Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prahastavibhīṣaṇavivādaḥ ||
niśācarēndrasya niśamya vākyaṁ
sa kumbhakarṇasya ca garjitāni |
vibhīṣaṇō rākṣasarājamukhyaṁ
uvāca vākyaṁ hitamarthayuktam || 1 ||
vr̥tō hi bāhvantarabhōgarāśi-
-ścintāviṣaḥ susmitatīkṣṇadaṁṣṭraḥ |
pañcāṅgulīpañcaśirōtikāyaḥ
sītāmahāhistava kēna rājan || 2 ||
yāvanna laṅkāṁ samabhidravanti
valīmukhāḥ parvatakūṭamātrāḥ |
daṁṣṭrāyudhāścaiva nakhāyudhāśca
pradīyatāṁ dāśarathāya maithilī || 3 ||
yāvanna gr̥hṇanti śirāṁsi bāṇā
rāmēritā rākṣasapuṅgavānām |
vajrōpamā vāyusamānavēgāḥ
pradīyatāṁ dāśarathāya maithilī || 4 ||
[* adhikaślōkaṁ –
bhittvā na tāvatpraviśanti kāyaṁ
prāṇāntikāstē:’śanitulyavēgāḥ |
śitāḥ śarā rāghavavipramuktāḥ
prahasta tēnaiva vikatthasē tvam ||
*]
na kumbhakarṇēndrajitau na rājā
tathā mahāpārśvamahōdarau vā |
nikumbhakumbhau ca tathātikāyaḥ
sthātuṁ na śaktā yudhi rāghavasya || 5 ||
jīvaṁstu rāmasya na mōkṣyasē tvaṁ
guptaḥ savitrā:’pyathavā marudbhiḥ |
na vāsavasyāṅkagatō na mr̥tyō-
-rna khaṁ na pātālamanupraviṣṭaḥ || 6 ||
niśamya vākyaṁ tu vibhīṣaṇasya
tataḥ prahastō vacanaṁ babhāṣē |
na nō bhayaṁ vidma na daivatēbhyō
na dānavēbhyō hyathavā kutaścit || 7 ||
na yakṣagandharvamahōragēbhyō
bhayaṁ na saṅkhyē patagōttamēbhyaḥ |
kathaṁ nu rāmādbhavitā bhayaṁ nō
narēndraputrātsamarē kadācit || 8 ||
prahastavākyaṁ tvahitaṁ niśamya
vibhīṣaṇō rājahitānukāṅkṣī |
tatō mahātmā vacanaṁ babhāṣē |
dharmārthakāmēṣu niviṣṭabuddhiḥ || 9 ||
prahasta rājā ca mahōdaraśca
tvaṁ kumbhakarṇaśca yathārthajātam |
bravītha rāmaṁ prati tanna śakyaṁ
yathā gatiḥ svargamadharmabuddhēḥ || 10 ||
vadhastu rāmasya mayā tvayā vā
prahasta sarvairapi rākṣasairvā |
kathaṁ bhavēdarthaviśāradasya
mahārṇavaṁ tartumivāplavasya || 11 ||
dharmapradhānasya mahārathasya
ikṣvākuvaṁśaprabhavasya rājñaḥ |
prahasta dēvāśca tathāvidhasya
kr̥tyēṣu śaktasya bhavanti mūḍhāḥ || 12 ||
tīkṣṇā natā yattava kaṅkapatrā
durāsadā rāghavavipramuktāḥ |
bhittvā śarīraṁ praviśanti bāṇāḥ
prahasta tēnaiva vikatthasē tvam || 13 ||
na rāvaṇō nātibalastriśīrṣō
na kumbhakarṇasya sutō nikumbhaḥ |
na cēndrajiddāśarathiṁ prasōḍhuṁ
tvaṁ vā raṇē śakrasamaṁ samarthāḥ || 14 ||
dēvāntakō vā:’pi narāntakō vā
tathā:’tikāyō:’tirathō mahātmā |
akampanaścādrisamānasāraḥ
sthātuṁ na śaktā yudhi rāghavasya || 15 ||
ayaṁ hi rājā vyasanābhibhūtō
mitrairamitrapratimairbhavadbhiḥ |
anvāsyatē rākṣasanāśanāya
tīkṣṇaḥ prakr̥tyā hyasamīkṣyakārī || 16 ||
anantabhōgēna sahasramūrdhnā
nāgēna bhīmēna mahābalēna |
balātparikṣiptamimaṁ bhavantō
rājānamutkṣipya vimōcayantu || 17 ||
yāvaddhi kēśagrahaṇāṁ suhr̥dbhiḥ
samētya sarvaiḥ paripūrṇakāmaiḥ |
nigr̥hya rājā parirakṣitavyō
bhūtairyathā bhīmabalairgr̥hītaḥ || 18 ||
saṁhāriṇā rāghavasāgarēṇa
pracchādyamānastarasā bhavadbhiḥ |
yuktastvayaṁ tārayituṁ samētya
kākutsthapātālamukhē patansaḥ || 19 ||
idaṁ purasyāsya sarākṣasasya
rājñaśca pathyaṁ sasuhr̥jjanasya |
samyagghi vākyaṁ svamataṁ bravīmi
narēndraputrāya dadāma patnīm || 20 ||
parasya vīryaṁ svabalaṁ ca buddhvā
sthānaṁ kṣayaṁ caiva tathaiva vr̥ddhim |
tathā svapakṣēpyanumr̥śya buddhyā
vadētkṣamaṁ svāmihitaṁ ca mantrī || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturdaśaḥ sargaḥ || 14 ||
yuddhakāṇḍa pañcadaśaḥ sargaḥ (15) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.