Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sagaraputrajanma ||
tāṁ kathāṁ kauśikō rāmē nivēdya madhurākṣaram |
punarēvāparaṁ vākyaṁ kākutsthamidamabravīt || 1 ||
ayōdhyādhipatiḥ śūraḥ pūrvamāsīnnarādhipaḥ |
sagarō nāma dharmātmā prajākāmaḥ sa cāprajāḥ || 2 ||
vaidarbhaduhitā rāma kēśinī nāma nāmataḥ |
jyēṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī || 3 ||
ariṣṭanēmiduhitā rūpēṇāpratimā bhuvi |
dvitīyā sagarasyāsītpatnī sumatisañjñitā || 4 ||
tābhyāṁ saha tadā rājā patnībhyāṁ taptavāṁstapaḥ |
himavantaṁ samāsādya bhr̥guprasravaṇē girau || 5 ||
atha varṣaśatē pūrṇē tapasā:’:’rādhitō muniḥ |
sagarāya varaṁ prādādbhr̥guḥ satyavatāṁ varaḥ || 6 ||
apatyalābhaḥ sumahānbhaviṣyati tavānagha |
kīrtiṁ cāpratimāṁ lōkē prāpsyasē puruṣarṣabha || 7 ||
ēkā janayitā tāta putraṁ vaṁśakaraṁ tava |
ṣaṣṭiṁ putrasahasrāṇi aparā janayiṣyati || 8 ||
bhāṣamāṇaṁ mahātmānaṁ rājaputryau prasādya tam |
ūcatuḥ paramaprītē kr̥tāñjalipuṭē tadā || 9 ||
ēkaḥ kasyāḥ sutō brahmankā bahūnjanayiṣyati |
śrōtumicchāvahē brahmansatyamastu vacastava || 10 ||
tayōstadvacanaṁ śrutvā bhr̥guḥ paramadhārmikaḥ |
uvāca paramāṁ vāṇīṁ svacchandō:’tra vidhīyatām || 11 ||
ēkō vaṁśakarō vā:’stu bahavō vā mahābalāḥ |
kīrtimantō mahōtsāhāḥ kā vā kaṁ varamicchati || 12 ||
munēstu vacanaṁ śrutvā kēśinī raghunandana |
putraṁ vaṁśakaraṁ rāma jagrāha nr̥pasannidhau || 13 ||
ṣaṣṭiṁ putrasahasrāṇi suparṇabhaginī tadā |
mahōtsāhānkīrtimatō jagrāha sumatiḥ sutān || 14 ||
pradakṣiṇamr̥ṣiṁ kr̥tvā śirasā:’bhipraṇamya ca |
jagāma svapuraṁ rājā sabhāryō raghunandana || 15 ||
atha kālē gatē tasmin jyēṣṭhā putraṁ vyajāyata |
asamañja iti khyātaṁ kēśinī sagarātmajam || 16 ||
sumatistu naravyāghra garbhatumbaṁ vyajāyata |
ṣaṣṭiḥ putrāḥ sahasrāṇi tumbabhēdādvinissr̥tāḥ || 17 ||
ghr̥tapūrṇēṣu kumbhēṣu dhātryastānsamavardhayan |
kālēna mahatā sarvē yauvanaṁ pratipēdirē || 18 ||
atha dīrghēṇa kālēna rūpayauvanaśālinaḥ |
ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṁstadā || 19 ||
sa ca jyēṣṭhō naraśrēṣṭhaḥ sagarasyātmasambhavaḥ |
bālāngr̥hītvā tu jalē sarayvā raghunandana || 20 ||
prakṣipya prahasannityaṁ majjatastānnirīkṣya vai |
ēvaṁ pāpasamācāraḥ sajjanapratibādhakaḥ || 21 ||
paurāṇāmahitē yuktaḥ putrō nirvāsitaḥ purāt |
tasya putrōṁśumānnāma asamañjasya vīryavān || 22 ||
sammataḥ sarvalōkasya sarvasyāpi priyaṁ vadaḥ |
tataḥ kālēna mahatā matiḥ samabhijāyata |
sagarasya naraśrēṣṭha yajēyamiti niścitā || 23 ||
sa kr̥tvā niścayaṁ rāma sōpādhyāyagaṇastadā |
yajñakarmaṇi vēdajñō yaṣṭuṁ samupacakramē || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭatriṁśaḥ sargaḥ || 38 ||
bālakāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.