Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hanumān cālīsā
dōhā-
śrī guru caraṇa sarōja raja
nijamana mukura sudhāri
varaṇau raghuvara vimala yaśa
jō dāyaka phalacāri ||
buddhihīna tanu jānikē
sumirau pavanakumāra
bala buddhi vidyā dēhu mōhi
harahu kalēśa vikāra ||
caupāī-
jaya hanumāna jñānaguṇasāgara |
jaya kapīśa tihu lōka ujāgara || 1 ||
rāmadūta atulita baladhāmā |
aṁjaniputra pavanasuta nāmā || 2 ||
mahāvīra vikrama bajaraṁgī |
kumati nivāra sumati kē saṁgī || 3 ||
kaṁcana varaṇa virāja suvēśā |
kānana kuṁḍala kuṁcita kēśā || 4 ||
hātha vajra auru dhvajā virājai |
kāṁdhē mūṁja janēvū sājai || 5 ||
śaṁkara suvana kēsarīnaṁdana |
tēja pratāpa mahā jagavaṁdana || 6 ||
vidyāvāna guṇī aticātura |
rāma kāja karivē kō ātura || 7 ||
prabhu caritra sunivē kō rasiyā |
rāma lakhana sītā mana basiyā || 8 ||
sūkṣmarūpa dhari siyahi dikhāvā |
vikaṭarūpa dhari laṁka jarāvā || 9 ||
bhīmarūpa dhari asura saṁhārē |
rāmacaṁdra kē kāja saṁvārē || 10 ||
lāya saṁjīvana lakhana jiyāyē |
śrīraghuvīra haraṣi vura lāyē || 11 ||
raghupati kīnhī bahuta baḍāyī |
tuma mama priya bharata sama bhāyī || 12 ||
sahasa vadana tumharō yaśa gāvai |
asa kahi śrīpati kaṁṭha lagāvai || 13 ||
sanakādika brahmādi munīśā |
nārada śārada sahita ahīśā || 14 ||
yama kubēra digapāla jahām̐ tē |
kavi kōvida kahi sakē kahām̐ tē || 15 ||
tuma upakāra sugrīvahi kīnhā |
rāma milāya rāja pada dīnhā || 16 ||
tumharō maṁtra vibhīṣaṇa mānā |
laṁkēśvara bhaya saba jaga jānā || 17 ||
yuga sahasra yōjana para bhānū |
līlyō tāhi madhura phala jānū || 18 ||
prabhu mudrikā mēli mukha māhī |
jaladhi lāṁghi gayē acaraja nāhī || 19 ||
durgama kāja jagata kē jētē |
sugama anugraha tumharē tētē || 20 ||
rāma duvārē tuma rakhavārē |
hōta na ājñā binu paisārē || 21 ||
saba sukha lahai tumhārī śaraṇā |
tuma rakṣaka kāhū kō ḍaranā || 22 ||
āpana tēja saṁhārō āpai |
tīnōm̐ lōka hāṁka tēm̐ kāṁpai || 23 ||
bhūta piśāca nikaṭa nahim̐ āvai |
mahāvīra jaba nāma sunāvai || 24 ||
nāsai rōga harai saba pīrā |
japata niraṁtara hanumata vīrā || 25 ||
saṁkaṭasē hanumāna chuḍāvai |
mana krama vacana dhyāna jō lāvai || 26 ||
saba para rāma tapasvī rājā |
tina kē kāja sakala tuma sājā || 27 ||
aura manōratha jō kōyī lāvai |
tāsu amita jīvana phala pāvai || 28 || [** sōyi **]
cārōm̐ yuga pratāpa tumhārā |
hai parasiddha jagata ujiyārā || 29 ||
sādhusaṁtakē tuma rakhavārē |
asura nikaṁdana rāma dulārē || 30 ||
aṣṭa siddhi nava nidhi kē dātā |
asavara dīnha jānakī mātā || 31 ||
rāma rasāyana tumharē pāsā |
sadā rahō raghupati kē dāsā || 32 ||
tumharē bhajana rāma kō pāvai |
janma janma kē dukha bisarāvai || 33 ||
aṁtakāla raghupati pura jāyī | [** raghuvara **]
jahām̐ janmi haribhakta kahāyī || 34 ||
aura dēvatā citta na dharayī |
hanumata sēyi sarvasukhakarayī || 35 ||
saṁkaṭa harai miṭai saba pīrā |
jō sumirai hanumata balavīrā || 36 ||
jai jai jai hanumāna gōsāyī |
kr̥pā karahu guru dēva kī nāyī || 37 ||
yaha śatavāra pāṭha kara jōyī |
chūṭahi baṁdi mahāsukha hōyī || 38 ||
jō yaha paḍhai hanumāna cālīsā |
hōya siddhi sākhī gaurīsā || 39 ||
tulasīdāsa sadā hari cērā |
kījai nātha hr̥daya maha ḍērā || 40 ||
dōhā-
pavanatanaya saṁkaṭa haraṇa
maṁgaḷa mūrati rūpa ||
rāma lakhana sītā sahita
hr̥daya basahu sura bhūpa ||
See more śrī hanumān stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Lakshmi Pranathi