Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītābhāṣitapraśnaḥ ||
ēvamuktō hanumatā rāmō daśarathātmajaḥ |
taṁ maṇiṁ hr̥dayē kr̥tvā prarurōda salakṣmaṇaḥ || 1 ||
taṁ tu dr̥ṣṭvā maṇiśrēṣṭhaṁ rāghavaḥ śōkakarśitaḥ |
nētrābhyāmaśrupūrṇābhyāṁ sugrīvamidamabravīt || 2 ||
yathaiva dhēnuḥ sravati snēhādvatsasya vatsalā |
tathā mamāpi hr̥dayaṁ maṇiratnasya darśanāt || 3 ||
maṇiratnamidaṁ dattaṁ vaidēhyāḥ śvaśurēṇa mē |
vadhūkālē yathābaddhamadhikaṁ mūrdhni śōbhatē || 4 ||
ayaṁ hi jalasambhūtō maṇiḥ sajjanapūjitaḥ |
yajñē paramatuṣṭēna dattaḥ śakrēṇa dhīmatā || 5 ||
imaṁ dr̥ṣṭvā maṇiśrēṣṭhaṁ yathā tātasya darśanam |
adyāsmyavagataḥ saumya vaidēhasya tathā vibhōḥ || 6 ||
ayaṁ hi śōbhatē tasyāḥ priyāyā mūrdhni mē maṇiḥ |
asyādya darśanēnāhaṁ prāptāṁ tāmiva cintayē || 7 ||
kimāha sītā vaidēhī brūhi saumya punaḥ punaḥ |
pipāsumiva tōyēna siñcantī vākyavāriṇā || 8 ||
itastu kiṁ duḥkhataraṁ yadimaṁ vārisambhavam |
maṇiṁ paśyāmi saumitrē vaidēhīmāgataṁ vinā || 9 ||
ciraṁ jīvati vaidēhī yadi māsaṁ dhariṣyati |
na jīvēyaṁ kṣaṇamapi vinā tāmasitēkṣaṇām || 10 ||
naya māmapi taṁ dēśaṁ yatra dr̥ṣṭā mama priyā |
na tiṣṭhēyaṁ kṣaṇamapi pravr̥ttimupalabhya ca || 11 ||
kathaṁ sā mama suśrōṇi bhīrubhīruḥ satī sadā |
bhayāvahānāṁ ghōrāṇāṁ madhyē tiṣṭhati rakṣasām || 12 ||
śāradastimirōnmuktō nūnaṁ candra ivāmbudaiḥ |
āvr̥taṁ vadanaṁ tasyā na virājati rākṣasaiḥ || 13 ||
kimāha sītā hanumaṁstattvataḥ kathayādya mē |
ētēna khalu jīviṣyē bhēṣajēnāturō yathā || 14 ||
madhurā madhurālāpā kimāha mama bhāminī |
madvihīnā varārōhā hanumankathayasva mē || 15 ||
[* adhikapāṭhaḥ –
duḥkhādduḥkhataraṁ prāpya kathaṁ jīvati jānakī ||
*]
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣaṭṣaṣṭitamaḥ sargaḥ || 66 ||
sundarakāṇḍa saptaṣaṣṭitamaḥ sargaḥ (67)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.