Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
duryōdhana uvāca |
gōpībhyaḥ kavacaṁ dattaṁ gargācāryēṇa dhīmatā |
sarvarakṣākaraṁ divyaṁ dēhi mahyaṁ mahāmunē || 1 ||
prāḍvipāka uvāca |
snātvā jalē kṣaumadharaḥ kuśāsanaḥ
pavitrapāṇiḥ kr̥tamantramārjanaḥ |
smr̥tvātha natvā balamacyutāgrajaṁ
sandhārayēddharmasamāhitō bhavēt || 2 ||
gōlōkadhāmādhipatiḥ parēśvaraḥ
parēṣu māṁ pātu pavitrakīrtanaḥ |
bhūmaṇḍalaṁ sarṣapavadvilakṣyatē
yanmūrdhni māṁ pātu sa bhūmimaṇḍalē || 3 ||
sēnāsu māṁ rakṣatu sīrapāṇiḥ
yuddhē sadā rakṣatu māṁ halī ca |
durgēṣu cāvyānmusalī sadā māṁ
vanēṣu saṅkarṣaṇa ādidēvaḥ || 4 ||
kalindajāvēgaharō jalēṣu
nīlāmbarō rakṣatu māṁ sadāgnau |
vāyau ca rāmō:’vatu khē balaśca
mahārṇavē:’nantavapuḥ sadā mām || 5 ||
śrīvāsudēvō:’vatu parvatēṣu
sahasraśīrṣā ca mahāvivādē |
rōgēṣu māṁ rakṣatu rauhiṇēyō
māṁ kāmapālō:’vatu vā vipatsu || 6 ||
kāmātsadā rakṣatu dhēnukāriḥ
krōdhātsadā māṁ dvividaprahārī |
lōbhātsadā rakṣatu balvalāriḥ
mōhātsadā māṁ kila māgadhāriḥ || 7 ||
prātaḥ sadā rakṣatu vr̥ṣṇidhuryaḥ
prāhṇē sadā māṁ mathurāpurēndraḥ |
madhyandinē gōpasakhaḥ prapātu
svarāṭ parāhṇē:’vatu māṁ sadaiva || 8 ||
sāyaṁ phaṇīndrō:’vatu māṁ sadaiva
parātparō rakṣatu māṁ pradōṣē |
pūrṇē niśīthē ca durantavīryaḥ
pratyūṣakālē:’vatu māṁ sadaiva || 9 ||
vidikṣu māṁ rakṣatu rēvatīpatiḥ
dikṣu pralambāriradhō yadūdvahaḥ |
ūrdhvaṁ sadā māṁ balabhadra ārā-
-ttathā samantādbaladēva ēva hi || 10 ||
antaḥ sadāvyātpuruṣōttamō bahi-
-rnāgēndralīlō:’vatu māṁ mahābalaḥ |
sadāntarātmā ca vasan hariḥ svayaṁ
prapātu pūrṇaḥ paramēśvarō mahān || 11 ||
dēvāsurāṇāṁ bhayanāśanaṁ ca
hutāśanaṁ pāpacayēndhanānām |
vināśanaṁ vighnaghaṭasya viddhi
siddhāsanaṁ varmavaraṁ balasya || 12 ||
iti śrīgargasaṁhitāyāṁ balabhadrakhaṇḍē balarāmakavacam |
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.