Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mālyavadupadēśaḥ ||
tēna śaṅkhavimiśrēṇa bhērīśabdēna rāghavaḥ |
upayāti mahābāhū rāmaḥ parapurañjayaḥ || 1 ||
taṁ ninādaṁ niśamyātha rāvaṇō rākṣasēśvaraḥ |
muhūrtaṁ dhyānamāsthāya sacivānabhyudaikṣata || 2 ||
atha tānsacivāṁstatra sarvānābhāṣya rāvaṇaḥ |
sabhāṁ sannādayansarvāmityuvāca mahābalaḥ || 3 ||
jagatsantāpanaḥ krūrō garhayanrākṣasēśvaraḥ |
taraṇaṁ sāgarasyāpi vikramaṁ balasañcayam || 4 ||
yaduktavantō rāmasya bhavantastanmayā śrutam |
bhavataścāpyahaṁ vēdmi yuddhē satyaparākramān || 5 ||
tūṣṇīkānīkṣatō:’nyōnyaṁ viditvā rāmavikramam |
tatastu sumahāprājñō mālyavānnāma rākṣasaḥ || 6 ||
rāvaṇasya vacaḥ śrutvā iti mātāmahō:’bravīt |
vidyāsvabhivinītō yō rājā rājannayānugaḥ || 7 ||
sa śāsti ciramaiśvaryamarīṁśca kurutē vaśē |
sandadhānō hi kālēna vigr̥hṇaṁścāribhiḥ saha || 8 ||
svapakṣavardhanaṁ kurvanmahadaiśvaryamaśnutē |
hīyamānēna kartavyō rājñā sandhiḥ samēna ca || 9 ||
na śatrumavamanyēta jyāyānkurvīta vigraham |
tanmahyaṁ rōcatē sandhiḥ saha rāmēṇa rāvaṇa || 10 ||
yadarthamabhiyuktāḥ sma sītā tasmai pradīyatām |
tasya dēvarṣayaḥ sarvē gandharvāśca jayaiṣiṇaḥ || 11 ||
virōdhaṁ mā gamastēna sandhistē tēna rōcatām |
asr̥jadbhagavānpakṣau dvāvēva hi pitāmahaḥ || 12 ||
surāṇāmasurāṇāṁ ca dharmādharmau tadāśrayau |
dharmō hi śrūyatē pakṣō hyamarāṇāṁ mahātmanām || 13 ||
adharmō rakṣasāṁ pakṣō hyasurāṇāṁ ca rāvaṇa |
dharmō vai grasatē:’dharmaṁ tataḥ kr̥tamabhūdyugam || 14 ||
adharmō grasatē dharmaṁ tatastiṣyaḥ pravartatē |
tattvayā caratā lōkāndharmō vinihatō mahān || 15 ||
adharmaḥ pragr̥hītaśca tēnāsmadbalinaḥ parēḥ |
sa pramādādvivr̥ddhastē:’dharmō:’bhigrasatē hi naḥ || 16 ||
vivardhayati pakṣaṁ ca surāṇāṁ surabhāvanaḥ |
viṣayēṣu prasaktēna yatkiñcitkāriṇā tvayā || 17 ||
r̥ṣīṇāmagnikalpānāmudvēgō janitō mahān |
tēṣāṁ prabhāvō durdharṣaḥ pradīpta iva pāvakaḥ || 18 ||
tapasā bhāvitātmanō dharmasyānugrahē ratāḥ |
mukhyairyajñairyajantyētē nityaṁ taistairdvijātayaḥ || 19 ||
juhvatyagnīṁśca vidhivadvēdāṁścōccairadhīyatē |
abhibhūya ca rakṣāṁsi brahmaghōṣānudairayan || 20 ||
diśō:’pi vidrutāḥ sarvāḥ stanayitnurivōṣṇagē |
r̥ṣīṇāmagnikalpānāmagnihōtrasamutthitaḥ || 21 ||
āvr̥tya rakṣasāṁ tējō dhūmō vyāpya diśō daśa | [ādattē]
tēṣu tēṣu ca dēśēṣu puṇyēṣvēva dr̥ḍhavrataiḥ || 22 ||
caryamāṇaṁ tapastīvraṁ santāpayati rākṣasān |
dēvadānavayakṣēbhyō gr̥hītaśca varastvayā || 23 ||
mānuṣā vānarā r̥kṣā gōlāṅgūlā mahābalāḥ |
balavanta ihāgamya garjanti dr̥ḍhavikramāḥ || 24 ||
utpātānvividhāndr̥ṣṭvā ghōrānbahuvidhāṁstathā |
vināśamanupaśyāmi sarvēṣāṁ rakṣasāmaham || 25 ||
kharābhistanitā ghōrā mēghāḥ pratibhayaṅkarāḥ |
śōṇitēnābhivarṣanti laṅkāmuṣṇēna sarvataḥ || 26 ||
rudatāṁ vāhanānāṁ ca prapatantyasrabindavaḥ |
dhvajā dhvastā vivarṇāśca na prabhānti yathā purā || 27 ||
vyālā gōmāyavō gr̥dhrā vāśyanti ca subhairavam |
praviśya laṅkāmaniśaṁ samavāyāṁśca kurvatē || 28 ||
kālikāḥ pāṇḍurairdantaiḥ prahasantyagrataḥ sthitāḥ |
striyaḥ svapnēṣu muṣṇantyō gr̥hāṇi pratibhāṣya ca || 29 ||
gr̥hāṇāṁ balikarmāṇi śvānaḥ paryupabhuñjatē |
kharā gōṣu prajāyantē mūṣikā nakulaiḥ saha || 30 ||
mārjārā dvīpibhiḥ sārdhaṁ sūkarāḥ śunakaiḥ saha |
kinnarā rākṣasaiścāpi samīyurmānuṣaiḥ saha || 31 ||
pāṇḍurā raktapādāśca vihaṅgāḥ kālacōditāḥ |
rākṣasānāṁ vināśāya kapōtā vicaranti ca || 32 ||
vīcīkūcīti vāśyantyaḥ śārikā vēśmasu sthitāḥ |
patanti grathitāścāpi nirjitāḥ kalahaiṣiṇaḥ || 33 ||
pakṣiṇaśca mr̥gāḥ sarvē pratyādityaṁ rudanti ca |
karālō vikaṭō muṇḍaḥ puruṣaḥ kr̥ṣṇapiṅgalaḥ || 34 ||
kālō gr̥hāṇi sarvēṣāṁ kālē kālē:’nvavēkṣatē |
ētānyanyāni duṣṭāni nimittānyutpatanti ca || 35 ||
[* adhikapāṭhaḥ –
viṣṇuṁ manyāmahē dēvaṁ mānuṣaṁ dēhamāsthitam |
na hi mānuṣamātrō:’sau rāghavō dr̥ḍhavikramaḥ ||
yēna baddhaḥ samudrasya sa sētuḥ paramādbhutaḥ |
kuruṣva nararājēna sandhiṁ rāmēṇa rāvaṇa ||
*]
jñātvā pradhārya kāryāṇi kriyatāmāyatikṣamam || 36 ||
idaṁ vacastatra nigadya mālyavān
parīkṣya rakṣōdhipatērmanaḥ punaḥ |
anuttamēṣūttamapauruṣō balī
babhūva tūṣṇīṁ samavēkṣya rāvaṇam || 38 ||
[* adhikaślōkaṁ –
sa tadvacō mālyavatā prabhāṣitaṁ
daśānanō na pratiśuśruvē tadā |
bhr̥śaṁ jagarhē ca suduṣṭamānasō
mumūrṣuratyuccavacāṁsyudīrayan ||
*]
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||
yuddhakāṇḍa ṣaṭtriṁśaḥ sargaḥ (36) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.