Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇaniścayakathanam ||
atha tāṁ jātasantāpāṁ tēna vākyēna mōhitām |
saramā hlādayāmāsa pr̥thivīṁ dyaurivāmbhasā || 1 ||
tatastasyā hitaṁ sakhyāścikīrṣantī sakhīvacaḥ |
uvāca kālē kālajñā smitapūrvābhibhāṣiṇī || 2 ||
utsahēyamahaṁ gatvā tvadvākyamasitēkṣaṇē |
nivēdya kuśalaṁ rāmē praticchannā nivartitum || 3 ||
na hi mē kramamāṇāyā nirālambē vihāyasi |
samarthō gatimanvētuṁ pavanō garuḍō:’pi vā || 4 ||
ēvaṁ bruvāṇāṁ tāṁ sītā saramāṁ punarabravīt |
madhuraṁ ślakṣṇayā vācā pūrvaṁ śōkābhipannayā || 5 ||
samarthā gaganaṁ gantumapi vā tvaṁ rasātalam |
avagacchāmyakartavyaṁ kartavyaṁ tē madantarē || 6 ||
matpriyaṁ yadi kartavyaṁ yadi buddhiḥ sthirā tava |
jñātumicchāmi taṁ gatvā kiṁ karōtīti rāvaṇaḥ || 7 ||
sa hi māyābalaḥ krūrō rāvaṇaḥ śatrurāvaṇaḥ |
māṁ mōhayati duṣṭātmā pītamātrēva vāruṇī || 8 ||
tarjāpayati māṁ nityaṁ bhartsāpayati cāsakr̥t |
rākṣasībhiḥ sughōrābhiryā māṁ rakṣanti nityaśaḥ || 9 ||
udvignā śaṅkitā cāsmi na svasthaṁ ca manō mama |
tadbhayāccāhamudvignā aśōkavanikāṁ gatā || 10 ||
yadi nāma kathā tasya niścitaṁ vā:’pi yadbhavēt |
nivēdayēthāḥ sarvaṁ tatparō mē syādanugrahaḥ || 11 ||
sā tvēvaṁ bruvatīṁ sītāṁ saramā valgubhāṣiṇī |
uvāca vadanaṁ tasyāḥ spr̥śantī bāṣpaviklavam || 12 ||
ēṣa tē yadyabhiprāyastadā gacchāmi jānaki |
gr̥hya śatrōrabhiprāyamupāvr̥ttāṁ ca paśya mām || 13 ||
ēvamuktvā tatō gatvā samīpaṁ tasya rakṣasaḥ |
śuśrāva kathitaṁ tasya rāvaṇasya samantriṇaḥ || 14 ||
sā śrutvā niścayaṁ tasya niścayajñā durātmanaḥ |
punarēvāgamat kṣipramaśōkavanikāṁ tadā || 15 ||
sā praviṣṭā punastatra dadarśa janakātmajām |
pratīkṣamāṇāṁ svāmēva bhraṣṭapadmāmiva śriyam || 16 ||
tāṁ tu sītā punaḥ prāptāṁ saramāṁ valgubhāṣiṇīm |
pariṣvajya ca susnigdhaṁ dadau ca svayamāsanam || 17 ||
ihāsīnā sukhaṁ sarvamākhyāhi mama tattvataḥ |
krūrasya niścayaṁ tasya rāvaṇasya durātmanaḥ || 18 ||
ēvamuktā tu saramā sītayā vēpamānayā |
kathitaṁ sarvamācaṣṭa rāvaṇasya samantriṇaḥ || 19 ||
jananyā rākṣasēndrō vai tvanmōkṣārthaṁ br̥hadvacaḥ |
aviddhēna ca vaidēhi mantrivr̥ddhēna bōdhitaḥ || 20 ||
dīyatāmabhisatkr̥tya manujēndrāya maithilī |
nidarśanaṁ tē paryāptaṁ janasthānē yadadbhutam || 21 ||
laṅghanaṁ ca samudrasya darśanaṁ ca hanūmataḥ |
vadhaṁ ca rakṣasāṁ yuddhē kaḥ kuryānmānuṣō bhuvi || 22 ||
ēvaṁ sa mantrivr̥ddhaiścāviddhēna bahu bhāṣitaḥ |
na tvāmutsahatē mōktumarthamarthaparō yathā || 23 ||
nōtsahatyamr̥tō mōktuṁ yuddhē tvāmiti maithili |
sāmātyasya nr̥śaṁsasya niścayō hyēṣa vartatē || 24 ||
tadēṣā niścitā buddhirmr̥tyulōbhādupasthitā |
bhayānna śaktastvāṁ mōktumanirastastu samyugē || 25 ||
rākṣasānāṁ ca sarvēṣāmātmanaśca vadhēna hi |
nihatya rāvaṇaṁ saṅkhyē sarvathā niśitaiḥ śaraiḥ || 26 ||
pratinēṣyati rāmastvāmayōdhyāmasitēkṣaṇē |
ētasminnantarē śabdō bhērīśaṅkhasamākulaḥ |
śrutō vānarasainyānāṁ kampayandharaṇītalam || 27 ||
śrutvā tu tadvānarasainyaśabdaṁ
laṅkāgatā rākṣasarājabhr̥tyāḥ |
naṣṭaujasō dainyaparītacēṣṭāḥ
śrēyō na paśyanti nr̥pasya dōṣaiḥ || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catustriṁśaḥ sargaḥ || 34 ||
yuddhakāṇḍa pañcatriṁśaḥ sargaḥ (35) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.