Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
dhyāyēnnityamapūrvavēṣalalitāṁ kandarpalāvaṇyadāṁ
dēvīṁ dēvagaṇairupāsyacaraṇāṁ kāruṇyaratnākarām |
līlāvigrahiṇīṁ virājitabhujāṁ saccandrahāsādibhi-
-rbhaktānandavidhāyinīṁ pramuditāṁ nityōtsavāṁ rēṇukām ||
stōtram |
jagadambā jagadvandyā mahāśaktirmahēśvarī |
mahādēvī mahākālī mahālakṣmīḥ sarasvatī ||
mahāvīrā mahārātriḥ kālarātriśca kālikā |
siddhavidyā rāmamātā śivā śāntā r̥ṣipriyā ||
nārāyaṇī jaganmātā jagadbījā jagatprabhā |
candrikā candracūḍā ca candrāyudhadharā śubhā ||
bhramarāmbā tathānandā rēṇukā mr̥tyunāśinī |
durgamā durlabhā gaurī durgā bhargakuṭumbinī ||
kātyāyanī mahāmātā rudrāṇī cāmbikā satī |
kalpavr̥kṣā kāmadhēnuḥ cintāmaṇirūpadhāriṇī ||
siddhācalavāsinī ca siddhabr̥ndasuśōbhinī |
jvālāmukhī jvalatkāntā jvālā prajvalarūpiṇī ||
ajā pinākinī bhadrā vijayā vijayōtsavā |
kuṣṭharōgaharā dīptā duṣṭāsuragarvamardinī ||
siddhidā buddhidā śuddhā nityānityā tapaḥpriyā |
nirādhārā nirākārā nirmāyā ca śubhapradā ||
aparṇā cā:’nnapūrṇā ca pūrṇacandranibhānanā |
kr̥pākarā khaḍgahastā chinnahastā cidambarā ||
cāmuṇḍī caṇḍikā:’nantā ratnābharaṇabhūṣitā |
viśālākṣī ca kāmākṣī mīnākṣī mōkṣadāyinī ||
sāvitrī caiva saumitrī sudhā sadbhaktarakṣiṇī |
śāntiśca śāntyatītā ca śāntātītatarā tathā ||
jamadagnitamōhantrī dharmārthakāmamōkṣadā |
kāmadā kāmajananī mātr̥kā sūryakāntinī ||
mantrasiddhirmahātējā mātr̥maṇḍalavallabhā |
lōkapriyā rēṇutanayā bhavānī raudrarūpiṇī ||
tuṣṭidā puṣṭidā caiva śāmbhavī sarvamaṅgalā |
ētadaṣṭōttaraśatanāmastōtram paṭhētsadā ||
sarvasampatkaraṁ divyaṁ sarvābhīṣṭaphalapradam |
aṣṭasiddhiyutaṁ caiva sarvapāpanivāraṇam ||
iti śrīśāṇḍilyamaharṣiviracitā śrīrēṇukādēvyaṣṭōttaraśatanāmāvalī |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.