Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| viśvāmitravākyam ||
tacchrutvā rājasiṁhasya vākyamadbhutavistaram |
hr̥ṣṭarōmā mahātējā viśvāmitrō:’bhyabhāṣata || 1 ||
sadr̥śaṁ rājaśārdūla tavaitadbhuvi nānyathā |
mahāvaṁśaprasūtasya vasiṣṭhavyapadēśinaḥ || 2 ||
yattu mē hr̥dgataṁ vākyaṁ tasya kāryasya niścayam |
kuruṣva rājaśārdūla bhava satyapratiśravaḥ || 3 ||
ahaṁ niyamamātiṣṭhē siddhyarthaṁ puruṣarṣabha |
tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau || 4 ||
vratē mē bahuśaścīrṇē samāptyāṁ rākṣasāvimau |
[* mārīcaśca subāhuśca vīryavantau suśikṣitau | *]
tau māṁsarudhiraughēṇa vēdiṁ tāmabhyavarṣatām || 5 ||
avadhūtē tathābhūtē tasminniyamaniścayē |
kr̥taśramō nirutsāhastasmāddēśādapākramē || 6 ||
na ca mē krōdhamutsraṣṭuṁ buddhirbhavati pārthiva |
tathābhūtā hi sā caryā na śāpastatra mucyatē || 7 ||
svaputraṁ rājaśārdūla rāmaṁ satyaparākramam |
kākapakṣadharaṁ śūraṁ jyēṣṭhaṁ mē dātumarhasi || 8 ||
śaktō hyēṣa mayā guptō divyēna svēna tējasā |
rākṣasā yē vikartārastēṣāmapi vināśanē || 9 ||
śrēyaścāsmai pradāsyāmi bahurūpaṁ na saṁśayaḥ |
trayāṇāmapi lōkānāṁ yēna khyātiṁ gamiṣyati || 10 ||
na ca tau rāmamāsādya śaktau sthātuṁ kathañcana |
na ca tau rāghavādanyō hantumutsahatē pumān || 11 ||
vīryōtsiktau hi tau pāpau kālapāśavaśaṁ gatau |
rāmasya rājaśārdūla na paryāptau mahātmanaḥ || 12 ||
na ca putrakr̥taṁ snēhaṁ kartumarhasi pārthiva |
ahaṁ tē pratijānāmi hatau tau viddhi rākṣasau || 13 ||
ahaṁ vēdmi mahātmānaṁ rāmaṁ satyaparākramam |
vasiṣṭhō:’pi mahātējā yē cēmē tapasi sthitāḥ || 14 ||
yadi tē dharmalābhaṁ ca yaśaśca paramaṁ bhuvi |
sthiramicchasi rājēndra rāmaṁ mē dātumarhasi || 15 ||
yadyabhyanujñāṁ kākutstha dadatē tava mantriṇaḥ |
vasiṣṭhapramukhāḥ sarvē tatō rāmaṁ visarjaya || 16 ||
abhiprētamasaṁsaktamātmajaṁ dātumarhasi |
daśarātraṁ hi yajñasya rāmaṁ rājīvalōcanam || 17 ||
nātyēti kālō yajñasya yathā:’yaṁ mama rāghava |
tathā kuruṣva bhadraṁ tē mā ca śōkē manaḥ kr̥thāḥ || 18 ||
ityēvamuktvā dharmātmā dharmārthasahitaṁ vacaḥ |
virarāma mahātējā viśvāmitrō mahāmuniḥ || 19 ||
sa tanniśamya rājēndrō viśvāmitravacaḥ śubham |
śōkamabhyāgamattīvraṁ vyaṣīdata bhayānvitaḥ || 20 ||
iti hr̥dayamanōvidāraṇaṁ
munivacanaṁ tadatīva śuśruvān |
narapatiragamadbhayaṁ maha-
-dvyathitamanāḥ pracacāla cāsanāt || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||
bālakāṇḍa viṁśaḥ sargaḥ (20) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.