasānāṁ tathaiva ca | [ṣāḍabānāṁ]
bhōjanāni supūrṇāni gauḍāni ca sahasraśaḥ || 4 ||
sarvamāsītsusantuṣṭaṁ hr̥ṣṭapuṣṭajanāyutam |
viśvāmitrabalaṁ rāma vasiṣṭhēnābhitarpitam || 5 ||
viśvāmitrō:’pi rājarṣirhr̥ṣṭaḥ puṣṭastadābhavat |
sāntaḥpuravarō rājā sabrāhmaṇapurōhitaḥ || 6 ||
sāmātyō mantrisahitaḥ sabhr̥tyaḥ pūjitastadā |
yuktaḥ paramaharṣēṇa vasiṣṭhamidamabravīt || 7 ||
pūjitō:’haṁ tvayā brahmanpūjārhēṇa susatkr̥taḥ |
śrūyatāmabhidhāsyāmi vākyaṁ vākyaviśārada || 8 ||
gavāṁ śatasahasrēṇa dīyatāṁ śabalā mama |
ratnaṁ hi bhagavannētadratnahārī ca pārthivaḥ || 9 ||
tasmānmē śabalāṁ dēhi mamaiṣā dharmatō dvija |
ēvamuktastu bhagavānvasiṣṭhō munisattamaḥ || 10 ||
viśvāmitrēṇa dharmātmā pratyuvāca mahīpatim |
nāhaṁ śatasahasrēṇa nāpi kōṭiśatairgavām || 11 ||
rājandāsyāmi śabalāṁ rāśibhī rajatasya vā |
na parityāgamarhēyaṁ matsakāśādarindama || 12 ||
śāśvatī śabalā mahyaṁ kīrtirātmavatō yathā |
asyāṁ havyaṁ ca kavyaṁ ca prāṇayātrā tathaiva ca || 13 ||
āyattamagnihōtraṁ ca balirhōmastathaiva ca |
svāhākāravaṣaṭkārau vidyāśca vividhāstathā || 14 ||
āyattamatra rājarṣē sarvamētanna saṁśayaḥ |
sarvasvamētatsatyēna mama tuṣṭikarī sadā || 15 ||
kāraṇairbahubhī rājanna dāsyē śabalāṁ tava |
vasiṣṭhēnaivamuktastu viśvāmitrō:’bravīttataḥ || 16 ||
saṁrabdhataramatyarthaṁ vākyaṁ vākyaviśāradaḥ |
hairaṇyakakṣyāgraivēyānsuvarṇāṅkuśabhūṣitān || 17 ||
dadāmi kuñjarāṇāṁ tē sahasrāṇi caturdaśa |
hairaṇyānāṁ rathānāṁ ca śvētāśvānāṁ caturyujām || 18 ||
dadāmi tē śatānyaṣṭau kiṅkiṇīkavibhūṣitān |
hayānāṁ dēśajātānāṁ kulajānāṁ mahaujasām || 19 ||
sahasramēkaṁ daśa ca dadāmi tava suvrata |
nānāvarṇavibhaktānāṁ vayaḥsthānāṁ tathaiva ca || 20 ||
dadāmyēkāṁ gavāṁ kōṭiṁ śabalā dīyatāṁ mama |
yāvadicchasi ratnaṁ vā hiraṇyaṁ vā dvijōttama || 21 ||
tāvaddāsyāmi tatsarvaṁ śabalā dīyatāṁ mama |
ēvamuktastu bhagavānviśvāmitrēṇa dhīmatā || 22 ||
na dāsyāmīti śabalāṁ prāha rājankathañcana |
ētadēva hi mē ratnamētadēva hi mē dhanam || 23 ||
ētadēva hi sarvasvamētadēva hi jīvitam |
darśaśca paurṇamāsaśca yajñāścaivāptadakṣiṇāḥ || 24 ||
ētadēva hi mē rājanvividhāśca kriyāstathā |
adōmūlāḥ kriyāḥ sarvā mama rājanna saṁśayaḥ |
bahunā kiṁ pralāpēna na dāsyē kāmadōhinīm || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē tripañcāśaḥ sargaḥ || 53 ||
bālakāṇḍa catuḥpañcāśaḥ sargaḥ (54) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.