Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| astragrāmapradānam ||
atha tāṁ rajanīmuṣya viśvāmitrō mahāyaśāḥ |
prahasya rāghavaṁ vākyamuvāca madhurākṣaram || 1 ||
parituṣṭō:’smi bhadraṁ tē rājaputra mahāyaśaḥ |
prītyā paramayā yuktō dadāmyastrāṇi sarvaśaḥ || 2 ||
dēvāsuragaṇānvāpi sagandharvōragānapi |
yairamitrānprasahyājau vaśīkr̥tya jayiṣyasi || 3 ||
tāni divyāni bhadraṁ tē dadāmyastrāṇi sarvaśaḥ |
daṇḍacakraṁ mahaddivyaṁ tava dāsyāmi rāghava || 4 ||
dharmacakraṁ tatō vīra kālacakraṁ tathaiva ca |
viṣṇucakraṁ tathā:’tyugramaindramastraṁ tathaiva ca || 5 ||
vajramastraṁ naraśrēṣṭha śaivaṁ śūlavaraṁ tathā |
astraṁ brahmaśiraścaiva ēṣīkamapi rāghava || 6 ||
dadāmi tē mahābāhō brāhmamastramanuttamam |
gadē dvē caiva kākutstha mōdakī śikharī ubhē || 7 ||
pradīptē naraśārdūla prayacchāmi nr̥pātmaja |
dharmapāśamahaṁ rāma kālapāśaṁ tathaiva ca || 8 ||
pāśaṁ vāruṇamastraṁ ca dadāmyahamanuttamam |
aśanī dvē prayacchāmi śuṣkārdrē raghunandana || 9 ||
dadāmi cāstraṁ painākamastraṁ nārāyaṇaṁ tathā |
āgnēyamastraṁ dayitaṁ śikharaṁ nāma nāmataḥ || 10 ||
vāyavyaṁ prathanaṁ nāma dadāmi ca tavānagha |
astraṁ hayaśirō nāma krauñcamastraṁ tathaiva ca || 11 ||
śaktidvayaṁ ca kākutstha dadāmi tava rāghava |
kaṅkālaṁ musalaṁ ghōraṁ kāpālamatha kaṅkaṇam || 12 ||
dhārayantyasurā yāni dadāmyētāni sarvaśaḥ |
vaidyādharaṁ mahāstraṁ ca nandanaṁ nāma nāmataḥ || 13 ||
asiratnaṁ mahābāhō dadāmi nr̥varātmaja |
gāndharvamastraṁ dayitē mānavaṁ nāma nāmataḥ || 14 || [mōhanaṁ]
prasvāpanapraśamanaṁ dadmi sauraṁ ca rāghava |
darpaṇaṁ śōṣaṇaṁ caiva santāpanavilāpanē || 15 ||
madanaṁ caiva durdharṣaṁ kandarpadayitaṁ tathā |
[* gāndharvamastraṁ dayitaṁ mānavaṁ nāma nāmataḥ | *]
paiśācamastraṁ dayitaṁ mōhanaṁ nāma nāmataḥ || 16 ||
pratīccha naraśārdūla rājaputra mahāyaśaḥ |
tāmasaṁ naraśārdūla saumanaṁ ca mahābala || 17 ||
saṁvartaṁ caiva durdharṣaṁ mausalaṁ ca nr̥pātmaja |
satyamastraṁ mahābāhō tathā māyādharaṁ param || 18 ||
ghōraṁ tējaḥprabhaṁ nāma paratējō:’pakarṣaṇam |
saumyāstraṁ śiśiraṁ nāma tvāṣṭramastraṁ sudāmanam || 19 ||
dāruṇaṁ ca bhagasyāpi śitēṣumatha mānavam |
ētānrāma mahābāhō kāmarūpānmahābalān || 20 ||
gr̥hāṇa paramōdārān kṣipramēva nr̥pātmaja |
sthitastu prāṅmukhō bhūtvā śucirmunivarastadā || 21 ||
dadau rāmāya suprītō mantragrāmamanuttamam |
sarvasaṅgrahaṇaṁ yēṣāṁ daivatairapi durlabham || 22 ||
tānyastrāṇi tadā viprō rāghavāya nyavēdayat |
japatastu munēstasya viśvāmitrasya dhīmataḥ || 23 ||
upatasturmahārhāṇi sarvāṇyastrāṇi rāghavam |
ūcuśca muditāḥ sarvē rāmaṁ prāñjalayastadā || 24 ||
imē sma paramōdārāḥ kiṅkarāstava rāghava |
[* adhikapāṭhaḥ –
yadyadicchasi bhadraṁ tē tatsarvaṁ karavāma vai |
tatō rāmaḥ prasannātmā tairityuktō mahābalaiḥ |
*]
pratigr̥hya ca kākutsthaḥ samālabhya ca pāṇinā |
mānasā mē bhaviṣyadhvamiti tānabhyacōdayat || 25 ||
tataḥ prītamanā rāmō viśvāmitraṁ mahāmunim |
abhivādya mahātējā gamanāyōpacakramē || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptaviṁśaḥ sargaḥ || 27 ||
bālakāṇḍa aṣṭāviṁśaḥ sargaḥ (28) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.