Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmadakalaṅka paripūrṇa śaśikōṭi-
-śrīdhara manōhara saṭāpaṭala kānta |
pālaya kr̥pālaya bhavāmbudhinimagnaṁ
daityavarakāla narasiṁha narasiṁha || 1 ||
pādakamalāvanata pātakijanānāṁ
pātakadavānala patatrivarakētō |
bhāvana parāyaṇa bhavārtiharayā māṁ
pāhi kr̥payaiva narasiṁha narasiṁha || 2 ||
tuṅganakhapaṅktidalitāsuravarāsr̥k
paṅkanavakuṅkumavipaṅkilamahōraḥ |
paṇḍitanidhāna kamalālaya namastē
paṅkajaniṣaṇṇa narasiṁha narasiṁha || 3 ||
mauliṣu vibhūṣaṇamivāmara varāṇāṁ
yōgihr̥dayēṣu ca śiraḥ sunigamānām |
rājadaravindaruciraṁ padayugaṁ tē
dēhi mama mūrdhni narasiṁha narasiṁha || 4 ||
vārijavilōcana madantimadaśāyāṁ
klēśavivaśīkr̥ta samastakaraṇāyām |
ēhi ramayā saha śaraṇya vihagānāṁ-
-nāthamadhiruhya narasiṁha narasiṁha || 5 ||
hāṭakakirīṭavarahāravanamālā
dhāraraśanāmakarakuṇḍalamaṇīndraiḥ |
bhūṣitamaśēṣanilayaṁ tava vapurmē
cētasi cakāstu narasiṁha narasiṁha || 6 ||
indu ravi pāvaka vilōcana ramāyāḥ
mandira mahābhujalasadvararathāṅga |
sundara cirāya ramatāṁ tvayi manō mē
nandita surēśa narasiṁha narasiṁha || 7 ||
mādhava mukunda madhusūdana murārē
vāmana nr̥siṁha śaraṇaṁ bhava natānām |
kāmada ghr̥ṇin nikhilakāraṇa nayēyaṁ
kālamamarēśa narasiṁha narasiṁha || 8 ||
aṣṭakamidaṁ sakalapātakabhayaghnaṁ
kāmadamaśēṣaduritāmayaripughnam |
yaḥ paṭhati santatamaśēṣanilayaṁ tē
gacchati padaṁ sa narasiṁha narasiṁha || 9 ||
iti śrī nr̥siṁhāṣṭakam |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.