Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namaḥ sūryasvarūpāya prakāśātmasvarūpiṇē |
bhāskarāya namastubhyaṁ tathā dinakr̥tē namaḥ || 6 ||
śarvarīhētavē caiva sandhyājyōtsnākr̥tē namaḥ |
tvaṁ sarvamētadbhagavan jagadudbhramatā tvayā || 7 ||
bhramatyāviddhamakhilaṁ brahmāṇḍaṁ sacarācaram |
tvadaṁśubhiridaṁ spr̥ṣṭaṁ sarvaṁ sañjāyatē śuci || 8 ||
kriyatē tvatkaraiḥ sparśājjalādīnāṁ pavitratā |
hōmadānādikō dharmō nōpakārāya jāyatē || 9 ||
jñānaikadhāmabhūtāya nirdhūtatamasē namaḥ |
śuddhajyōtissvarūpāya viśuddhāyāmalātmanē || 2 ||
variṣṭhāya varēṇyāya parasmai paramātmanē |
namō:’khilajagadvyāpisvarūpāyātmamūrtayē || 3 ||
tāvadyāvanna samyōgi jagadētat tvadaṁśubhiḥ |
r̥castē sakalā hyētā yajūṁṣyētāni cānyataḥ || 10 ||
sakalāni ca sāmāni nipatanti tvadaḍgataḥ |
r̥ṅmayastvaṁ jagannātha tvamēva ca yajurmayaḥ || 11 ||
yataḥ sāmamayaścaiva tatō nātha trayīmayaḥ |
tvamēva brahmaṇō rūpaṁ parañcāparamēva ca || 12 ||
mūrtāmūrtastathā sūkṣmaḥ sthūlarūpastathā sthitaḥ |
nimēṣakāṣṭhādimayaḥ kālarūpaḥ kṣayātmakaḥ |
prasīda svēcchayā rūpaṁ svatējaḥ śamanaṁ kuru || 13 ||
idaṁ stōtravaraṁ ramyaṁ śrōtavyaṁ śraddhayā naraiḥ |
śiṣyō bhūtvā samādhisthō dattvā dēyaṁ gurōrapi || 4 ||
na śūnyabhūtaiḥ śrōtavyamētattu saphalaṁ bhavēt |
sarvakāraṇabhūtāya niṣṭhāyai jñānacētasām || 5 ||
iti śrīmārkaṇḍēyapurāṇē sūryastutiḥ |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.