Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
puṣṇan dēvānamr̥tavisarairindumāsrāvya samyag
bhābhiḥ svābhī rasayati rasaṁ yaḥ paraṁ nityamēva |
kṣīṇaṁ kṣīṇaṁ punarapi ca taṁ pūrayatyēvamīdr̥g
dōlālīlōllasitahr̥dayaṁ naumi cidbhānumēkam ||
śabdārthatvavivartamānaparamajyōtīrucō gōpatē-
-rudgīthō:’bhyuditaḥ purō:’ruṇatayā yasya trayīmaṇḍalam |
bhāsyadvarṇapadakramēritatamaḥ saptasvarāśvairviya-
-dvidyāsyandanamunnayanniva namastasmai parabrahmaṇē || 1 ||
ōmityantarnadati niyataṁ yaḥ pratiprāṇi śabdō
vāṇī yasmātprasarati parā śabdatanmātragarbhā |
prāṇāpānau vahati ca samau yō mithō grāsasaktau
dēhasthaṁ taṁ sapadi paramādityamādyaṁ prapadyē || 2 ||
yastvakcakṣuḥśravaṇarasanāghrāṇapāṇyaṅghrivāṇī-
-pāyūpasthasthitirapi manōbuddhyahaṅkāramūrtiḥ |
tiṣṭhatyantarbahirapi jagadbhāsayandvādaśātmā
mārtaṇḍaṁ taṁ sakalakaraṇādhāramēkaṁ prapadyē || 3 ||
yā sā mitrāvaruṇasadanāduccarantō triṣaṣṭiṁ
varṇānatra prakaṭakaraṇaiḥ prāṇasaṅgātprasūtān |
tāṁ paśyantīṁ prathamamuditāṁ madhyamāṁ buddhisaṁsthāṁ
vācaṁ vaktrē karaṇaviśadāṁ vaikharīṁ ca prapadyē || 4 ||
ūrdhvādhaḥsthānyatanubhuvanānyantarā saṁ-niviṣṭā
nānānāḍiprasavagahanā sarvabhūtāntarasthā |
prāṇāpānagrasananirataiḥ prāpyatē brahmanāḍī
sā naḥ śvētā bhavatu paramādityamūrtiḥ prasannā || 5 ||
na brahmāṇḍavyavahitapathā nātiśītōṣṇarūpā
nō vā naktaṁ-divagamamitā:’tāpanīyāparāhuḥ |
vaikuṇṭhīyā tanuriva ravē rājatē maṇḍalasthā
sā naḥ śvētā bhavatu paramādityamūrtiḥ prasannā || 6 ||
yatrārūḍhaṁ triguṇavapuṣi brahma tadbindurūpaṁ
yōgīndrāṇāṁ yadapi paramaṁ bhāti nirvāṇamārgaḥ |
trayyādhāraḥ praṇava iti yanmaṇḍalaṁ caṇḍaraśmē-
-rantaḥ sūkṣmaṁ bahirapi br̥hanmuktayē:’haṁ prapannaḥ || 7 ||
yasminsōmaḥ surapitr̥narairanvahaṁ pīyamānaḥ
kṣīṇaḥ kṣīṇaḥ praviśati yatō vardhatē cāpi bhūyaḥ |
yasminvēdā madhuni saraghākāravadbhānti cāgrē
taccaṇḍāṁśōramitamamr̥taṁ maṇḍalasthaṁ prapadyē || 8 ||
aindrīmāśāṁ pr̥thukavapuṣā pūrayitvā kramēṇa
krāntāḥ sapta prakaṭahariṇā yēna pādēna lōkāḥ |
kr̥tvā dhvāntaṁ vigalitabalivyakti pātālalīnaṁ
viśvālōkaḥ sa jayati raviḥ sattvamēvōrdhvaraśmiḥ || 9 ||
dhyātvā brahma prathamamatanu prāṇamūlē nadantaṁ
dr̥ṣṭvā cāntaḥ praṇavamukharaṁ vyāhr̥tīḥ samyaguktvā |
yattadvēdē taditi saviturbrahmaṇōktaṁ varēṇyaṁ
tadbhargākhyaṁ kimapi paramaṁ dhāmagarbhaṁ prapadyē || 10 ||
tvāṁ stōṣyāmi stutibhiriti mē yastu bhēdagrahō:’yaṁ
saivāvidyā tadapi sutarāṁ tadvināśāya yuktaḥ |
staumyēvāhaṁ trividhamuditaṁ sthūlasūkṣmaṁ paraṁ vā
vidyōpāyaḥ para iti budhairgīyatē khalvavidyā || 11 ||
yō:’nādyantō:’pyatanuraguṇō:’ṇōraṇīyānmahīyā-
-nviśvākāraḥ saguṇa iti vā kalpanākalpitāṅgaḥ |
nānābhūtaprakr̥tivikr̥tīrdarśayanbhāti yō vā
tasmai tasmai bhavatu paramāditya nityaṁ namastē || 12 ||
tattvākhyānē tvayi munijanāḥ nēti nēti bruvantaḥ
śrāntāḥ samyaktvamiti na ca tairīdr̥śō vēti cōktaḥ |
tasmāttubhyaṁ nama iti vacōmātramēvāsmi vacmi
prāyō yasmātprasarati tarāṁ bhāratī jñānagarbhā || 13 ||
sarvāṅgīṇaḥ sakalavapuṣāmantarē yō:’ntarātmā
tiṣṭhankāṣṭhē dahana iva nō dr̥śyasē yuktiśūnyaiḥ |
yaśca prāṇāraṇiṣu niyatairmathyamānāsu sadbhi-
-rdr̥śyaṁ jyōtirbhavasi paramāditya tasmai namastē || 14 ||
stōtā stutyaḥ stutiriti bhavānkartr̥karmakriyātmā
krīḍatyēkastava nutividhāvasvatantrastatō:’ham |
yadvā vacmi praṇayasubhagaṁ gōpatē tacca tathyaṁ
tvattō hyanyatkimiva jagatāṁ vidyatē tanmr̥ṣā syāt || 15 ||
jñānaṁ nāntaḥkaraṇarahitaṁ vidyatē:’smadvidhānāṁ
tvaṁ cātyantaṁ sakalakaraṇāgōcaratvādacintyaḥ |
dhyānātītastvamiti na vinā bhaktiyōgēna labhya-
-stasmādbhaktiṁ śaraṇamamr̥taprāptayē:’haṁ prapannaḥ || 16 ||
hārdaṁ hanti prathamamuditā yā tamaḥ saṁśritānāṁ
sattvōdrēkāttadanu ca rajaḥ karmayōgakramēṇa |
svabhyastā ca prathayatitarāṁ sattvamēva prapannā
nirvāṇāya vrajati śamināṁ tē:’rka bhaktistrayīva || 17 ||
tāmāsādya śriyamiva gr̥hē kāmadhēnuṁ pravāsē
dhvāntē bhātiṁ dhr̥timiva vanē yōjanē brahmanāḍim |
nāvaṁ cāsminviṣamaviṣayagrāhasaṁsārasindhau
gacchēyaṁ tē paramamamr̥taṁ yanna śītaṁ na cōṣṇam || 18 ||
agnīṣōmāvakhilajagataḥ kāraṇaṁ tau mayūkhaiḥ
sargādānē sr̥jasi bhagavanhrāsavr̥ddhikramēṇa |
tāvēvāntarviṣuvati samau juhvatāmātmavahnau
dvāvapyastaṁ nayasi yugapanmuktayē bhaktibhājām || 19 ||
sthūlatvaṁ tē prakr̥tigahanaṁ naiva lakṣyaṁ hyanantaṁ
sūkṣmatvaṁ vā tadapi sadasadvyaktyabhāvādacintyam |
dhyāyāmītthaṁ kathamaviditaṁ tvāmanādyantamanta-
-stasmādarka praṇayini mayi svātmanaiva prasīda || 20 ||
yattadvēdyaṁ kimapi paramaṁ śabdatattvaṁ tvamanta-
-statsadvyaktiṁ jigamiṣu śanairlāti mātrā kalāḥ khē |
avyaktēna praṇavavapuṣā bindunādōditaṁ sa-
-cchabdabrahmōccarati karaṇavyañjitaṁ vācakaṁ tē || 21 ||
prātaḥsandhyāruṇakiraṇabhāgr̥ṅmayaṁ rājasaṁ ya-
-nmadhyē cāpi jvaladiva yajuḥ śuklabhāḥ sāttvikaṁ vā |
sāyaṁ sāmāstamitakiraṇaṁ yattamōllāsi rūpaṁ
sāhnaḥ sargasthitilayavidhāvākr̥tistē trayīva || 22 ||
yē pātālōdadhimuninagadvīpalōkādhibīja-
-cchandōbhūtasvaramukhanadatsaptasaptiṁ prapannāḥ |
yē caikāśvaṁ niravayavavāgbhāvamātrādhirūḍhaṁ
tē tvāmēva svaraguṇakalāvarjitaṁ yāntyanaśvam || 23 ||
divyaṁ jyōtiḥ salilapavanaiḥ pūrayitvā trilōkī-
-mēkībhūtaṁ punarapi ca tatsāramādāya gōbhiḥ |
antarlīnō viśasi vasudhāṁ tadgataḥ sūyasē:’nnaṁ
tacca prāṇāṁ-stvamiti jagatāṁ prāṇabhr̥tsūrya ātmā || 24 ||
agnīṣōmau prakr̥tipuruṣau bindunādau ca nityau
prāṇāpānāvapi dinaniśē yē ca satyānr̥tē dvē |
dharmādharmau sadasadubhayaṁ yō:’ntarāvēśya yōgī
vartētātmanyuparatamatirnirguṇaṁ tvāṁ viśētsaḥ || 25 ||
garbhādhānaprasavavidhayē suptayōrindubhāsā
sāpatnyēnābhimukhamiva khē kāntayōrmadhyasaṁsthaḥ |
dyāvāpr̥thvyōrvadanakamalē gōmukhairbōdhayitvā
paryāyēṇāpibasi bhagavan ṣaḍrasāsvādalōlaḥ || 26 ||
sōmaṁ pūrṇāmr̥tamiva caruṁ tējasā sādhayitvā
kr̥tvā tēnānalamukhajagattarparṇaṁ vaiśvadēvam |
āmāvasyaṁ vighasamiva khē tatkalāśēṣamaśnan
brahmāṇḍāntargr̥hapatiriva svātmayāgaṁ karōṣi || 27 ||
kr̥tvā naktaṁ-dinamiva jagadbījamāvyaktikaṁ ya-
-ttatraivāntardinakara tathā brāhmamanyattatō:’lpam |
daivaṁ pitryaṁ kramaparigataṁ mānuṣaṁ cālpamalpaṁ
kurvankakurvankalayasi jagatpañcadhāvartanābhiḥ || 28 ||
tattvālōkē tapana sudinē yē paraṁ samprabuddhāḥ
yē vā cittōpaśamarajanīyōganidrāmupētāḥ |
tē:’hōrātrōparamaparamānandasandhyāsu sauraṁ
bhittvā jyōtiḥ paramaparamaṁ yānti nirvāṇasañjñam || 29 ||
ābrahmēdaṁ navamiva jagajjaṅgamasthāvarāntaṁ
sargē sargē visr̥jasi ravē gōbhirudriktasōmaiḥ |
dīptaiḥ pratyāharasi ca layē tadyathāyōni bhūyaḥ
sargāntādau prakaṭavibhavāṁ darśayanraśmilīlām || 30 ||
śritvā nityōpacitamucitaṁ brahmatējaḥ prakāśaṁ
rūpaṁ sargasthitilayamucā sarvabhūtēṣu madhyē |
antēvāsiṣviva suguruṇā yaḥ parōkṣaḥ prakr̥tyā
pratyakṣō:’sau jagati bhavatā darśitaḥ svātmanātmā || 31 ||
lōkāḥ sarvē vapuṣi niyataṁ tē sthitāstvaṁ ca tēṣā-
-mēkaikasminyugapadaguṇō viśvahētōrguṇīva |
itthambhūtē bhavati bhagavanna tvadanyō:’smi satyaṁ
kiṁ tu jñastvaṁ paramapuruṣō:’haṁ prakr̥tyaiva cājñaḥ || 32 ||
saṅkalpēcchādyakhilakaraṇaprāṇavāṇyō varēṇyāḥ
sampannā mē tvadabhinavanājjanma cēdaṁ śaraṇyam |
manyē cāstaṁ jigamiṣu śanaiḥ puṇyapāpadvayaṁ ta-
-dbhaktiśraddhē tava caraṇayōranyathā nō bhavētām || 33 ||
satyaṁ bhūyō jananamaraṇē tvatprapannēṣu na sta-
-statrāpyēkaṁ tava nutiphalaṁ janma yācē tadittham |
trailōkyēśaḥ śama iva paraḥ puṇyakāyō:’pyayōniḥ
saṁsārābdhau plava iva jagattāraṇāya sthiraḥ syām || 34 ||
sauṣumṇēna tvamamr̥tapathēnaitya śītāṁśubhāvaṁ
puṣṇāsyagrē suranarapitr̥̄n śāntabhābhiḥ kalābhiḥ |
paścādambhō viśasi vividhāścauṣadhīstadgatō:’pi
prīṇāsyēvaṁ tribhuvanamatastē jaganmitratārka || 35 ||
mandākrāntē tamasi bhavatā nātha dōṣāvasānē
nāntarlīnā mama matiriyaṁ gāḍhanidrāṁ jahāti |
tasmādastaṅgamitatamasā padminīvātmabhāsā
saurītyēṣā dinakara paraṁ nīyatāmāśu bōdham || 36 ||
yēna grāsīkr̥tamiva jagatsarvamāsīttadastaṁ
dhvāntaṁ nītvā punarapi vibhō taddayāghrātacittaḥ |
dhatsē naktaṁ-dinamapi gatī śuklakr̥ṣṇē vibhajya
trātā tasmādbhava paribhavē duṣkr̥tē mē:’pi bhānō || 37 ||
āsaṁsārōpacitasadasatkarmabandhāśritānā-
-mādhivyādhiprajanamaraṇakṣutpipāsārditānām |
mithyājñānaprabalatamasā nātha cāndhīkr̥tānāṁ
tvaṁ nastrātā bhava karuṇayā yatra tatra sthitānām || 38 ||
satyāsatyaskhalitavacasāṁ śaucalajjōjjhitānā-
-majñānānāmaphalasaphalaprārthanākātarāṇām |
sarvāvasthāsvakhilaviṣayābhyastakautūhalānāṁ
tvaṁ nastrātā bhava pitr̥tayā bhōgalōlārbhakāṇām || 39 ||
yāvaddēhaṁ jarayati jarā nāntakādētya dūtī
nō vā bhīmastriphaṇabhujagākāradurvārapāśaḥ |
gāḍhaṁ kaṇṭhē lagati sahasā jīvitaṁ lēlihāna-
-stāvadbhaktābhayada sadayaṁ śrēyasē naḥ prasīda || 40 ||
viśvaprāṇagrasanarasanāṭōpakōpapragalbhaṁ
mr̥tyōrvaktraṁ dahananayanōddāmadaṁṣṭrākarālam |
yāvadr̥ṣṭvā vrajati na bhiyā pañcatāmēṣa kāya-
-stāvannityāmr̥tamaya ravē pāhi naḥ kāndiśīkān || 41 ||
śabdākāraṁ viyadiva vapustē yajuḥsāmadhāmnaḥ
saptacchandāṁ-syapi ca turagā r̥ṅmayaṁ maṇḍalaṁ ca |
ēvaṁ sarvaśrutimayatayā maddayānugrahādvā
kṣipraṁ mattaḥ kr̥paṇakaruṇākrandamākarṇayēmam || 42 ||
nāśaṁ nāsmaccaraṇaśaraṇā yāntyapi grasyamānā
dēvairitthaṁ sitamiva yaśō darśayansvaṁ trilōkyām |
manyē sōmaṁ kṣatatanumamāgarbhavr̥ddhyā vivasvan
śuklacchāyāṁ nayasi śanakaiḥ svāṁ suṣumṇāṁśubhāsā || 43 ||
āstāṁ janmaprabhr̥ti bhavataḥ sēvanaṁ taddhi lōkē
vācyaṁ kēnāparimitaphalaṁ bhuktimuktiprakāram |
jyōtirmātraṁ smr̥tipathamitō jīvitāntē:’pi bhāsva-
-nnirvāṇāya prabhavasi satāṁ tēna tē kaḥ samō:’nyaḥ || 44 ||
apratyakṣatridaśabhajanādyatparōkṣaṁ phalaṁ ta-
-tpuṁsāṁ yuktaṁ bhavati hi samaṁ kāraṇēnaiva kāryam |
pratyakṣastvaṁ sakalajagatāṁ yatsamakṣaṁ phalaṁ mē
yuṣmadbhaktēḥ samucitamatastattu yācē yathā tvām || 45 ||
yē cārōgyaṁ diśati bhagavānsēvitō:’pyēvamāhu-
-stē tattvajñā jagati subhagā bhōgayōgapradhānāḥ |
bhuktērmuktērapi ca jagatāṁ yacca pūrṇaṁ sukhānāṁ
tasyānyō:’rkādamr̥tavapuṣaḥ kō hi nāmāstu dātā || 46 ||
hitvā hitvā gurucapalatāmapyanēkānnijārthā-
-nyairēkārthīkr̥tamiva bhavatsēvanaṁ matpriyārtham |
tēṣāmicchāmyupakr̥timahaṁ svēndriyāṇāṁ priyāṇā-
-mādau tasmānmama dinapatē dēhi tēbhyaḥ prasādam || 47 ||
kiṁ tannāmōccarati vacanaṁ yasya nōccārakastvaṁ
kiṁ tadvācyaṁ sakalavacasāṁ viśvamūrtē na yattvam |
tasmāduktaṁ yadapi tadapi tvannutau bhaktiyōgā-
-dasmābhistadbhavatu bhagavaṁstvatprasādēna dhanyam || 48 ||
yā panthānaṁ diśati śiśirādyuttaraṁ dēvayānaṁ
yā vā kr̥ṣṇaṁ pitr̥pathamathō dakṣiṇaṁ prāvr̥ḍādyam |
tābhyāmanyā viṣuvadabhijinmadhyamā kr̥tyaśūnyā
dhanyā kāścitprakr̥tipuruṣāvantarā mē:’stu vr̥ttiḥ || 49 ||
sthitvā kiñcinmana iva pibansētubandhasya madhyē
prāpyōpēyaṁ dhr̥vapadamathō vyaktamuddālya tālu |
satyādūrdhvaṁ kimapi paramaṁ vyōma sōmāgniśūnyaṁ
gacchēyaṁ tvāṁ surapitr̥gatī cāntarā brahmabhūtaḥ || 50 ||
sarvātmatvaṁ savituriti yō vāṅmanaḥkāyabuddhyā
rāgadvēṣōpaśamasamatāyōgamēvārurukṣuḥ |
dharmādharmagrasanaraśanāmuktayē yuktiyuktāṁ
sa śrīsāmbaḥ stutimiti ravēḥ svapraśāntāṁ cakāra || 51 ||
bhaktiśraddhādyakhilataruṇīvallabhēnēdamuktaṁ
śrīsāmbēna prakaṭagahanaṁ stōtramadhyātmagarbham |
yaḥ sāvitraṁ paṭhati niyataṁ svātmavatsarvalōkā-
-npaśyansō:’ntē vrajati śukavanmaṇḍalaṁ caṇḍaraśmēḥ || 52 ||
iti paramarahasyaślōkapañcāśadēṣā
tapananavanapuṇyā sāgamabrahmacarcā |
haratu duritamasmadvarṇitākarṇitā vō
diśatu ca śubhasiddhiṁ mātr̥vadbhaktibhājām || 53 ||
śrīsvātmasaṁvidabhinnarūpaśivārpaṇamastu |
samāptaṁ cēdaṁ sāmbapañcāśikāśāstram ||
iti sāmbapraṇītā sāmbapañcāśikā sampūrṇā ||
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.