Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vidyujjihvamāyāprayōgaḥ ||
tatastamakṣōbhyabalaṁ laṅkādhipatayē carāḥ |
suvēlē rāghavaṁ śailē niviṣṭaṁ pratyavēdayan || 1 ||
cārāṇāṁ rāvaṇaḥ śrutvā prāptaṁ rāmaṁ mahābalam |
jātōdvēgō:’bhavatkiñcitsacivānidamabravīt || 2 ||
mantriṇaḥ śīghramāyāntu sarvē vai susamāhitāḥ |
ayaṁ nō mantrakālō hi samprāpta iti rākṣasāḥ || 3 ||
tasya tacchāsanaṁ śrutvā mantriṇō:’bhyāgaman drutam |
tataḥ sa mantrayāmāsa sacivaiḥ rākṣasaiḥ saha || 4 ||
mantrayitvā sa durdharṣaḥ kṣamaṁ yatsamanantaram |
visarjayitvā sacivānpravivēśa svamālayam || 5 ||
tatō rākṣasamāhūya vidyujjihvaṁ mahābalam |
māyāvidaṁ mahāmāyaḥ prāviśadyatra maithilī || 6 ||
vidyujjihvaṁ ca māyājñamabravīdrākṣasādhipaḥ |
mōhayiṣyāvahē sītāṁ māyayā janakātmajām || 7 ||
śirō māyāmayaṁ gr̥hya rāghavasya niśācara |
tvaṁ māṁ samupatiṣṭhasva mahacca saśaraṁ dhanuḥ || 8 ||
ēvamuktastathētyāha vidyujjihvō niśācaraḥ |
[* darśayāmāsa tāṁ māyāṁ suprayuktāṁ sa rāvaṇē | *]
tasya tuṣṭō:’bhavadrājā pradadau ca vibhūṣaṇam || 9 ||
aśōkavanikāyāṁ tu sītādarśanalālasaḥ |
nairr̥tānāmadhipatiḥ saṁvivēśa mahābalaḥ || 10 ||
tatō dīnāmadainyārhāṁ dadarśa dhanadānujaḥ |
adhōmukhīṁ śōkaparāmupaviṣṭāṁ mahītalē || 11 ||
bhartāramēva dhyāyantīmaśōkavanikāṁ gatām |
upāsyamānāṁ ghōrābhī rākṣasībhiritastataḥ || 12 ||
[* adhikapāṭhaḥ –
rākṣasībhirvr̥tāṁ sītāṁ pūrṇacandranibhānanām |
utpātamēghajālābhiścandrarēkhāmivāvr̥tām ||
bhūṣaṇairuttamaiḥ kaiścinmaṅgalārthamalaṅkr̥tām |
carantīṁ mārutōddhūtāṁ kṣiptāṁ puṣpalatāmiva ||
harṣaśōkāntarē magnāṁ viṣādasya vilakṣaṇām |
stimitāmiva gāṁbhīryānnadīṁ bhāgīrathīmiva ||
*]
upasr̥tya tataḥ sītāṁ praharṣaṁ nāma kīrtayan |
idaṁ ca vacanaṁ dhr̥ṣṭamuvāca janakātmajām || 13 ||
sāntvamānā mayā bhadrē yamupāśritya valgasē | [sāntvya]
kharahantā sa tē bhartā rāghavaḥ samarē hataḥ || 14 ||
chinnaṁ tē sarvatō mūlaṁ darpastē vihatō mayā |
vyasanēnātmanaḥ sītē mama bhāryā bhaviṣyasi || 15 ||
visr̥jēmāṁ matiṁ mūḍhē kiṁ mr̥tēna kariṣyasi |
bhavasva bhadrē bhāryāṇāṁ sarvāsāmīśvarī mama || 16 ||
alpapuṇyē nivr̥ttārthē mūḍhē paṇḍitamānini |
śr̥ṇu bhartr̥vadhaṁ sītē ghōraṁ vr̥travadhaṁ yathā || 17 ||
samāyātaḥ samudrāntaṁ māṁ hantuṁ kila rāghavaḥ |
vānarēndrapraṇītēna balēna mahatā vr̥taḥ || 18 ||
saniviṣṭaḥ samudrasya pīḍya tīramathōttaram |
balēna mahatā rāmō vrajatyastaṁ divākarē || 19 ||
athādhvani pariśrāntamardharātrē sthitaṁ balam |
sukhasuptaṁ samāsādya cāritaṁ prathamaṁ caraiḥ || 20 ||
tatprahastapraṇītēna balēna mahatā mama |
balamasya hataṁ rātrau yatra rāmaḥ salakṣmaṇaḥ || 21 ||
paṭ-ṭiśānparighāṁścakrān daṇḍānkhaḍgānmahāyasān |
bāṇajālāni śūlāni bhāsvarānkūṭamudgarān || 22 ||
yaṣṭīśca tōmarān śaktīścakrāṇi musalāni ca |
udyamyōdyamya rakṣōbhirvānarēṣu nipātitāḥ || 23 ||
atha suptasya rāmasya prahastēna pramāthinā |
asaktaṁ kr̥tahastēna śiraśchinnaṁ mahāsinā || 24 ||
vibhīṣaṇaḥ samutpatya nigr̥hītō yadr̥cchayā |
diśaḥ pravrājitaḥ sarvērlakṣmaṇaḥ plavagaiḥ saha || 25 ||
sugrīvō grīvayā śētē bhagnayā plavagādhipaḥ |
nirastahanukaḥ śētē hanumānrākṣasairhataḥ || 26 ||
jāmbavānatha jānubhyāmutpatannihatō yudhi |
paṭ-ṭiśairbahubhiśchinnō nikr̥ttaḥ pādapō yathā || 27 ||
maindaśca dvividaścōbhau nihatau vānararṣabhau |
niśvasantau rudantau ca rudhirēṇa pariplutau || 28 ||
asinā vyāyatau chinnau madhyē hyariniṣūdanau |
anutiṣṭhati mēdinyāṁ panasaḥ panasō yathā || 29 ||
nārācairbahubhiśchinnaḥ śētē daryāṁ darīmukhaḥ |
kumudastu mahātējā niṣkūjaḥ sāyakaiḥ kr̥taḥ || 30 ||
aṅgadō bahubhiśchinnaḥ śarairāsādya rākṣasaiḥ |
patitō rudhirōdgārī kṣitau nipatitāṅgadaḥ || 31 ||
harayō mathitā nāgairathajātaistathā:’parē |
śāyitā mr̥ditāścāśvairvāyuvēgairivāmbudāḥ || 32 ||
prahr̥tāścāparē trastā hanyamānā jaghanyataḥ |
abhidrutāstu rakṣōbhiḥ siṁhairiva mahādvipāḥ || 33 ||
sāgarē patitāḥ kēcitkēcidgaganamāśritāḥ |
r̥kṣā vr̥kṣānupārūḍhā vānarīṁ vr̥ttimāśritāḥ || 34 ||
sāgarasya ca tīrēṣu śailēṣu ca vanēṣu ca |
piṅgalāstē virūpākṣairbahubhirbahavō hatāḥ || 35 ||
ēvaṁ tava hatō bhartā sasainyō mama sēnayā |
kṣatajārdraṁ rajōdhvastamidaṁ cāsyāhr̥taṁ śiraḥ || 36 ||
tataḥ paramadurdharṣō rāvaṇō rākṣasādhipaḥ |
sītāyāmupaśr̥ṇvantyāṁ rākṣasīmidamabravīt || 37 ||
rākṣasaṁ krūrakarmāṇaṁ vidyujjihvaṁ tvamānaya |
yēna tadrāghavaśiraḥ saṅgrāmātsvayamāhr̥tam || 38 ||
vidyujjihvastatō gr̥hya śirastatsaśarāsanam |
praṇāmaṁ śirasā kr̥tvā rāvaṇasyāgrataḥ sthitaḥ || 39 ||
tamabravīttatō rājā rāvaṇō rākṣasaṁ sthitam |
vidyujjihvaṁ mahājihvaṁ samīpaparivartinam || 40 ||
agrataḥ kuru sītāyāḥ śīghraṁ dāśarathēḥ śiraḥ |
avasthāṁ paścimāṁ bhartuḥ kr̥paṇā sādhu paśyatu || 41 ||
ēvamuktaṁ tu tadrakṣaḥ śirastatpriyadarśanam |
upa nikṣipya sītāyāḥ kṣipramantaradhīyata || 42 ||
rāvaṇaścāpi cikṣēpa bhāsvaraṁ kārmukaṁ mahat |
triṣu lōkēṣu vikhyātaṁ sītāmidamuvāca ca || 43 ||
idaṁ tattava rāmasya kārmukaṁ jyāsamāyutam |
iha prahastēnānītaṁ hatvā taṁ niśi mānuṣam || 44 ||
sa vidyujjihvēna sahaiva tacchirō
dhanuśca bhūmau vinikīrya rāvaṇaḥ |
vidēharājasya sutāṁ yaśasvinīṁ
tatō:’bravīttāṁ bhava mē vaśānugā || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||
yuddhakāṇḍa dvātriṁśaḥ sargaḥ (32) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.