Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāvilāpaḥ ||
sā sītā tacchirō dr̥ṣṭvā tacca kārmukamuttamam |
sugrīvapratisaṁsargamākhyātaṁ ca hanūmatā || 1 ||
nayanē mukhavarṇaṁ ca bhartustatsadr̥śaṁ mukham |
kēśānkēśāntadēśaṁ ca taṁ ca cūḍāmaṇiṁ śubham || 2 ||
ētaiḥ sarvairabhijñānairabhijñāya suduḥkhitā |
vijagarhē:’tra kaikēyīṁ krōśantī kurarī yathā || 3 ||
sakāmā bhava kaikēyi hatō:’yaṁ kulanandanaḥ |
kulamutsāditaṁ sarvaṁ tvayā kalahaśīlayā || 4 ||
āryēṇa kiṁ tē kaikēyi kr̥taṁ rāmēṇa vipriyam |
tadgr̥hāccīravasanaṁ dattvā pravrājitō vanam || 5 ||
[* idānīṁ sa hi dharmātmā rākṣasaiśca kathaṁ hataḥ | *]
ēvamuktvā tu vaidēhī vēpamānā tapasvinī || 6 ||
jagāma jagatīṁ bālā chinnā tu kadalī yathā |
sā muhūrtātsamāśvāsya pratilabhya ca cētanām || 7 ||
tacchiraḥ samupāghrāya vilalāpāyatēkṣaṇā |
hā hatā:’smi mahābāhō vīravratamanuvratā || 8 ||
imāṁ tē paścimāvasthāṁ gatā:’smi vidhavā kr̥tā |
prathamaṁ maraṇaṁ nāryō bharturvaiguṇyamucyatē || 9 ||
suvr̥ttaḥ sādhuvr̥ttāyāḥ saṁvr̥ttastvaṁ mamāgrataḥ |
duḥkhādduḥkhaṁ prapannāyā magnāyā śōkasāgarē || 10 ||
yō hi māmudyatastrātuṁ sō:’pi tvaṁ vinipātitaḥ |
sā śvaśrūrmama kausalyā tvayā putrēṇa rāghava || 11 ||
vatsēnēva yathā dhēnurvivatsā vatsalā kr̥tā |
ādiṣṭaṁ dīrghamāyustē yairacintyaparākrama || 12 ||
anr̥taṁ vacanaṁ tēṣāmalpāyurasi rāghava |
athavā naśyati prajñā prājñasyāpi satastava || 13 ||
pacatyēnaṁ yathā kālō bhūtānāṁ prabhavō hyayam |
adr̥ṣṭaṁ mr̥tyumāpannaḥ kasmāttvaṁ nayaśāstravit || 14 ||
vyasanānāmupāyajñaḥ kuśalō hyasi varjanē |
tathā tvaṁ sampariṣvajya raudrayātinr̥śaṁsayā || 15 ||
kālarātryā mamācchidya hr̥taḥ kamalalōcana |
upaśēṣē mahābāhō māṁ vihāya tapasvinīm || 16 ||
priyāmiva samāśliṣya pr̥thivīṁ puruṣarṣabha |
arcitaṁ satataṁ yattadgandhamālyairmayā tava || 17 ||
idaṁ tē matpriyaṁ vīra dhanuḥ kāñcanabhūṣaṇam |
pitrā daśarathēna tvaṁ śvaśurēṇa mamānagha || 18 ||
sarvaiśca pitr̥bhiḥ sārdhaṁ nūnaṁ svargē samāgataḥ |
divi nakṣatrabhūtastvaṁ mahatkarmakr̥tāṁ priyam || 19 ||
puṇyaṁ rājarṣivaṁśaṁ tvamātmanaḥ samavēkṣasē |
kiṁ māṁ na prēkṣasē rājan kiṁ māṁ na pratibhāṣasē || 20 ||
bālāṁ bālyēna samprāptāṁ bhāryāṁ māṁ sahacāriṇīm |
saṁśrutaṁ gr̥hṇatā pāṇiṁ cariṣyāmīti yattvayā || 21 ||
smara tanmama kākutstha naya māmapi duḥkhitām |
kasmānmāmapahāya tvaṁ gatō gatimatāṁ vara || 22 ||
asmāllōkādamuṁ lōkaṁ tyaktvā māmapi duḥkhitām |
kalyāṇairucitaṁ yattatpariṣvaktaṁ mayaiva tu || 23 ||
kravyādaistaccharīraṁ tē nūnaṁ viparikr̥ṣyatē |
agniṣṭōmādibhiryajñairiṣṭavānāptadakṣiṇaiḥ || 24 ||
agnihōtrēṇa saṁskāraṁ kēna tvaṁ tu na lapsyasē |
pravrajyāmupapannānāṁ trayāṇāmēkamāgatam || 25 ||
pariprakṣyati kausalyā lakṣmaṇaṁ śōkalālasā |
sa tasyāḥ paripr̥cchantyā vadhaṁ mitrabalasya tē || 26 ||
tava cākhyāsyatē nūnaṁ niśāyāṁ rākṣasairvadham |
sā tvāṁ suptaṁ hataṁ śrutvā māṁ ca rakṣōgr̥haṁ gatām || 27 ||
hr̥dayēnāvadīrṇēna na bhaviṣyati rāghava |
mama hētōranāryāyā hyanarhaḥ pārthivātmajaḥ || 28 ||
rāmaḥ sāgaramuttīrya sattvavāngōṣpadē hataḥ |
ahaṁ dāśarathēnōḍhā mōhātsvakulapāṁsanī || 29 ||
āryaputrasya rāmasya bhāryā mr̥tyurajāyata |
nūnamanyāṁ mayā jātiṁ vāritaṁ dānamuttamam || 30 ||
yā:’hamadyēha śōcāmi bhāryā sarvātithērapi |
sādhu pātaya māṁ kṣipraṁ rāmasyōpari rāvaṇa || 31 ||
samānaya patiṁ patnyā kuru kalyāṇamuttamam |
śirasā mē śiraścāsya kāyaṁ kāyēna yōjaya || 32 ||
rāvaṇānugamiṣyāmi gatiṁ bharturmahātmanaḥ |
[* muhūrtamapi nēcchāmi jīvituṁ pāpajīvitā *] || 33 ||
iti sā duḥkhasantaptā vilalāpāyatēkṣaṇā |
bhartuḥ śirō dhanustatra samīkṣya ca punaḥ punaḥ || 34 ||
ēvaṁ lālapyamānāyāṁ sītāyāṁ tatra rākṣasaḥ |
abhicakrāma bhartāramanīkasthaḥ kr̥tāñjaliḥ || 35 ||
vijayasvāryaputrēti sō:’bhivādya prasādya ca |
nyavēdayadanuprāptaṁ prahastaṁ vāhinīpatim || 36 ||
amātyaiḥ sahitaiḥ sarvaiḥ prahastaḥ samupasthitaḥ |
tēna darśanakāmēna vayaṁ prasthāpitāḥ prabhō || 37 ||
nūnamasti mahārāja rājabhāvāt kṣamānvitam |
kiñcidātyayikaṁ kāryaṁ tēṣāṁ tvaṁ darśanaṁ kuru || 38 ||
ētacchrutvā daśagrīvō rākṣasaprativēditam |
aśōkavanikāṁ tyaktvā mantriṇāṁ darśanaṁ yayau || 39 ||
sa tu sarvaṁ samarthyaiva mantribhiḥ kr̥tyamātmanaḥ |
sabhāṁ praviśya vidadhē viditvā rāmavikramam || 40 ||
antardhānaṁ tu tacchīrṣaṁ tacca kārmukamuttamam |
jagāma rāvaṇasyaiva niryāṇasamanantaram || 41 ||
rākṣasēndrastu taiḥ sārdhaṁ mantribhirbhīmavikramaiḥ |
samarthayāmāsa tadā rāmakāryaviniścayam || 42 ||
avidūrasthitānsarvānbalādhyakṣānhitaiṣiṇaḥ |
abravītkālasadr̥śaṁ rāvaṇō rākṣasādhipaḥ || 43 ||
śīghraṁ bhērīninādēna sphuṭakōṇāhatēna mē |
samānayadhvaṁ sainyāni vaktavyaṁ ca na kāraṇam || 44 ||
tatastathēti pratigr̥hya tadvacō
balādhipāstē mahadātmanō balam |
samānayaṁścaiva samāgamaṁ ca tē
nyavēdayanbhartari yuddhakāṅkṣiṇi || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvātriṁśaḥ sargaḥ || 32 ||
yuddhakāṇḍa trayastriṁśaḥ sargaḥ (33) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.