Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmaprātsāhanam ||
taṁ tu śōkaparidyūnaṁ rāmaṁ daśarathātmajam |
uvāca vacanaṁ śrīmān sugrīvaḥ śōkanāśanam || 1 ||
kiṁ tvaṁ santapyasē vīra yathā:’nyaḥ prākr̥tastathā |
maivaṁ bhūstyaja santāpaṁ kr̥taghna iva sauhr̥dam || 2 ||
santāpasya ca tē sthānaṁ na hi paśyāmi rāghava |
pravr̥ttāvupalabdhāyāṁ jñātē ca nilayē ripōḥ || 3 ||
matimān śāstravitprājñaḥ paṇḍitaścāsi rāghava |
tyajēmāṁ pāpikāṁ buddhiṁ kr̥tātmēvātmadūṣaṇīm || 4 ||
samudraṁ laṅghayitvā tu mahānakrasamākulam |
laṅkāmārōhayiṣyāmō haniṣyāmaśca tē ripum || 5 ||
nirutsāhasya dīnasya śōkaparyākulātmanaḥ |
sarvārthā vyavasīdanti vyasanaṁ cādhigacchati || 6 ||
imē śūrāḥ samarthāśca sarvē nō hariyūthapāḥ |
tvatpriyārthaṁ kr̥tōtsāhāḥ pravēṣṭumapi pāvakam || 7 ||
ēṣāṁ harṣēṇa jānāmi tarkaścāsti dr̥ḍhō mama |
vikramēṇa samānēṣyē sītāṁ hatvā yathā ripum || 8 ||
rāvaṇaṁ pāpakarmāṇaṁ tathā tvaṁ kartumarhasi |
sēturatra yathā badhyēdyathā paśyāma tāṁ purīm || 9 ||
tasya rākṣasarājasya tathā tvaṁ kuru rāghava |
dr̥ṣṭvā tāṁ tu purīṁ laṅkāṁ trikūṭaśikharē sthitām || 10 ||
hataṁ ca rāvaṇaṁ yuddhē darśanādupadhāraya |
abaddhvā sāgarē sētuṁ ghōrē tu varuṇālayē || 11 ||
laṅkā nō mardituṁ śakyā sēndrairapi surāsuraiḥ |
sēturbaddhaḥ samudrē ca yāvallaṅkāsamīpataḥ || 12 ||
sarvaṁ tīrṇaṁ ca mē sainyaṁ jitamityupadhāraya |
imē hi samarē śūrā harayaḥ kāmarūpiṇaḥ || 13 ||
śaktā laṅkāṁ samānētuṁ samutpāṭya sarākṣasām |
tadalaṁ viklavā buddhī rājan sarvārthanāśinī || 14 ||
puruṣasya hi lōkē:’smin śōkaḥ śauryāpakarṣaṇaḥ |
yattu kāryaṁ manuṣyēṇa śauṇḍīryamavalambatā || 15 ||
asmin kālē mahāprājña sattvamātiṣṭha tējasā |
śūrāṇāṁ hi manuṣyāṇāṁ tvadvidhānāṁ mahātmanām || 16 ||
vinaṣṭē vā pranaṣṭē vā śōkaḥ sarvārthanāśanaḥ |
tvaṁ tu buddhimatāṁ śrēṣṭhaḥ sarvaśāstrarthakōvidaḥ || 17 ||
madvidhaiḥ sacivaiḥ sārdhamariṁ jētumihārhasi |
na hi paśyāmyahaṁ kañcittriṣu lōkēṣu rāghava || 18 ||
gr̥hītadhanuṣō yastē tiṣṭhēdabhimukhō raṇē |
vānarēṣu samāsaktaṁ na tē kāryaṁ vipatsyatē || 19 ||
acirāddrakṣyasē sītāṁ tīrtvā sāgaramakṣayam |
tadalaṁ śōkamālambya krōdhamālamba bhūpatē || 20 ||
niścēṣṭāḥ kṣatriyā mandāḥ sarvē caṇḍasya bibhyati |
laṅghanārthaṁ ca ghōrasya samudrasya nadīpatēḥ || 21 ||
sahāsmābhirihōpētaḥ sūkṣmabuddhirvicāraya |
sarvaṁ tīrṇaṁ ca mē sainyaṁ jitamityupadhāraya || 22 ||
imē hi samarē śūrā harayaḥ kāmarūpiṇaḥ |
tānarīnvidhamiṣyanti śilāpādapavr̥ṣṭibhiḥ || 23 ||
kathaṁ-citsantariṣyāmastē vayaṁ varuṇālayam |
hatamityēva taṁ manyē yuddhē samitinandana || 24 ||
kimuktvā bahudhā cāpi sarvathā vijayī bhavān |
nimittāni ca paśyāmi manō mē samprahr̥ṣyati || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvitīyaḥ sargaḥ || 2 ||
yuddhakāṇḍa tr̥tīyaḥ sargaḥ (3)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.