Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||
namaḥ kōdaṇḍahastāya sandhīkr̥taśarāya ca |
daṇḍitākhiladaityāya rāmāyāpannivāriṇē || 1 ||
āpannajanarakṣaikadīkṣāyāmitatējasē |
namō:’stu viṣṇavē tubhyaṁ rāmāyāpannivāriṇē || 2 ||
padāmbhōjarajassparśapavitramuniyōṣitē |
namō:’stu sītāpatayē rāmāyāpannivāriṇē || 3 ||
dānavēndramahāmattagajapañcāsyarūpiṇē |
namō:’stu raghunāthāya rāmāyāpannivāriṇē || 4 ||
mahijākucasaṁlagnakuṅkumāruṇavakṣasē |
namaḥ kalyāṇarūpāya rāmāyāpannivāriṇē || 5 ||
padmasambhava bhūtēśa munisaṁstutakīrtayē |
namō mārtāṇḍavaṁśyāya rāmāyāpannivāriṇē || 6 ||
haratyārtiṁ ca lōkānāṁ yō vā madhuniṣūdanaḥ |
namō:’stu harayē tubhyaṁ rāmāyāpannivāriṇē || 7 ||
tāpakāraṇasaṁsāragajasiṁhasvarūpiṇē |
namō vēdāntavēdyāya rāmāyāpannivāriṇē || 8 ||
raṅgattaraṅgajaladhigarvahr̥ccharadhāriṇē |
namaḥ pratāparūpāya rāmāyāpannivāriṇē || 9 ||
dārōpahitacandrāvataṁsadhyātasvamūrtayē |
namaḥ satyasvarūpāya rāmāyāpannivāriṇē || 10 ||
tārānāyakasaṅkāśavadanāya mahaujasē |
namō:’stu tāṭakāhantrē rāmāyāpannivāriṇē || 11 ||
ramyasānulasaccitrakūṭāśramavihāriṇē |
namaḥ saumitrisēvyāya rāmāyāpannivāriṇē || 12 ||
sarvadēvahitāsakta daśānanavināśinē |
namō:’stu duḥkhadhvaṁsāya rāmāyāpannivāriṇē || 13 ||
ratnasānunivāsaika vandyapādāmbujāya ca |
namastrailōkyanāthāya rāmāyāpannivāriṇē || 14 ||
saṁsārabandhamōkṣaikahētudhāmaprakāśinē |
namaḥ kaluṣasaṁhartrē rāmāyāpannivāriṇē || 15 ||
pavanāśuga saṅkṣipta mārīcādi surārayē |
namō makhaparitrātrē rāmāyāpannivāriṇē || 16 ||
dāmbhikētarabhaktaughamahadānandadāyinē |
namaḥ kamalanētrāya rāmāyāpannivāriṇē || 17 ||
lōkatrayōdvēgakara kumbhakarṇaśiraśchidē |
namō nīradadēhāya rāmāyāpannivāriṇē || 18 ||
kākāsuraikanayanaharallīlāstradhāriṇē |
namō bhaktaikavēdyāya rāmāyāpannivāriṇē || 19 ||
bhikṣurūpasamākrānta balisarvaikasampadē |
namō vāmanarūpāya rāmāyāpannivāriṇē || 20 ||
rājīvanētrasuspanda rucirāṅgasurōciṣē |
namaḥ kaivalyanidhayē rāmāyāpannivāriṇē || 21 ||
mandamārutasaṁvīta mandāradrumavāsinē |
namaḥ pallavapādāya rāmāyāpannivāriṇē || 22 ||
śrīkaṇṭhacāpadalanadhurīṇabalabāhavē |
namaḥ sītānuṣaktāya rāmāyāpannivāriṇē || 23 ||
rājarājasuhr̥dyōṣārcita maṅgalamūrtayē |
nama ikṣvākuvaṁśyāya rāmāyāpannivāriṇē || 24 ||
mañjulādarśaviprēkṣaṇōtsukaikavilāsinē |
namaḥ pālitabhaktāya rāmāyāpannivāriṇē || 25 ||
bhūribhūdhara kōdaṇḍamūrti dhyēyasvarūpiṇē |
namō:’stu tējōnidhayē rāmāyāpannivāriṇē || 26 ||
yōgīndrahr̥tsarōjātamadhupāya mahātmanē |
namō rājādhirājāya rāmāyāpannivāriṇē || 27 ||
bhūvarāhasvarūpāya namō bhūripradāyinē |
namō hiraṇyagarbhāya rāmāyāpannivāriṇē || 28 ||
yōṣāñjalivinirmukta lājāñcitavapuṣmatē |
namaḥ saundaryanidhayē rāmāyāpannivāriṇē || 29 ||
nakhakōṭivinirbhinnadaityādhipativakṣasē |
namō nr̥siṁharūpāya rāmāyāpannivāriṇē || 30 ||
māyāmānuṣadēhāya vēdōddharaṇahētavē |
namō:’stu matsyarūpāya rāmāyāpannivāriṇē || 31 ||
mitiśūnya mahādivyamahimnē mānitātmanē |
namō brahmasvarūpāya rāmāyāpannivāriṇē || 32 ||
ahaṅkārētarajana svāntasaudhavihāriṇē |
namō:’stu citsvarūpāya rāmāyāpannivāriṇē || 33 ||
sītālakṣmaṇasaṁśōbhipārśvāya paramātmanē |
namaḥ paṭ-ṭābhiṣiktāya rāmāyāpannivāriṇē || 34 ||
agrataḥ pr̥ṣṭhataścaiva pārśvataśca mahābalau |
ākarṇapūrṇadhanvānau rakṣētāṁ rāmalakṣmaṇau || 35 ||
sannaddhaḥ kavacī khaḍgī cāpabāṇadharō yuvā |
tiṣṭhanmamāgratō nityaṁ rāmaḥ pātu salakṣmaṇaḥ || 36 ||
āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||
phalaśruti |
imaṁ stavaṁ bhagavataḥ paṭhēdyaḥ prītamānasaḥ |
prabhātē vā pradōṣē vā rāmasya paramātmanaḥ || 1 ||
sa tu tīrtvā bhavāmbōdhimāpadassakalānapi |
rāmasāyujyamāpnōti dēvadēvaprasādataḥ || 2 ||
kārāgr̥hādibādhāsu samprāptē bahusaṅkaṭē |
āpannivārakastōtram paṭhēdyastu yathāvidhiḥ || 3 ||
samyōjyānuṣṭubhaṁ mantramanuślōkaṁ smaranvibhum |
saptāhātsarvabādhābhyō mucyatē nātra saṁśayaḥ || 4 ||
dvātriṁśadvārajapataḥ pratyahaṁ tu dr̥ḍhavrataḥ |
vaiśākhē bhānumālōkya pratyahaṁ śatasaṅkhyayā || 5 ||
dhanavān dhanadaprakhyassa bhavēnnātra saṁśayaḥ |
bahunātra kimuktēna yaṁ yaṁ kāmayatē naraḥ || 6 ||
taṁ taṁ kāmamavāpnōti stōtrēṇānēna mānavaḥ |
yantrapūjāvidhānēna japahōmāditarpaṇaiḥ || 7 ||
yastu kurvīta sahasā sarvānkāmānavāpnuyāt |
iha lōkē sukhī bhūtvā parē muktō bhaviṣyati || 8 ||
See more śrī rāma stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.