Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kauśikaśrīnivāsāryatanayaṁ vinayōjjvalam |
vātsalyādiguṇāvāsaṁ vandē varadadēśikam ||
padmasthāṁ yuvatīṁ parārdhyavr̥ṣabhādrīśāyatōrassthalī-
madhyāvāsamahōtsavāṁ kṣaṇasakr̥dviślēṣavākyāsahām |
mūrtībhāvamupāgatāmiva kr̥pāṁ mugdhākhilāṅgāṁ śriyaṁ
nityānandavidhāyinīṁ nijapadē nyastātmanāṁ saṁśrayē || 1 ||
śrīmacchēṣamahīdharēśacaraṇau prāpyau ca yau prāpakau
asmaddēśikapuṅgavaiḥ karuṇayā sandarśitau tāvakau |
prōktau vākyayugēna bhūriguṇakāvāryaiśca pūrvairmuhuḥ
śrēyōbhiḥ śaṭhavairimukhyamunibhistau saṁśritau saṁśrayē || 2 ||
yasyaikaṁ guṇamādr̥tāḥ kavayituṁ nityāḥ pravr̥ttā giraḥ
tasyābhūmitayā svavāṅmanasayōrvaiklabyamāsēdirē |
tattādr̥gbahusadguṇaṁ kavayituṁ mōhādvr̥ṣādrīśvaraṁ
kāṅkṣē kāryavivēcanaṁ na hi bhavēnmūḍhāśayānāṁ nr̥ṇām || 3 ||
yatpādā || yōṣitaṁ nijasakr̥tsparśēna kāñcicchilā-
maṅgāra || ḍimbhatāmanupamau śāntaṁ kamapyañcitau |
yatpādūrakhilāṁ śaśāsa ca mahīmāścaryasīmāsthalīm
adrākṣaṁ harimañjanācalataṭē nirnidrapadmēkṣaṇam || 4 ||
atrasyanmaṇirājarājivilasanmañjīraniryanmahaḥ-
stōmaprāstasamastavistr̥tatamaśśrīmandirābhyantaram |
vyākōcāmbujasundaraṁ caraṇayōrdvandvaṁ vr̥ṣādrīśituḥ
cakṣurbhyāmanubhūya sarvasulabhaṁ prāpsyāmi mōdaṁ kadā || 5 ||
satkr̥tyā samakālalabdhatanubhirgōpībhiratyādarāt
vinyastau vadanē kucē ca nitarāṁ rōmāñcarōhāñcitē |
padmābhūkarapallavaiḥ sacakitaṁ saṁvāhyamānau mr̥dū
mānyau vēṅkaṭabhūdharēśacaraṇau mārgē dr̥śōḥ stāṁ mama || 6 ||
prātaḥ phullapayōruhāntaradalasnigdhāruṇāntasthalau
niṣpītākhilanīranīradhilasannīlāmbudābhau bahiḥ |
rākāśītamarīcisannibhanakhajyōtirvitānāñcitau
pādau pannagapuṅgavācalapatērmadhyēmanasstāṁ mama || 7 ||
mandāraprasavābhirāmaśirasāṁ br̥ndārakaśrēyasāṁ
br̥ndairindukalābhr̥tā ca vidhinā vandyau dhr̥tānandathū |
bandhacchēdavidhāyinau vinamatāṁ chandaśśatābhiṣṭutau
vandē śēṣamahīdharēśacaraṇau vandārucintāmaṇī || 8 ||
ciñcāmūlakr̥tāsanēna muninā tattvārthasandarśinā
kāruṇyēna jagaddhitaṁ kathayatā svānuṣṭhitikhyāpanāt |
niścikyē śaraṇaṁ yadēva paramaṁ prāpyaṁ ca sarvātmanāṁ
tatpādābjayugaṁ bhajāmi vr̥ṣabhakṣōṇīdharādhīśituḥ || 9 ||
nandiṣyāmi kadā:’hamētya mahatā gharmēṇa taptō yathā
mandōdañcitamārutaṁ marutalē martyō mahāntaṁ hradam |
santaptō bhavatāpadāvaśikhinā sarvārtisaṁśāmakaṁ
pādadvandvamahīśabhūdharapatērnirdvandvahr̥nmandiram || 10 ||
yau br̥ndāvanabhūtalē vyaharatāṁ daitēyabr̥ndāvr̥tē
kupyatkāliyavistr̥tōcchritaphaṇāraṅgēṣu cānr̥tyatām |
kiñcānassamudāsthatāṁ kisalayapraspardhināvāsuraṁ
tanvātāṁ mama vēṅkaṭēśacaraṇau tāvaṁhasāṁ saṁhr̥tim || 11 ||
śēṣitvapramukhānnipīya tu guṇānnityā harēssūrayō
vaikuṇṭhē tata ētya vēṅkaṭagiriṁ saulabhyamukhyāniha |
nityōdañcitasaṁnidhērnirupamānnirviśya tasyādbhutān
nirgantuṁ prabhavanti hanta na tatō vaikuṇṭhakuṇṭhādarāḥ || 12 ||
samphullādbhutapuṣpabhāravinamacchākhāśatānāṁ sadā
saurabhyānubhavābhiyanmadhulihāṁ saṅghairvr̥tē bhūruhām |
udyadraśmibhirujjvalairmaṇigaṇairuttuṅgaśr̥ṅgairvr̥ṣa-
kṣōṇībhartari vartatē:’khilajagatkṣēmāya lakṣmīsakhaḥ || 13 ||
nānādiṅmukhavāsinō naragaṇānabhyāgatānādarāt
pratyudyāta ivāntikasphuṭataraprēkṣyaprasannānanaḥ |
sānukrōśamanāssaḍimbhamahilān samprāptasarvēpsitān
kurvannañjanabhūdharē kuvalayaśyāmō harirbhāsatē || 14 ||
āpādādanavadyamāca śirasassaundaryasīmāspadaṁ
hastōdañcitaśaṅkhacakramurasā bibhrāṇamambhōdhijām |
mālyairullasitaṁ manōjñamakuṭīmukhyaiśca bhūṣāśataiḥ
madhyētāraṇamañjanācalataṭē bhāntaṁ hariṁ bhāvayē || 15 ||
mañjīrāñcitapādamadbhutakaṭīvibhrājipītāmbaraṁ
padmālaṅkr̥tanābhimaṅgamahasā pāthōdharabhrāntidam |
pārśvālaṅkr̥tiśaṅkhacakravilasatpāṇiṁ paraṁ pūruṣaṁ
vandē mandahasaṁ vicitramakuṭījuṣṭaṁ vr̥ṣādrīśvaram || 16 ||
nānābhāsuraratnamauktikavaraśrēṇīlasattōraṇa-
svarṇastambhayugāntarālakabhr̥śapradyōtamānānanam |
ānāsaśrutilōlanīlaviśadasnigdhāntaraktēkṣaṇaṁ
nāthaṁ prēkṣitumañjanācalataṭē nālaṁ sahasraṁ dr̥śām || 17 ||
cakrābjē karayugmakēna satataṁ bibhrat karēṇa spr̥śan
savyēnōrumapītarēṇa caraṇau sandarśayan bhūṣaṇaiḥ |
sadratnaiḥ sakalā diśō vitimirāḥ kurvan vr̥ṣādrau hariḥ
śuddhasvāntaniṣēvitē vijayatē śuddhāntabāhāntaraḥ || 18 ||
susnigdhādharapallavaṁ mr̥duhasaṁ mīnōllasallōcanaṁ
gaṇḍaprasphuradaṁśukuṇḍalayugaṁ vibhrājisubhrūnnasam |
phālōdbhāsiparārdhyaratnatilakaṁ vaktraṁ pralambālakaṁ
bhavyaṁ vēṅkaṭanāyakasya pibatāṁ bhāgyaṁ na vācāṁ padam || 19 ||
tvatpādāmbujasaspr̥haṁ mama manaḥ kuryāstvadanyaspr̥hāṁ
dūraṁ tōlaya duḥkhajālajananīṁ tvatpādavāñchādviṣam |
kiñca tvatparatantrabhūsurakr̥pāpātraṁ kriyā māṁ sadā
sarpādhīśvarabhūdharēndra bhagavan sarvārthasandāyaka || 20 ||
nākārṣaṁ śruticōditāṁ kr̥timahaṁ kiñcinna cāvēdiṣaṁ
jīvēśau bhavabhañjanī na ca bhavatpādābjabhaktirmama |
śrīmattvatkaruṇaiva dēśikavarōpajñaṁ pravr̥ttā mayi
tvatprāptau śaraṇaṁ vr̥ṣācalapatē:’bhūvaṁ tatastvadbharaḥ || 21 ||
śrīmatkauśikavaṁśavāridhividhōḥ śrīvēṅkaṭēśākhyayā
vikhyātasya gurōrviśuddhamanasō vidyānidhēḥ sūnunā |
bhaktyaitāṁ varadābhidhēna bhaṇitāṁ śrīvēṅkaṭēśastutiṁ
bhavyāṁ yastu paṭhēdamuṣya vitarēcchrēyaḥ paraṁ śrīsakhaḥ ||
iti vēṅkaṭēśa stōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
please upload soorya satakam