Yuddha Kanda Sarga 2 – yuddhakāṇḍa dvitīyaḥ sargaḥ (2)


|| rāmaprātsāhanam ||

taṁ tu śōkaparidyūnaṁ rāmaṁ daśarathātmajam |
uvāca vacanaṁ śrīmān sugrīvaḥ śōkanāśanam || 1 ||

kiṁ tvaṁ santapyasē vīra yathā:’nyaḥ prākr̥tastathā |
maivaṁ bhūstyaja santāpaṁ kr̥taghna iva sauhr̥dam || 2 ||

santāpasya ca tē sthānaṁ na hi paśyāmi rāghava |
pravr̥ttāvupalabdhāyāṁ jñātē ca nilayē ripōḥ || 3 ||

matimān śāstravitprājñaḥ paṇḍitaścāsi rāghava |
tyajēmāṁ pāpikāṁ buddhiṁ kr̥tātmēvātmadūṣaṇīm || 4 ||

samudraṁ laṅghayitvā tu mahānakrasamākulam |
laṅkāmārōhayiṣyāmō haniṣyāmaśca tē ripum || 5 ||

nirutsāhasya dīnasya śōkaparyākulātmanaḥ |
sarvārthā vyavasīdanti vyasanaṁ cādhigacchati || 6 ||

imē śūrāḥ samarthāśca sarvē nō hariyūthapāḥ |
tvatpriyārthaṁ kr̥tōtsāhāḥ pravēṣṭumapi pāvakam || 7 ||

ēṣāṁ harṣēṇa jānāmi tarkaścāsti dr̥ḍhō mama |
vikramēṇa samānēṣyē sītāṁ hatvā yathā ripum || 8 ||

rāvaṇaṁ pāpakarmāṇaṁ tathā tvaṁ kartumarhasi |
sēturatra yathā badhyēdyathā paśyāma tāṁ purīm || 9 ||

tasya rākṣasarājasya tathā tvaṁ kuru rāghava |
dr̥ṣṭvā tāṁ tu purīṁ laṅkāṁ trikūṭaśikharē sthitām || 10 ||

hataṁ ca rāvaṇaṁ yuddhē darśanādupadhāraya |
abaddhvā sāgarē sētuṁ ghōrē tu varuṇālayē || 11 ||

laṅkā nō mardituṁ śakyā sēndrairapi surāsuraiḥ |
sēturbaddhaḥ samudrē ca yāvallaṅkāsamīpataḥ || 12 ||

sarvaṁ tīrṇaṁ ca mē sainyaṁ jitamityupadhāraya |
imē hi samarē śūrā harayaḥ kāmarūpiṇaḥ || 13 ||

śaktā laṅkāṁ samānētuṁ samutpāṭya sarākṣasām |
tadalaṁ viklavā buddhī rājan sarvārthanāśinī || 14 ||

puruṣasya hi lōkē:’smin śōkaḥ śauryāpakarṣaṇaḥ |
yattu kāryaṁ manuṣyēṇa śauṇḍīryamavalambatā || 15 ||

asmin kālē mahāprājña sattvamātiṣṭha tējasā |
śūrāṇāṁ hi manuṣyāṇāṁ tvadvidhānāṁ mahātmanām || 16 ||

vinaṣṭē vā pranaṣṭē vā śōkaḥ sarvārthanāśanaḥ |
tvaṁ tu buddhimatāṁ śrēṣṭhaḥ sarvaśāstrarthakōvidaḥ || 17 ||

madvidhaiḥ sacivaiḥ sārdhamariṁ jētumihārhasi |
na hi paśyāmyahaṁ kañcittriṣu lōkēṣu rāghava || 18 ||

gr̥hītadhanuṣō yastē tiṣṭhēdabhimukhō raṇē |
vānarēṣu samāsaktaṁ na tē kāryaṁ vipatsyatē || 19 ||

acirāddrakṣyasē sītāṁ tīrtvā sāgaramakṣayam |
tadalaṁ śōkamālambya krōdhamālamba bhūpatē || 20 ||

niścēṣṭāḥ kṣatriyā mandāḥ sarvē caṇḍasya bibhyati |
laṅghanārthaṁ ca ghōrasya samudrasya nadīpatēḥ || 21 ||

sahāsmābhirihōpētaḥ sūkṣmabuddhirvicāraya |
sarvaṁ tīrṇaṁ ca mē sainyaṁ jitamityupadhāraya || 22 ||

imē hi samarē śūrā harayaḥ kāmarūpiṇaḥ |
tānarīnvidhamiṣyanti śilāpādapavr̥ṣṭibhiḥ || 23 ||

kathaṁ-citsantariṣyāmastē vayaṁ varuṇālayam |
hatamityēva taṁ manyē yuddhē samitinandana || 24 ||

kimuktvā bahudhā cāpi sarvathā vijayī bhavān |
nimittāni ca paśyāmi manō mē samprahr̥ṣyati || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvitīyaḥ sargaḥ || 2 ||

yuddhakāṇḍa tr̥tīyaḥ sargaḥ (3)>>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed