Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śaratalpasaṁvēśaḥ ||
rāghavēṇābhayē dattē sannatō rāvaṇānujaḥ |
vibhīṣaṇō mahāprājñō bhūmiṁ samavalōkayan || 1 ||
khātpapātāvanīṁ hr̥ṣṭō bhaktairanucaraiḥ saha |
sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ || 2 ||
pādayōḥ śaraṇānvēṣī caturbhiḥ saha rākṣasaiḥ |
abravīcca tadā rāmaṁ vākyaṁ tatra vibhīṣaṇaḥ || 3 ||
dharmayuktaṁ ca yuktaṁ ca sāmprataṁ sampraharṣaṇam |
anujō rāvaṇasyāhaṁ tēna cāsmyavamānitaḥ || 4 ||
bhavantaṁ sarvabhūtānāṁ śaraṇyaṁ śaraṇaṁ gataḥ |
parityaktā mayā laṅkā mitrāṇi ca dhanāni vai || 5 ||
bhavadgataṁ mē rājyaṁ ca jīvitaṁ ca sukhāni ca |
tasya tadvacanaṁ śrutvā rāmō vacanamabravīt || 6 ||
vacasā sāntvayitvainaṁ lōcanābhyāṁ pibanniva |
ākhyāhi mama tattvēna rākṣasānāṁ balābalam || 7 ||
ēvamuktaṁ tadā rakṣō rāmēṇākliṣṭakarmaṇā |
rāvaṇasya balaṁ sarvamākhyātumupacakramē || 8 ||
avadhyaḥ sarvabhūtānāṁ dēvadānavarakṣasām |
rājaputra daśagrīvō varadānātsvayambhuvaḥ || 9 ||
rāvaṇānantarō bhrātā mama jyēṣṭhaśca vīryavān |
kumbhakarṇō mahātējāḥ śakrapratibalō yudhi || 10 ||
rāma sēnāpatistasya prahastō yadi vā śrutaḥ |
kailāsē yēna saṅgrāmē maṇibhadraḥ parājitaḥ || 11 ||
baddhagōdhāṅgulitrāṇastvavadhyakavacō yudhi |
dhanurādāya yastiṣṭhannadr̥śyō bhavatīndrajit || 12 ||
saṅgrāmasamayavyūhē tarpayitvā hutāśanam |
antardhānagataḥ śatrūnindrajiddhanti rāghava || 13 ||
mahōdaramahāpārśvau rākṣasaścāpyakampanaḥ |
anīkasthāstu tasyaitē lōkapālasamā yudhi || 14 ||
daśakōṭisahasrāṇi rakṣasāṁ kāmarūpiṇām |
māṁsaśōṇitabhakṣāṇāṁ laṅkāpuranivāsinām || 15 ||
sa taiḥ parivr̥tō rājā lōkapālānayōdhayat | [taistu sahitō]
saha dēvaistu tē bhagnā rāvaṇēna mahātmanā || 16 ||
vibhīṣaṇavacaḥ śrutvā rāmō dr̥ḍhaparākramaḥ |
anvīkṣya manasā sarvamidaṁ vacanamabravīt || 17 ||
yāni karmāpadānāni rāvaṇasya vibhīṣaṇa |
ākhyātāni ca tattvēna hyavagacchāmi tānyaham || 18 ||
ahaṁ hatvā daśagrīvaṁ saprahastaṁ sabāndhavam |
rājānaṁ tvāṁ kariṣyāmi satyamētadbravīmi tē || 19 ||
rasātalaṁ vā praviśētpātālaṁ vā:’pi rāvaṇaḥ |
pitāmahasakāśaṁ vā na mē jīvanvimōkṣyatē || 20 ||
ahatvā rāvaṇaṁ saṅkhyē saputrabalabāndhavam |
ayōdhyāṁ na pravēkṣyāmi tribhistairbhrātr̥bhiḥ śapē || 21 ||
śrutvā tu vacanaṁ tasya rāmasyākliṣṭakarmaṇaḥ |
śirasā:’:’vandya dharmātmā vaktumēvōpacakramē || 22 ||
rākṣasānāṁ vadhē sāhyaṁ laṅkāyāśca pradharṣaṇē |
kariṣyāmi yathāprāṇaṁ pravēkṣyāmi ca vāhinīm || 23 ||
iti bruvāṇaṁ rāmastu pariṣvajya vibhīṣaṇam |
abravīllakṣmaṇaṁ prītaḥ samudrājjalamānaya || 24 ||
tēna cēmaṁ mahāprājñamabhiṣiñca vibhīṣaṇam |
rājānaṁ rakṣasāṁ kṣipraṁ prasannē mayi mānada || 25 ||
ēvamuktastu saumitrirabhyaṣiñcadvibhīṣaṇam |
madhyē vānaramukhyānāṁ rājānaṁ rāmaśāsanāt || 26 ||
taṁ prasādaṁ tu rāmasya dr̥ṣṭvā sadyaḥ plavaṅgamāḥ |
pracukruśurmahātmānaṁ sādhu sādhviti cābruvan || 27 ||
abravīcca hanūmāṁśca sugrīvaśca vibhīṣaṇam |
kathaṁ sāgaramakṣōbhyaṁ tarāma varuṇālayam || 28 ||
sainyaiḥ parivr̥tāḥ sarvē vānarāṇāṁ mahaujasām |
upāyaṁ nādhigacchāmō yathā nadanadīpatim || 29 ||
tarāma tarasā sarvē sasainyā varuṇālayam |
ēvamuktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ || 30 ||
samudraṁ rāghavō rājā śaraṇaṁ gantumarhati |
khānitaḥ sāgarēṇāyamapramēyō mahōdadhiḥ || 31 ||
kartumarhati rāmasya jñātēḥ kāryaṁ mahōdadhiḥ | [mahāmatiḥ]
ēvaṁ vibhīṣaṇēnōktō rākṣasēna vipaścitā || 32 ||
ājagāmātha sugrīvō yatra rāmaḥ salakṣmaṇaḥ |
tataścākhyātumārēbhē vibhīṣaṇavacaḥ śubham || 33 ||
sugrīvō vipulagrīvaḥ sāgarasyōpavēśanam |
prakr̥tyā dharmaśīlasya rāghavasyāpyarōcata || 34 ||
sa lakṣmaṇaṁ mahātējāḥ sugrīvaṁ ca harīśvaram |
satkriyārthaṁ kriyādakṣaḥ smitapūrvamuvāca ha || 35 ||
vibhīṣaṇasya mantrō:’yaṁ mama lakṣmaṇa rōcatē |
brūhi tvaṁ sahasugrīvastavāpi yadi rōcatē || 36 ||
sugrīvaḥ paṇḍitō nityaṁ bhavānmantravicakṣaṇaḥ |
ubhābhyāṁ sampradhāryārthaṁ rōcatē yattaducyatām || 37 ||
ēvamuktau tu tau vīrāvubhau sugrīvalakṣmaṇau |
samudācārasamyuktamidaṁ vacanamūcatuḥ || 38 ||
kimarthaṁ nau naravyāghra na rōciṣyati rāghava |
vibhīṣaṇēna yaccōktamasminkālē sukhāvaham || 39 ||
abaddhvā sāgarē sētuṁ ghōrē:’sminvaruṇālayē |
laṅkā nāsādituṁ śakyā sēndrairapi surāsuraiḥ || 40 ||
vibhīṣaṇasya śūrasya yathārthaṁ kriyatāṁ vacaḥ |
alaṁ kālātyayaṁ kr̥tvā samudrō:’yaṁ niyujyatām || 41 ||
yathā sainyēna gacchāmaḥ purīṁ rāvaṇapālitām |
ēvamuktaḥ kuśāstīrṇē tīrē nadanadīpatēḥ |
saṁvivēśa tadā rāmō vēdyāmiva hutāśanaḥ || 42 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||
yuddhakāṇḍa viṁśaḥ sargaḥ (20) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.