Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vibhīṣaṇasaṅgrahanirṇayaḥ ||
atha rāmaḥ prasannātmā śrutvā vāyusutasya ha |
pratyabhāṣata durdharṣaḥ śrutavānātmani sthitam || 1 ||
mamāpi tu vivakṣā:’sti kācitprati vibhīṣaṇam |
śrōtumicchāmi tatsarvaṁ bhavadbhiḥ śrēyasi sthitaiḥ || 2 ||
mitrabhāvēna samprāptaṁ na tyajēyaṁ kathañcana |
dōṣō yadyapi tasya syātsatāmētadagarhitam || 3 ||
sugrīvastvatha tadvākyamābhāṣya ca vimr̥śya ca |
tataḥ śubhataraṁ vākyamuvāca haripuṅgavaḥ || 4 ||
suduṣṭō vā:’pyaduṣṭō vā kimēṣa rajanīcaraḥ |
īdr̥śaṁ vyasanaṁ prāptaṁ bhrātaraṁ yaḥ parityajēt || 5 ||
kō nāma sa bhavēttasya yamēṣa na parityajēt |
vānarādhipatērvākyaṁ śrutvā sarvānudīkṣya ca || 6 ||
īṣadutsmayamānastu lakṣmaṇaṁ puṇyalakṣaṇam |
iti hōvāca kākutsthō vākyaṁ satyaparākramaḥ || 7 ||
anadhītya ca śāstrāṇi vr̥ddhānanupasēvya ca |
na śakyamīdr̥śaṁ vaktuṁ yaduvāca harīśvaraḥ || 8 ||
asti sūkṣmataraṁ kiñcidyadatra pratibhāti mē |
pratyakṣaṁ laukikaṁ vā:’pi vidyatē sarvarājasu || 9 ||
amitrāstatkulīnāśca prātidēśyāśca kīrtitāḥ |
vyasanēṣu prahartārastasmādayamihāgataḥ || 10 ||
apāpāstatkulīnāśca mānayanti svakānhitān |
ēṣa prāyō narēndrāṇāṁ śaṅkanīyastu śōbhanaḥ || 11 ||
yastu dōṣastvayā prōktō hyādānē:’ribalasya ca |
tatra tē kīrtayiṣyāmi yathāśāstramidaṁ śr̥ṇu || 12 ||
na vayaṁ tatkulīnāśca rājyakāṅkṣī ca rākṣasaḥ |
paṇḍitā hi bhaviṣyanti tasmādgrāhyō vibhīṣaṇaḥ || 13 ||
avyagrāśca prahr̥ṣṭāśca na bhaviṣyanti saṅgatāḥ |
praṇādaśca mahānēṣa tatō:’sya bhayamāgatam || 14 || [pravādaḥ]
iti bhēdaṁ gamiṣyanti tasmādgrāhyō vibhīṣaṇaḥ |
na sarvē bhrātarastāta bhavanti bharatōpamāḥ || 15 ||
madvidhā vā pituḥ putrāḥ suhr̥dō vā bhavadvidhāḥ |
ēvamuktastu rāmēṇa sugrīvaḥ sahalakṣmaṇaḥ || 16 ||
utthāyēdaṁ mahāprājñaḥ praṇatō vākyamabravīt |
rāvaṇēna praṇihitaṁ tamavēhi vibhīṣaṇam || 17 ||
tasyāhaṁ nigrahaṁ manyē kṣamaṁ kṣamavatāṁ vara |
rākṣasō jihmayā buddhyā sandiṣṭō:’yamihāgataḥ || 18 ||
prahartuṁ tvayi viśvastē pracchannō mayi vā:’nagha |
lakṣmaṇē vā mahābāhō sa vadhyaḥ sacivaiḥ saha || 19 ||
rāvaṇasya nr̥śaṁsasya bhrātā hyēṣa vibhīṣaṇaḥ |
ēvamuktvā raghuśrēṣṭhaṁ sugrīvō vāhinīpatiḥ || 20 ||
vākyajñō vākyakuśalaṁ tatō maunamupāgamat |
sugrīvasya tu tadvākyaṁ śrutvā rāmō vimr̥śya ca || 21 ||
tataḥ śubhataraṁ vākyamuvāca haripuṅgavam |
suduṣṭō vāpyaduṣṭō vā kimēṣa rajanīcaraḥ || 22 ||
sūkṣmamapyahitaṁ kartuṁ mamāśaktaḥ kathañcana |
piśācāndānavānyakṣānpr̥thivyāṁ caiva rākṣasān || 23 ||
aṅgulyagrēṇa tānhanyāmicchanharigaṇēśvara |
śrūyatē hi kapōtēna śatruḥ śaraṇamāgataḥ || 24 ||
arcitaśca yathānyāyaṁ svaiśca māṁsairnimantritaḥ |
sa hi taṁ pratijagrāha bhāryāhartāramāgatam || 25 ||
kapōtō vānaraśrēṣṭha kiṁ punarmadvidhō janaḥ |
r̥ṣēḥ kaṇvasya putrēṇa kaṇḍunā paramarṣiṇā || 26 ||
śr̥ṇu gāthāṁ purā gītāṁ dharmiṣṭhāṁ satyavādinā |
baddhāñjalipuṭaṁ dīnaṁ yācantaṁ śaraṇāgatam || 27 ||
na hanyādānr̥śaṁsyārthamapi śatruṁ parantapa |
ārtō vā yadi vā dr̥ptaḥ parēṣāṁ śaraṇāgataḥ || 28 ||
ariḥ prāṇānparityajya rakṣitavyaḥ kr̥tātmanā |
sa cēdbhayādvā mōhādvā kāmādvā:’pi na rakṣati || 29 ||
svayā śaktyā yathāsattvaṁ tatpāpaṁ lōkagarhitam | [tvayā,nyāyaṁ]
vinaṣṭaḥ paśyatastasyārakṣiṇaḥ śaraṇāgataḥ || 30 ||
ādāya sukr̥taṁ tasya sarvaṁ gacchēdarakṣitaḥ |
ēvaṁ dōṣō mahānatra prapannānāmarakṣaṇē || 31 ||
asvargyaṁ cāyaśasyaṁ ca balavīryavināśanam |
kariṣyāmi yathārthaṁ tu kaṇḍōrvacanamuttamam || 32 ||
dharmiṣṭhaṁ ca yaśasyaṁ ca svargyaṁ syāttu phalōdayē |
sakr̥dēva prapannāya tavāsmīti ca yācatē || 33 ||
abhayaṁ sarvabhūtēbhyō dadāmyētadvrataṁ mama |
ānayainaṁ hariśrēṣṭha dattamasyābhayaṁ mayā || 34 ||
vibhīṣaṇō vā sugrīva yadi vā rāvaṇaḥ svayam |
rāmasya tu vacaḥ śrutvā sugrīvaḥ plavagēśvaraḥ || 35 ||
pratyabhāṣata kākutsthaṁ sauhārdēnābhicōditaḥ |
kimatra citraṁ dharmajña lōkanātha sukhāvaha || 36 ||
yattvamāryaṁ prabhāṣēthāḥ sattvavānsatpathē sthitaḥ |
mama cāpyantarātmā:’yaṁ śuddhaṁ vētti vibhīṣaṇam || 37 ||
anumānācca bhāvācca sarvataḥ suparīkṣitaḥ |
tasmātkṣipraṁ sahāsmābhistulyō bhavatu rāghava |
vibhīṣaṇō mahāprājñaḥ sakhitvaṁ cābhyupaitu naḥ || 38 ||
tatastu sugrīvavacō niśamya
taddharīśvarēṇābhihitaṁ narēśvaraḥ |
vibhīṣaṇēnāśu jagāma saṅgamaṁ
patattrirājēna yathā purandaraḥ || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭādaśaḥ sargaḥ || 18 ||
yuddhakāṇḍa ēkōnaviṁśaḥ sargaḥ (19) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.