Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mūlāmbhōruhamadhyakōṇavilasadbandhūkarāgōjjvalāṁ
jvālājālajitēndukāntilaharīmānandasandāyinīṁ |
ēlālalitanīlakuntaladharāṁ nīlōtpalābhāmśukāṁ
kōlūrādrinivāsinīṁ bhagavatīṁ dhyāyāmi mūkāmbikām || 1 ||
bālādityanibhānanāṁ trinayanāṁ bālēndunā bhūṣitāṁ
nīlākārasukēśinīṁ sulalitāṁ nityānnadānapriyāṁ |
śaṅkhaṁ cakra varābhayāṁ ca dadhatīṁ sārasvatārthapradāṁ
tāṁ bālāṁ tripurāṁ śivēnasahitāṁ dhyāyāmi mūkāmbikām || 2 ||
madhyāhnārkasahasrakōṭisadr̥śāṁ māyāndhakāracchidāṁ
madhyāntādivivarjitāṁ madakarīṁ mārēṇa saṁsēvitāṁ |
śūlampāśakapālapustakadharāṁ śuddhārthavijñānadāṁ
tāṁ bālāṁ tripurāṁ śivēnasahitāṁ dhyāyāmi mūkāmbikām || 3 ||
sandhyārāgasamā:’nanāṁ trinayanāṁ sanmānasaiḥ pūjitāṁ
cakrākṣābhaya kampi śōbhitakarāṁ prālambavēṇīyutāṁ |
īṣatphullasukētakīdalalasatsabhyārcitāṅghridvayāṁ
tāṁ bālāṁ tripurāṁ śivēnasahitāṁ dhyāyāmi mūkāmbikām || 4 ||
candrādityasamānakuṇḍaladharāṁ candrārkakōṭiprabhāṁ
candrārkāgnivilōcanāṁ śaśimukhīmindrādisaṁsēvitāṁ |
mantrādyantasutantrayāgabhajitāṁ cintākuladhvaṁsinīṁ
mandārādivanēsthitāṁ maṇimayīṁ dhyāyāmi mūkāmbikām || 5 ||
kalyāṇīṁ kamalēkṣaṇāṁ varanidhiṁ vandārucintāmaṇiṁ
kalẏāṇācalasaṁsthitāṁ ghanakr̥pāṁ māyāṁ mahāvaiṣṇavīṁ |
kalyāṁ kambusudarśanāṁ bhayaharāṁ śambhupriyāṁ kāmadāṁ
kalyāṇīṁ tripurāṁ śivēnasahitāṁ dhyāyāmi mūkāmbikām || 6 ||
kālāmbhōdharakuntalāñcitamukhāṁ karpūravīṭīyutāṁ
karṇālambitahēmakuṇḍaladharāṁ māṇikyakāñcīdharāṁ |
kaivalyaikaparāyaṇāṁ kalimalapradhvaṁsinīṁ kāmadāṁ
kalyāṇīṁ tripurāṁ śivēnasahitāṁ dhyāyāmi mūkāmbikām || 7 ||
nānākāntivicitravastrasahitāṁ nānāvidhairbhūṣitāṁ
nānāpuṣpasugandhamālyasahitāṁ nānājanaissēvitāṁ |
nānāvēdapurāṇaśāstravinutāṁ nānākavitvapradāṁ
nānārūpadharāṁ mahēśamahiṣīṁ dhyāyāmi mūkāmbikām || 8 ||
rākātārakanāyakōjjvalamukhīṁ śrīkāmakāmyapradāṁ
śōkāraṇyadhanañjayapratinibhāṁ kōpāṭavīcandrikāṁ |
śrīkāntādisurārcitāṁ striyamimāṁ lōkāvalīnāśinīṁ
lōkānandakarīṁ namāmi śirasā dhyāyāmi mūkāmbikām || 9 ||
kāñcīkiṅkiṇikaṅkaṇāṅgadadharāṁ mañjīrahārōjjvalāṁ
cañcatkāñcanasatkirīṭaghaṭitāṁ graivēyabhūṣōjjvalāṁ |
kiñcintkāñcanakañcukē maṇimayē padmāsanē saṁsthitāṁ
pañcāsyāñcitacañcarīṁ bhagavatīṁ dhyāyāmi mūkāmbikām || 10 ||
sauvarṇāmbujamadhyakāntinayanāṁ saudāminīsannibhāṁ
śaṅkhaṁ cakravarābhayāni dadhatīmindōḥ kalāṁ bibhratīṁ |
graivēyāṅgadahārakuṇḍaladharāmākhaṇḍalādistutāṁ
māyāvindhyanivāsinīṁ bhagavatīṁ dhyāyāmi mūkāmbikām || 11 ||
śrīmannīpavanē surairmunigaṇairapsarōbhiśca sēvyāṁ
mandārādi samastadēvatarubhissamśōbhamānāṁ śivāṁ |
sauvarṇāmbujadhāriṇīṁ trinayanāṁ ēkādikāmēśvarīṁ
mūkāmbāṁ sakalēṣṭasiddhiphaladāṁ vandē parāṁ dēvatām || 12 ||
iti śrī mūkāmbā stōtraṁ
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.