Sri Krishna Stotram (Bala Kritam) – śrī kr̥ṣṇa stōtram (bāla kr̥taṁ)


bālā ūcuḥ-
yathā saṁrakṣitaṁ brahman sarvāpatsvēva naḥ kulam |
tathā rakṣāṁ kuru punardāvāgnērmadhusūdana || 1 ||

tvamiṣṭadēvatā:’smākaṁ tvamēva kuladēvatā |
sraṣṭā pātā ca saṁhartā jagatāṁ ca jagatpatē || 2 ||

vahnirvā varūṇō vā:’pi candrō vā sūrya ēva ca |
yamaḥ kubēraḥ pavana īśānādyāśca dēvatā || 3 ||

brahmēśaśēṣadharmēndrā munīndrā manavaḥ smr̥tāḥ |
mānavāśca tathā daityā yakṣarākṣasakinnarāḥ || 4 ||

yē yē carā:’carāścaiva sarvē tava vibhūtayaḥ |
āvirbhāvastirōbhāvaḥ sarvēṣāṁ ca tavēcchayā || 5 ||

abhayaṁ dēhi gōvinda vahnisaṁharaṇaṁ kuru |
vayaṁ tvāṁ śaraṇaṁ yāmō rakṣa tvaṁ śaraṇāgatān || 6 ||

ityēvamuktvā tē sarvē tasthurdhyātvā padāmbujam |
dūrībhūtastu dāvāgniḥ śrīkr̥ṣṇāmr̥tadr̥ṣṭitaḥ || 7 ||

dūrībhūtē ca dāvāgnau nanr̥tustē mudānvitāḥ |
sarvāpadaḥ praṇaśyanti harismaraṇamātrataḥ || 8 ||

idaṁ stōtraṁ mahāpuṇyaṁ prātarūtthāya yaḥ paṭhēt |
vahnitō na bhavēttasya bhayaṁ janmani janmani || 9 ||

śatrugrastē ca dāvāgnau vipattau prāṇasaṅkaṭē |
stōtramētat paṭhitvā tu mucyatē nā:’tra saṁśayaḥ || 10 ||

śatrusainyaṁ kṣayaṁ yāti sarvatra vijayī bhavēt |
iha lōkē harērbhaktimantē dāsyaṁ labhēdhruvam || 11 ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed