Sri Krishna Stotram (Vasudeva Krutam) – śrī kr̥ṣṇa stōtram (vasudēva kr̥taṁ)


vasudēva uvāca –
tvāmatīndriyamavyaktamakṣaraṁ nirguṇaṁ vibhum |
dhyānāsādhyaṁ ca sarvēṣāṁ paramātmānamīśvaram || 1 ||

svēcchāmayaṁ sarvarūpaṁ svēcchārūpadharaṁ param |
nirliptaṁ paramaṁ brahma bījarūpaṁ sanātanam || 2 ||

sthūlāt sthūlataraṁ prāptamatisūkṣmamadarśanam |
sthitaṁ sarvaśarīrēṣu sākṣirūpamadr̥śyakam || 3 ||

śarīravantaṁ saguṇamaśarīraṁ guṇōtkaraṁ |
prakr̥tiṁ prakr̥tīśaṁ ca prākr̥taṁ prakr̥tēḥ param || 4 ||

sarvēśaṁ sarvarūpaṁ ca sarvāntakaramavyayam |
sarvādhāraṁ nirādhāraṁ nirvyūhaṁ staumi kiṁ vibhum || 5 ||

anantaḥ stavanē:’śaktō:’śaktā dēvī sarasvatī |
yaṁ vā stōtumaśaktaśca pañcavaktraḥ ṣaḍānanaḥ || 6 ||

caturmukhō vēdakartā yaṁ stōtumakṣamaḥ sadā |
gaṇēśō na samarthaśca yōgīndrāṇāṁ gurōrguruḥ || 7 ||

r̥ṣayō dēvatāścaiva munīndramanumānavāḥ |
svapnē tēṣāmadr̥śyaṁ ca tvāmēvaṁ kiṁ stuvanti tē || 8 ||

śrutayaḥ stavanē:’śaktāḥ kiṁ stuvanti vipaścitaḥ |
vihāyaivaṁ śarīraṁ ca bālō bhavitumarhasi || 9 ||

vasudēvakr̥taṁ stōtraṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
bhaktiṁ dāsyamavāpnōti śrīkr̥ṣṇacaraṇāmbujē || 10 ||

viśiṣṭaputraṁ labhatē haridāsaṁ guṇānvitam |
saṅkaṭaṁ nistarēttūrṇaṁ śatrubhītēḥ pramucyatē || 11 ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed