Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namastē dēvadēvēśa namastē bhaktavatsala |
namastē karuṇārāśē namastē nandavikrama || 1 || [karuṇāṁśē]
gōvindāya surēśāya acyutāyāvyayāya ca |
kr̥ṣṇāya vāsudēvāya sarvādhyakṣāya sākṣiṇē || 2 ||
lōkasthāya hr̥disthāya akṣarāyātmanē namaḥ |
anantāyādibījāya ādyāyā:’khilarūpiṇē || 3 ||
yajñāya yajñapatayē mādhavāya murārayē |
jalasthāya sthalasthāya sarvagāyā:’malātmanē || 4 ||
saccidrūpāya saumyāya namaḥ sarvāghanāśinē |
namaḥ kālāya kalayē kāmitārthapradāya ca || 5 ||
namō dāntāya śāntāya viṣṇavē jiṣṇavē namaḥ |
viśvēśāya viśālāya vēdhasē viśvavāsinē || 6 ||
surādhyakṣāya siddhāya śrīdharāya namō namaḥ |
hr̥ṣīkēśāya dhairyāya namastē mōkṣadāyinē || 7 ||
puruṣōttamāya puṇyāya padmanābhāya bhāsvatē |
āgrēsarāya tūlāya āgrēsarāyātmanē namaḥ || 8 ||
janārdanāya jaitrāya jitāmitrāya jīvinē |
vēdavēdyāya viśvāya nārasiṁhāya tē namaḥ || 9 ||
jñānāya jñānarūpāya jñānadāyākhilātmanē |
dhurandharāya dhuryāya dharādhārāyatē namaḥ || 10 ||
nārāyaṇāya śarvāya rākṣasānīkavairiṇē |
guhyāya guhyapatayē guravē guṇadhāriṇē || 11 ||
kāruṇyāya śaraṇyāya kāntāyāmr̥tamūrtayē |
kēśavāya namastē:’stu namō dāmōdarāya ca || 12 ||
saṅkarṣaṇāya śarvāya namastrailōkyapālinē |
bhaktapriyāya harayē namaḥ sarvārtināśinē || 13 ||
nānābhēdavibhēdāya nānārūpadharāya ca |
namastē bhagavān viṣṇō pāhi māṁ karuṇākara || 14 ||
iti viprakr̥ta śrī viṣṇustutiḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.