Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| maindādiparākramākhyānam ||
sāraṇasya vacaḥ śrutvā rāvaṇaṁ rākṣasādhipam |
balamādiṣya tatsarvaṁ śukō vākyamathābravīt || 1 ||
sthitānpaśyasi yānētānmattāniva mahādvipān |
nyagrōdhāniva gāṅgēyānsālānhaimavatāniva || 2 ||
ētē duṣprasahā rājanbalinaḥ kāmarūpiṇaḥ |
daityadānavasaṅkāśā yuddhē dēvaparākramāḥ || 3 ||
ēṣāṁ kōṭisahasrāṇi nava pañca ca sapta ca |
tathā śaṅkhasahasrāṇi tathā vr̥ndaśatāni ca || 4 ||
ētē sugrīvasacivāḥ kiṣkindhānilayāḥ sadā |
harayō dēvagandharvairutpannāḥ kāmarūpiṇaḥ || 5 ||
yau tau paśyasi tiṣṭhantau kumārau dēvarūpiṇau |
maindaśca dvividaścōbhau tābhyāṁ nāsti samō yudhi || 6 ||
brahmaṇā samanujñātāvamr̥taprāśināvubhau |
āśaṁsētē yudhā laṅkāmētau marditumōjasā || 7 ||
yāvētāvētayōḥ pārśvē sthitau parvatasannibhau |
sumukhō:’sumukhaścaiva mr̥tyuputrau pituḥsamau || 8 ||
prēkṣantau nagarīṁ laṅkāṁ kōṭibhirdaśabhirvr̥tau |
yaṁ tu paśyasi tiṣṭhantaṁ prabhinnamiva kuñjaram || 9 ||
yō balāt kṣōbhayētkruddhaḥ samudramapi vānaraḥ |
ēṣō:’bhigantā laṅkāyā vaidēhyāstava ca prabhō || 10 ||
ēnaṁ paśya purā dr̥ṣṭaṁ vānaraṁ punarāgatam |
jyēṣṭhaḥ kēsariṇaḥ putrō vātātmaja iti śrutaḥ || 11 ||
hanumāniti vikhyātō laṅghitō yēna sāgaraḥ |
kāmarūpī hariśrēṣṭhō balarūpasamanvitaḥ || 12 ||
anivāryagatiścaiva yathā satatagaḥ prabhuḥ |
udyantaṁ bhāskaraṁ dr̥ṣṭvā bālaḥ kila bubhukṣitaḥ || 13 || [pipāsitaḥ]
triyōjanasahasraṁ tu adhvānamavatīrya hi |
ādityamāhariṣyāmi na mē kṣutpratiyāsyati || 14 ||
iti sañcintya manasā puraiṣa baladarpitaḥ |
anādhr̥ṣyatamaṁ dēvamapi dēvarṣidānavaiḥ || 15 ||
anāsādyaiva patitō bhāskarōdayanē girau |
patitasya kapērasya hanurēkā śilātalē || 16 ||
kiñcidbhinnā dr̥ḍhahanōrhanumānēṣa tēna vai |
satyamāgamayōgēna mamaiṣa viditō hariḥ || 17 ||
nāsya śakyaṁ balaṁ rūpaṁ prabhāvō vā:’pi bhāṣitum |
ēṣa āśaṁsatē laṅkāmēkō marditumōjasā || 18 ||
[* adhikaślōkaḥ –
yēna jājvalyatē saumya dhūmakētustavādya vai |
laṅkāyāṁ nihitaścāpi kathaṁ na smarasē kapim || 19 ||
*]
yaścaiṣō:’nantaraḥ śūraḥ śyāmaḥ padmanibhēkṣaṇaḥ |
ikṣvākūṇāmatirathō lōkē vikhyātapauruṣaḥ || 20 ||
yasminna calatē dharmō yō dharmaṁ nātivartatē |
yō brāhmamastraṁ vēdāṁśca vēda vēdavidāṁ varaḥ || 21 ||
yō bhindyādgaganaṁ bāṇaiḥ parvatānapi dārayēt |
yasya mr̥tyōriva krōdhaḥ śakrasyēva parākramaḥ || 22 ||
yasya bhāryā janasthānātsītā cāpahr̥tā tvayā |
sa ēṣa rāmastvāṁ yōddhuṁ rājansamabhivartatē || 23 ||
yasyaiṣa dakṣiṇē pārśvē śuddhajāmbūnadaprabhaḥ |
viśālavakṣāstāmrākṣō nīlakuñcitamūrdhajaḥ || 24 ||
ēṣō:’sya lakṣmaṇō nāma bhrātā prāṇasamaḥ priyaḥ |
nayē yuddhē ca kuśalaḥ sarvaśastrabhr̥tāṁ varaḥ || 25 || [sarvaśāstraviśāradaḥ]
amarṣī durjayō jētā vikrāntō buddhimānbalī |
rāmasya dakṣiṇō bāhurnityaṁ prāṇō bahiścaraḥ || 26 ||
na hyēṣa rāghavasyārthē jīvitaṁ parirakṣati |
ēṣaivāśaṁsatē yuddhē nihantuṁ sarvarākṣasān || 27 ||
yastu savyamasau pakṣaṁ rāmasyāśritya tiṣṭhati |
rakṣōgaṇaparikṣiptō rājā hyēṣa vibhīṣaṇaḥ || 28 ||
śrīmatā rājarājēna laṅkāyāmabhiṣēcitaḥ |
tvāmēva pratisaṁrabdhō yuddhāyaiṣō:’bhivartatē || 29 ||
yaṁ tu paśyasi tiṣṭhantaṁ madhyē girimivācalam |
sarvaśākhāmr̥gēndrāṇāṁ bhartāramaparājitam || 30 ||
tējasā yaśasā buddhyā jñānēnābhijanēna ca |
yaḥ kapīnatibabhrāja himavāniva parvatān || 31 ||
kiṣkindhāṁ yaḥ samadhyāstē guhāṁ sagahanadrumām |
durgāṁ parvatadurgasthāṁ pradhānaiḥ saha yūthapaiḥ || 32 ||
yasyaiṣā kāñcanī mālā śōbhatē śatapuṣkarā |
kāntā dēvamanuṣyāṇāṁ yasyāṁ lakṣmīḥ pratiṣṭhitā || 33 ||
ētāṁ ca mālāṁ tārāṁ ca kapirājyaṁ ca śāśvatam |
sugrīvō vālinaṁ hatvā rāmēṇa pratipāditaḥ || 34 ||
śataṁ śatasahasrāṇāṁ kōṭimāhurmanīṣiṇaḥ |
śataṁ kōṭisahasrāṇāṁ śaṅkha ityabhidhīyatē || 35 ||
śataṁ śaṅkhasahasrāṇāṁ mahāśaṅkha iti smr̥taḥ |
mahāśaṅkhasahasrāṇāṁ śataṁ vr̥ndamiti smr̥tam || 36 ||
śataṁ vr̥ndasahasrāṇāṁ mahāvr̥ndamiti smr̥tam |
mahāvr̥ndasahasrāṇāṁ śataṁ padmamiti smr̥tam || 37 ||
śataṁ padmasahasrāṇāṁ mahāpadmamiti smr̥tam |
mahāpadmasahasrāṇāṁ śataṁ kharvamihōcyatē || 38 ||
śataṁ kharvasahasrāṇāṁ mahākharvamiti smr̥tam |
mahākharvasahasrāṇāṁ samudramabhidhīyatē || 39 ||
śataṁ samudrasāhasramōgha ityabhidhīyatē |
śatamōghasahasrāṇāṁ mahaugha iti viśrutaḥ || 40 ||
ēvaṁ kōṭisahasrēṇa śaṅkhānāṁ ca śatēna ca |
mahāśaṅkhasahasrēṇa tathā vr̥ndaśatēna ca || 41 ||
mahāvr̥ndasahasrēṇa tathā padmaśatēna ca |
mahāpadmasahasrēṇa tathā kharvaśatēna ca || 42 ||
samudrēṇa śatēnaiva mahaughēna tathaiva ca |
ēṣa kōṭimahaughēna samudrasadr̥śēna ca || 43 ||
vibhīṣaṇēna sacivai rākṣasaiḥ parivāritaḥ |
sugrīvō vānarēndrastvāṁ yuddhārthamabhivartatē |
mahābalavr̥tō nityaṁ mahābalaparākramaḥ || 44 ||
imāṁ mahārāja samīkṣya vāhinī-
-mupasthitāṁ prajvalitagrahōpamām |
tataḥ prayatnaḥ paramō vidhīyatāṁ
yathā jayaḥ syānna paraiḥ parājayaḥ || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭāviṁśaḥ sargaḥ || 28 ||
yuddhakāṇḍa ēkōnatriṁśaḥ sargaḥ (29) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.