Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatsamāśvāsavacanānuvādaḥ ||
athāhamuttaraṁ dēvyā punaruktaḥ sasambhramaḥ |
tava snēhānnaravyāghra sauhārdādanumānya vai || 1 ||
ēvaṁ bahuvidhaṁ vācyō rāmō dāśarathistvayā |
yathā māmāpnuyācchīghraṁ hatvā rāvaṇamāhavē || 2 ||
yadi vā manyasē vīra vasaikāhamarindama |
kasmiṁścitsaṁvr̥tē dēśē viśrāntaḥ śvō gamiṣyasi || 3 ||
mama cāpyalpabhāgyāyāḥ sānnidhyāttava vānara | [vīryavān]
asya śōkavipākasya muhūrtaṁ syādvimōkṣaṇam || 4 ||
gatē hi tvayi vikrāntē punarāgamanāya vai |
prāṇānāmapi sandēhō mama syānnātra saṁśayaḥ || 5 ||
tavādarśanajaḥ śōkō bhūyō māṁ paritāpayēt |
duḥkhādduḥkhaparābhūtāṁ durgatāṁ duḥkhabhāginīm || 6 ||
ayaṁ ca vīra sandēhastiṣṭhatīva mamāgrataḥ |
sumahāṁstvatsahāyēṣu haryr̥kṣēṣu harīśvara || 7 ||
kathaṁ nu khalu duṣpāraṁ tariṣyanti mahōdadhim |
tāni haryr̥kṣasainyāni tau vā naravarātmajau || 8 ||
trayāṇāmēva bhūtānāṁ sāgarasyāsya laṅghanē |
śaktiḥ syādvainatēyasya vāyōrvā tava vānagha || 9 ||
tadasminkāryaniryōgē vīraivaṁ duratikramē |
kiṁ paśyasi samādhānaṁ tvaṁ hi kāryavidāṁ varaḥ || 10 || [brūhi]
kāmamasya tvamēvaikaḥ kāryasya parisādhanē |
paryāptaḥ paravīraghna yaśasyastē balōdayaḥ || 11 ||
balaiḥ samagrairyadi māṁ hatvā rāvaṇamāhavē |
vijayī svāṁ purīṁ rāmō nayēttatsyādyaśaskaram || 12 ||
yathāhaṁ tasya vīrasya vanādupadhinā hr̥tā |
rakṣasā tadbhayādēva tathā nārhati rāghavaḥ || 13 ||
balaistu saṅkulāṁ kr̥tvā laṅkāṁ parabalārdanaḥ |
māṁ nayēdyadi kākutsthastattasya sadr̥śaṁ bhavēt || 14 ||
tadyathā tasya vikrāntamanurūpaṁ mahātmanaḥ |
bhavatyāhavaśūrasya tathā tvamupapādaya || 15 ||
tadarthōpahitaṁ vākyaṁ praśritaṁ hētusaṁhitam |
niśamyāhaṁ tataḥ śēṣaṁ vākyamuttaramabravam || 16 ||
dēvi haryr̥kṣasainyānāmīśvaraḥ plavatāṁ varaḥ |
sugrīvaḥ sattvasampannastavārthē kr̥taniścayaḥ || 17 ||
tasya vikramasampannāḥ sattvavantō mahābalāḥ |
manaḥsaṅkalpasampātā nidēśē harayaḥ sthitāḥ || 18 ||
yēṣāṁ nōpari nādhastānna tiryaksajjatē gatiḥ |
na ca karmasu sīdanti mahatsvamitatējasaḥ || 19 ||
asakr̥ttairmahābhāgairvānarairbaladarpitaiḥ |
pradakṣiṇīkr̥tā bhūmirvāyumārgānusāribhiḥ || 20 ||
madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ |
mattaḥ pratyavaraḥ kaścinnāsti sugrīvasannidhau || 21 ||
ahaṁ tāvadiha prāptaḥ kiṁ punastē mahābalāḥ |
na hi prakr̥ṣṭāḥ prēṣyantē prēṣyantē hītarē janāḥ || 22 ||
tadalaṁ paritāpēna dēvi manyurvyapaitu tē |
ēkōtpātēna vai laṅkāmēṣyanti hariyūthapāḥ || 23 ||
mama pr̥ṣṭhagatau tau ca candrasūryāvivōditau |
tvatsakāśaṁ mahābhāgē nr̥siṁhāvāgamiṣyataḥ || 24 ||
arighnaṁ siṁhasaṅkāśaṁ kṣipraṁ drakṣyasi rāghavam |
lakṣmaṇaṁ ca dhanuṣpāṇiṁ laṅkādvāramupasthitam || 25 ||
nakhadaṁṣṭrāyudhānvīrānsiṁhaśārdūlavikramān |
vānarānvāraṇēndrābhānkṣipraṁ drakṣyasi saṅgatān || 26 ||
śailāmbudanikāśānāṁ laṅkāmalayasānuṣu |
nardatāṁ kapimukhyānāmacirācchrōṣyasi svanam || 27 ||
nivr̥ttavanavāsaṁ ca tvayā sārdhamarindamam |
abhiṣiktamayōdhyāyāṁ kṣipraṁ drakṣyasi rāghavam || 28 ||
tatō mayā vāgbhiradīnabhāṣiṇā
śivābhiriṣṭābhirabhiprasāditā |
jagāma śāntiṁ mama maithilātmajā
tavāpi śōkēna tadābhipīḍitā || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭaṣaṣṭitamaḥ sargaḥ || 68 ||
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.