Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namō hanumatē tubhyaṁ namō mārutasūnavē |
namaḥ śrīrāmabhaktāya śyāmāsyāya ca tē namaḥ || 1 ||
namō vānaravīrāya sugrīvasakhyakāriṇē |
laṅkāvidāhanārthāya hēlāsāgaratāriṇē || 2 ||
sītāśōkavināśāya rāmamudrādharāya ca |
rāvaṇasyakulacchēdakāriṇē tē namō namaḥ || 3 ||
mēghanādamakhadhvaṁsakāriṇē tē namō namaḥ |
aśōkavanavidhvaṁsakāriṇē bhayahāriṇē || 4 ||
vāyuputrāya vīrāya hyākāśōdaragāminē |
vanapālaśiraśchēdalaṅkāprāsādabhañjinē || 5 ||
jvalatkanakavarṇāya dīrghalāṅgūladhāriṇē |
saumitri jayadātrē ca rāmadūtāya tē namaḥ || 6 ||
akṣasya vadhakartrē ca brahmapāśanivāriṇē |
lakṣmaṇāṅgamahāśaktighātakṣatavināśinē || 7 ||
rakṣōghnāya ripughnāya bhūtaghnāya ca tē namaḥ |
r̥kṣavānaravīraughaprāṇadāya namō namaḥ || 8 ||
parasainyabalaghnāya śastrāstraghnāya tē namaḥ |
viṣaghnāya dviṣaghnāya jvaraghnāya ca tē namaḥ || 9 ||
mahābhayaripughnāya bhaktatrāṇaikakāriṇē |
paraprēritamantrāṇāṁ yantrāṇāṁ stambhakāriṇē || 10 ||
payaḥpāṣāṇataraṇakāraṇāya namō namaḥ |
bālārkamaṇḍalagrāsakāriṇē bhavatāriṇē || 11 ||
nakhāyudhāya bhīmāya dantāyudhadharāya ca |
ripumāyāvināśāya rāmājñālōkarakṣiṇē || 12 ||
pratigrāmasthitāyā:’tha rakṣōbhūtavadhārthinē |
karālaśailaśastrāya drumaśastrāya tē namaḥ || 13 ||
bālaikabrahmacaryāya rudramūrtidharāya ca |
vihaṅgamāya sarvāya vajradēhāya tē namaḥ || 14 ||
kaupīnavāsasē tubhyaṁ rāmabhaktiratāya ca |
dakṣiṇāśābhāskarāya śatacandrōdayātmanē || 15 ||
kr̥tyākṣatavyathaghnāya sarvaklēśaharāya ca |
svāmyājñāpārthasaṅgrāmasaṅkhyē sañjayadhāriṇē || 16 ||
bhaktāntadivyavādēṣu saṅgrāmē jayadāyinē |
kilkilābubukōccāraghōraśabdakarāya ca || 17 ||
sarpāgnivyādhisaṁstambhakāriṇē vanacāriṇē |
sadā vanaphalāhārasantr̥ptāya viśēṣataḥ || 18 ||
mahārṇavaśilābaddhasētubandhāya tē namaḥ |
vādē vivādē saṅgrāmē bhayē ghōrē mahāvanē || 19 ||
siṁhavyāghrādicaurēbhyaḥ stōtrapāṭhādbhayaṁ na hi |
divyē bhūtabhayē vyādhau viṣē sthāvarajaṅgamē || 20 ||
rājaśastrabhayē cōgrē tathā grahabhayēṣu ca |
jalē sarvē mahāvr̥ṣṭau durbhikṣē prāṇasamplavē || 21 ||
paṭhēt stōtram pramucyēta bhayēbhyaḥ sarvatō naraḥ |
tasya kvāpi bhayaṁ nāsti hanumat stavapāṭhataḥ || 22 ||
sarvadā vai trikālaṁ ca paṭhanīyamidaṁ stavam |
sarvān kāmānavāpnōti nātra kāryā vicāraṇā || 23 ||
vibhīṣaṇakr̥taṁ stōtram tārkṣyēṇa samudīritam |
yē paṭhiṣyanti bhaktyā vai siddhayastatkarē sthitāḥ || 24 ||
iti śrīsudarśanasaṁhitāyāṁ vibhīṣaṇagaruḍasaṁvādē vibhīṣaṇaprōkta hanumat stōtram |
See more śrī hanumān stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.