Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| brahmadattavivāhaḥ ||
tasya tadvacanaṁ śrutvā kuśanābhasya dhīmataḥ |
śirōbhiścaraṇau spr̥ṣṭvā kanyāśatamabhāṣata || 1 ||
vāyuḥ sarvātmakō rājanpradharṣayitumicchati |
aśubhaṁ mārgamāsthāya na dharmaṁ pratyavēkṣatē || 2 ||
pitr̥matyaḥ sma bhadraṁ tē svacchandē na vayaṁ sthitāḥ |
pitaraṁ nō vr̥ṇīṣva tvaṁ yadi nō dāsyatē tava || 3 ||
tēna pāpānubandhēna vacanaṁ napratīcchatā |
ēvaṁ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhr̥śam || 4 ||
tāsāṁ tadvacanaṁ śrutvā rājā paramadhārmikaḥ |
pratyuvāca mahātējāḥ kanyāśatamanuttamam || 5 ||
kṣāntaṁ kṣamāvatāṁ putryaḥ kartavyaṁ sumahatkr̥tam |
aikamatyamupāgamya kulaṁ cāvēkṣitaṁ mama || 6 ||
alaṅkārō hi nārīṇāṁ kṣamā tu puruṣasya vā |
duṣkaraṁ tacca yat kṣāntaṁ tridaśēṣu viśēṣataḥ || 7 ||
yādr̥śī vaḥ kṣamā putryaḥ sarvāsāmaviśēṣataḥ |
kṣamā dānaṁ kṣamā satyaṁ kṣamā yajñaśca putrikāḥ || 8 ||
kṣamā yaśaḥ kṣamā dharmaḥ kṣamayā viṣṭhitaṁ jagat |
visr̥jya kanyā kākutstha rājā tridaśavikramaḥ || 9 ||
mantrajñō mantrayāmāsa pradānaṁ saha mantribhiḥ |
dēśē kālē pradānasya sadr̥śē pratipādanam || 10 ||
ētasminnēva kālē tu cūlī nāma mahāmuniḥ |
ūrdhvarētāḥ śubhācārō brāhmaṁ tapa upāgamat || 11 ||
tapyantaṁ tamr̥ṣiṁ tatra gandharvī paryupāsatē |
sōmadā nāma bhadraṁ tē ūrmilātanayā tadā || 12 ||
sā ca taṁ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā |
uvāsa kālē dharmiṣṭhā tasyāstuṣṭō:’bhavadguruḥ || 13 ||
sa ca tāṁ kālayōgēna prōvāca raghunandana |
parituṣṭō:’smi bhadraṁ tē kiṁ karōmi tava priyam || 14 ||
parituṣṭaṁ muniṁ jñātvā gandharvī madhurasvarā |
uvāca paramaprītā vākyajñā vākyakōvidam || 15 ||
lakṣmyā samuditō brāhmyā brahmabhūtō mahātapāḥ |
brāhmēṇa tapasā yuktaṁ putramicchāmi dhārmikam || 16 ||
apatiścāsmi bhadraṁ tē bhāryā cāsmi na kasyacit |
brāhmēṇōpagatāyāśca dātumarhasi mē sutam || 17 ||
tasyāḥ prasannō brahmarṣirdadau putraṁ tathāvidham |
brahmadatta iti khyātaṁ mānasaṁ cūlinaḥ sutam || 18 ||
sa rājā saumadēyastu purīmadhyavasattadā |
kāmpilyāṁ parayā lakṣmyā dēvarājō yathā divam || 19 ||
sa buddhiṁ kr̥tavānrājā kuśanābhaḥ sudhārmikaḥ |
brahmadattāya kākutstha dātuṁ kanyāśataṁ tadā || 20 ||
tamāhūya mahātējā brahmadattaṁ mahīpatiḥ |
dadau kanyāśataṁ rājā suprītēnāntarātmanā || 21 ||
yathākramaṁ tataḥ pāṇīn jagrāha raghunandana |
brahmadattō mahīpālastāsāṁ dēvapatiryathā || 22 ||
spr̥ṣṭamātrē tataḥ pāṇau vikubjā vigatajvarāḥ |
yuktāḥ paramayā lakṣmyā babhuḥ kanyāḥ śataṁ tadā || 23 ||
sa dr̥ṣṭvā vāyunā muktāḥ kuśanābhō mahīpatiḥ |
babhūva paramaprītō harṣaṁ lēbhē punaḥ punaḥ || 24 ||
kr̥tōdvāhaṁ tu rājānaṁ brahmadattaṁ mahīpatiḥ |
sadāraṁ prēṣayāmāsa sōpādhyāyagaṇaṁ tadā || 25 ||
sōmadā:’pi susaṁhr̥ṣṭā putrasya sadr̥śīṁ kriyām |
yathānyāyaṁ ca gandharvī snuṣāstāḥ pratyanandata |
dr̥ṣṭvā spr̥ṣṭvā ca tāḥ kanyāḥ kuśanābhaṁ praśasya ca || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē trayastriṁśaḥ sargaḥ || 33 ||
bālakāṇḍa catustriṁśaḥ sargaḥ (34) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.