Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mr̥gaśr̥ṅga uvāca |
nārāyaṇāya nalināyatalōcanāya
nāthāya patrasthanāyakavāhanāya |
nālīkasadmaramaṇīyabhujāntarāya
navyāmbudābharucirāya namaḥ parasmai || 1 ||
ōṁ namō vāsudēvāya lōkānugrahakāriṇē |
dharmasya sthāpanārthāya yathēcchavapuṣē namaḥ || 2 ||
sr̥ṣṭisthityanupasaṁhārān manasā kurvatē namaḥ |
saṁhr̥tya sakalān lōkān śāyinē vaṭapallavē || 3 ||
sadānandāya śāntāya citsvarūpāya viṣṇavē |
svēcchādhīnacaritrāya nirīśāyēśvarāya ca || 4 ||
muktipradāyinē sadyō mumukṣūṇāṁ mahātmanām |
vasatē bhaktacittēṣu hr̥dayē yōgināmapi || 5 ||
carācaramidaṁ kr̥tsnaṁ tējasā vyāpya tiṣṭhatē |
viśvādhikāya mahatō mahatē:’ṇōraṇīyasē || 6 ||
stūyamānāya dāntāya vākyairupaniṣadbhavaiḥ |
apāraghōrasaṁsārasāgarōttārahētavē || 7 ||
namastē lōkanāthāya lōkātītāya tē namaḥ |
namaḥ paramakalyāṇanidhayē paramātmanē || 8 ||
acyutāyāpramēyāya nirguṇāya namō namaḥ |
namaḥ sahasraśirasē namaḥ satata bhāsvatē || 9 ||
namaḥ kamalanētrāya namō:’nantāya viṣṇavē |
namastrimūrtayē dhatrē namastriyugaśaktayē || 10 ||
namaḥ samastasuhr̥dē namaḥ satatajiṣṇavē |
śaṅkhacakragadāpadmadhāriṇē lōkadhāriṇē || 11 ||
sphuratkirīṭakēyūramukuṭāṅgadadhāriṇē |
nirdvandvāya nirīhāya nirvikārāya vai namaḥ || 12 ||
pāhi māṁ puṇḍarīkākṣa śaraṇya śaraṇāgatam |
tvamēva sarvabhūtānāmāśrayaḥ paramā gatiḥ || 13 ||
tvayi sthitaṁ yathā cittaṁ na mē cañcalatāṁ vrajēt |
tathā prasīda dēvēśa śaraṇyaṁ tvāgatō:’smyaham |
namastubhyaṁ namastubhyaṁ bhūyō bhūyō namō namaḥ || 14 ||
iti mr̥gaśr̥ṅga kr̥ta nārāyaṇa stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.