Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| viśālāgamanam ||
saptadhā tu kr̥tē garbhē ditiḥ paramaduḥkhitā |
sahasrākṣaṁ durādharṣaṁ vākyaṁ sānunayō:’bravīt || 1 ||
mamāparādhādgarbhō:’yaṁ saptadhā viphalīkr̥taḥ |
nāparādhō:’sti dēvēśa tavātra balasūdana || 2 ||
priyaṁ tu kartumicchāmi mama garbhaviparyayē |
marutāṁ sapta saptānāṁ sthānapālā bhavantvimē || 3 ||
vātaskandhā imē sapta carantu divi putraka |
mārutā iti vikhyātā divyarūpā mamātmajāḥ || 4 ||
brahmalōkaṁ caratvēka indralōkaṁ tathāḥ |
divi vāyuriti khyātastr̥tīyō:’pi mahāyaśāḥ || 5 ||
catvārastu suraśrēṣṭha diśō vai tava śāsanāt |
sañcariṣyanti bhadraṁ tē dēvabhūtā mamātmajāḥ || 6 ||
tvatkr̥tēnaiva nāmnā ca mārutā iti viśrutāḥ |
tasyāstadvacanaṁ śrutvā sahasrākṣaḥ purandaraḥ || 7 ||
uvāca prāñjalirvākyaṁ ditiṁ balaniṣūdanaḥ |
sarvamētadyathōktaṁ tē bhaviṣyati na saṁśayaḥ || 8 ||
vicariṣyanti bhadraṁ tē dēvabhūtāstavātmajāḥ |
ēvaṁ tau niścayaṁ kr̥tvā mātāputrau tapōvanē || 9 ||
jagmutustridivaṁ rāma kr̥tārthāviti naḥ śrutam |
ēṣa dēśaḥ sa kākutstha mahēndrādhyuṣitaḥ purā || 10 ||
ditiṁ yatra tapaḥ siddhāmēvaṁ paricacāra saḥ |
ikṣvākō:’stu naravyāghra putraḥ paramadhārmikaḥ || 11 ||
alambusāyāmutpannō viśāla iti viśrutaḥ |
tēna cāsīdiha sthānē viśālēti purī kr̥tā || 12 ||
viśālasya sutō rāma hēmacandrō mahābalaḥ |
sucandra iti vikhyātō hēmacandrādanantaraḥ || 13 ||
sucandratanayō rāma dhūmrāśva iti viśrutaḥ |
dhūmrāśvatanayaścāpi sr̥ñjayaḥ samapadyata || 14 ||
sr̥ñjayasya sutaḥ śrīmānsahadēvaḥ pratāpavān |
kuśāśvaḥ sahadēvasya putraḥ paramadhārmikaḥ || 15 ||
kuśāśvasya mahātējāḥ sōmadattaḥ pratāpavān |
sōmadattasya putrastu kākutstha iti viśrutaḥ || 16 ||
tasya putrō mahātējāḥ sampratyēṣa purīmimām |
āvasatparamaprakhyaḥ sumatirnāma durjayaḥ || 17 || [amara]
ikṣvākō:’stu prasādēna sarvē vaiśālikā nr̥pāḥ |
dīrghāyuṣō mahātmānō vīryavantaḥ sudhārmikāḥ || 18 ||
ihādya rajanīṁ rāma sukhaṁ vatsyāmahē vayam |
śvaḥ prabhātē naraśrēṣṭha janakaṁ draṣṭumarhasi || 19 ||
sumatistu mahātējā viśvāmitramupāgatam |
śrutvā naravaraśrēṣṭhaḥ pratyudgacchanmahāyaśāḥ || 20 ||
pūjāṁ ca paramāṁ kr̥tvā sōpādhyāyaḥ sabāndhavaḥ |
prāñjaliḥ kuśalaṁ pr̥ṣṭvā viśvāmitramathābravīt || 21 ||
dhanyō:’smyanugr̥hītō:’smi yasya mē viṣayaṁ muniḥ |
samprāptō darśanaṁ caiva nāsti dhanyatarō mama || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptacatvāriṁśaḥ sargaḥ || 47 ||
bālakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.