Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmānvēṅkaṭanāthāryaḥ kavitārkikakēsarī |
vēdāntācāryavaryō mē sannidhattāṁ sadā hr̥di ||
īśānāṁ jagatō:’sya vēṅkaṭapatērviṣṇōḥ parāṁ prēyasīṁ
tadvakṣaḥsthalanityavāsarasikāṁ tatkṣāntisaṁvardhinīm |
padmālaṅkr̥ta pāṇipallavayugāṁ padmāsanasthāṁ śriyaṁ
vātsalyādi guṇōjjvalāṁ bhagavatīṁ vandē jaganmātaram ||
mānātītaprathitavibhavāṁ maṅgalaṁ maṅgalānāṁ
vakṣaḥpīṭhīṁ madhuvijayinō bhūṣayantīṁ svakāntyā |
pratyakṣānuśravikamahimaprārthinīnāṁ prajānāṁ
śrēyōmūrtiṁ śriyamaśaraṇastvāṁ śaraṇyāṁ prapadyē || 1 ||
āvirbhāvaḥ kalaśajaladhāvadhvarē vā:’pi yasyāḥ
sthānaṁ yasyāḥ sarasijavanaṁ viṣṇuvakṣaḥsthalaṁ vā |
bhūmā yasyā bhuvanamakhilaṁ dēvi divyaṁ padaṁ vā
stōkaprajñairanavadhiguṇā stūyasē sā kathaṁ tvam || 2 ||
stōtavyatvaṁ diśati bhavatī dēhibhiḥ stūyamānā
tāmēva tvāmanitaragatiḥ stōtumāśaṁsamānaḥ |
siddhārambhaḥ sakalabhuvanaślāghanīyō bhavēyaṁ
sēvāpēkṣā tava caraṇayōḥ śrēyasē kasya na syāt || 3 ||
yatsaṅkalpādbhavati kamalē yatra dēhinyamīṣāṁ
janmasthēmapralayaracanā jaṅgamājaṅgamānām |
tatkalyāṇaṁ kimapi yamināmēkalakṣyaṁ samādhau
pūrṇaṁ tējaḥ sphurati bhavatīpādalākṣārasāṅkam || 4 ||
niṣpratyūhapraṇayaghaṭitaṁ dēvi nityānapāyaṁ
viṣṇustvaṁ cētyanavadhiguṇaṁ dvandvamanyōnyalakṣyam |
śēṣaścittaṁ vimalamanasāṁ maulayaśca śrutīnāṁ
sampadyantē viharaṇavidhau yasya śayyāviśēṣāḥ || 5 ||
uddēśyatvaṁ janani bhajatōrujjhitōpādhigandhaṁ
pratyagrūpē haviṣi yuvayōrēkaśēṣitvayōgāt |
padmē patyustava ca nigamairnityamanviṣyamāṇō
nāvacchēdaṁ bhajati mahimā nartayanmānasaṁ naḥ || 6 ||
paśyantīṣu śrutiṣu paritaḥ sūribr̥ndēna sārthaṁ
madhyēkr̥tya triguṇaphalakaṁ nirmitasthānabhēdam |
viśvādhīśapraṇayinī sadā vibhramadyūtavr̥ttau
brahmēśādyā dadhati yuvayōrakṣaśārapracāram || 7 ||
asyēśānā tvamasi jagataḥ saṁśrayantī mukundaṁ
lakṣmīḥ padmā jaladhitanayā viṣṇupatnīndirēti |
yannāmāni śrutiparipaṇānyēvamāvartayantō
nāvartantē duritapavanaprēritē janmacakrē || 8 ||
tvāmēvāhuḥ katicidaparē tvatpriyaṁ lōkanāthaṁ
kiṁ tairantaḥkalahamalinaiḥ kiñciduttīrya magnaiḥ |
tvatsamprītyai viharati harau sammukhīnāṁ śrutīnāṁ
bhāvārūḍhau bhagavati yuvāṁ dampatī daivataṁ naḥ || 9 ||
āpannārtipraśamanavidhau baddhadīkṣasya viṣṇō-
-rācakhyustvāṁ priyasahacarīmaikamatyōpapannām |
prādurbhāvairapi samatanuḥ prādhvamanvīyasē tvaṁ
dūrōtkṣiptairiva madhuratā dugdharāśēstaraṅgaiḥ || 10 ||
dhattē śōbhāṁ harimarakatē tāvakī mūrtirādyā
tanvī tuṅgastanabharanatā taptajāmbūnadābhā |
yasyāṁ gacchantyudayavilayairnityamānandasindhā-
-vicchāvēgōllasitalaharīvibhramaṁ vyaktayastē || 11 ||
āsaṁsāraṁ vitatamakhilaṁ vāṅmayaṁ yadvibhūti-
-ryadbhrūbhaṅgātkusumadhanuṣaḥ kiṅkarō mērudhanvā |
yasyāṁ nityaṁ nayanaśatakairēkalakṣyō mahēndraḥ
padmē tāsāṁ pariṇatirasau bhāvalēśaistvadīyaiḥ || 12 ||
agrē bhartuḥ sarasijamayē bhadrapīṭhē niṣaṇṇā-
-mambhōrāśēradhigatasudhāsamplavādutthitāṁ tvām |
puṣpāsārasthagitabhuvanaiḥ puṣkalāvartakādyaiḥ
kluptārambhāḥ kanakakalaśairabhyaṣiñcangajēndrāḥ || 13 ||
ālōkya tvāmamr̥tasahajē viṣṇuvakṣaḥsthalasthāṁ
śāpākrāntāḥ śaraṇamagamansāvarōdhāḥ surēndrāḥ |
labdhvā bhūyastribhuvanamidaṁ lakṣitaṁ tvatkaṭākṣaiḥ
sarvākārasthirasamudayāṁ sampadaṁ nirviśanti || 14 ||
ārtatrāṇavratibhiramr̥tāsāranīlāmbuvāhai-
-rambhōjānāmuṣasi miṣatāmantaraṅgairapāṅgaiḥ |
yasyāṁ yasyāṁ diśi viharatē dēvi dr̥ṣṭistvadīyā
tasyāṁ tasyāmahamahamikāṁ tanvatē sampadōghāḥ || 15 ||
yōgārambhatvaritamanasō yuṣmadaikāntyayuktaṁ
dharmaṁ prāptuṁ prathamamiha yē dhārayantē dhanāyām |
tēṣāṁ bhūmērdhanapatigr̥hādambarādambudhērvā
dhārā niryāntyadhikamadhikaṁ vāñchitānāṁ vasūnām || 16 ||
śrēyaskāmāḥ kamalanilayē citramāmnāyavācāṁ
cūḍāpīḍaṁ tava padayugaṁ cētasā dhārayantaḥ |
chatracchāyāsubhagaśirasaścāmarasmērapārśvāḥ
ślāghāśabdaśravaṇamuditāḥ sragviṇaḥ sañcaranti || 17 ||
ūrīkartuṁ kuśalamakhilaṁ jētumādīnarātīn
dūrīkartuṁ duritanivahaṁ tyaktumādyāmavidyām |
amba stambāvadhikajananagrāmasīmāntarēkhā-
-mālambantē vimalamanasō viṣṇukāntē dayāṁ tē || 18 ||
jātākāṅkṣā janani yuvayōrēkasēvādhikārē
māyālīḍhaṁ vibhavamakhilaṁ manyamānāstr̥ṇāya |
prītyai viṣṇōstava ca kr̥tinaḥ prītimantō bhajantē
vēlābhaṅgapraśamanaphalaṁ vaidikaṁ dharmasētum || 19 ||
sēvē dēvi tridaśamahilāmaulimālārcitaṁ tē
siddhikṣētraṁ śamitavipadāṁ sampadāṁ pādapadmam |
yasminnīṣannamitaśirasō yāpayitvā śarīraṁ
vartiṣyantē vitamasi padē vāsudēvasya dhanyāḥ || 20 ||
sānuprāsaprakaṭitadayaiḥ sāndravātsalyadigdhai-
-ramba snigdhairamr̥talaharīlabdhasabrahmacaryaiḥ |
gharmē tāpatrayaviracitē gāḍhataptaṁ kṣaṇaṁ mā-
-mākiñcanyaglapitamanaghairādriyēthāḥ kaṭākṣaiḥ || 21 ||
sampadyantē bhavabhayatamībhānavastvatprasādā-
-dbhāvāḥ sarvē bhagavati harau bhaktimudvēlayantaḥ |
yācē kiṁ tvāmahamatibhayaśśītalōdāraśīlā-
-nbhūyō bhūyō diśasi mahatāṁ maṅgalānāṁ prabandhān || 22 ||
mātā dēvi tvamasi bhagavānvāsudēvaḥ pitā mē
jātaḥ sō:’haṁ janani yuvayōrēkalakṣyaṁ dayāyāḥ |
dattō yuṣmatparijanatayā dēśikairapyatastvaṁ
kiṁ tē bhūyaḥ priyamiti kila smēravakrā vibhāsi || 23 ||
kalyāṇānāmavikalanidhiḥ kā:’pi kāruṇyasīmā
nityāmōdā nigamavacasāṁ maulimandāramālā |
sampaddivyā madhuvijayinaḥ sannidhattāṁ sadā mē
saiṣā dēvī sakalabhuvanaprārthanākāmadhēnuḥ || 24 ||
upacitagurubhaktērutthitaṁ vēṅkaṭēśā-
-tkalikaluṣanivr̥ttyai kalpyamānaṁ prajānām |
sarasijanilayāyāḥ stōtramētatpaṭhantaḥ
sakalakuśalasīmā sārvabhaumā bhavanti || 25 ||
iti śrīmadvēdāntadēśikaviracitā śrīstutiḥ |
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.