Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dadhimukhakhilīkāraḥ ||
tānuvāca hariśrēṣṭhō hanumānvānararṣabhaḥ |
avyagramanasō yūyaṁ madhu sēvata vānarāḥ || 1 ||
ahamāvārayiṣyāmi yuṣmākaṁ paripanthinaḥ |
śrutvā hanumatō vākyaṁ harīṇāṁ pravarōṅgadaḥ || 2 ||
pratyuvāca prasannātmā pibantu harayō madhu |
avaśyaṁ kr̥takāryasya vākyaṁ hanumatō mayā || 3 ||
akāryamapi kartavyaṁ kimaṅga punarīdr̥śam |
aṅgadasya mukhācchrutvā vacanaṁ vānararṣabhāḥ || 4 ||
sādhu sādhviti saṁhr̥ṣṭā vānarāḥ pratyapūjayan |
pūjayitvāṅgadaṁ sarvē vānarā vānararṣabham || 5 ||
jagmurmadhuvanaṁ yatra nadīvēgā iva drutam |
tē praviṣṭā madhuvanaṁ pālānākramya vīryataḥ || 6 ||
atisargācca paṭavō dr̥ṣṭvā śrutvā ca maithilīm |
papuḥ sarvē madhu tadā rasavatphalamādaduḥ || 7 ||
utpatya ca tataḥ sarvē vanapālānsamāgatān |
tāḍayanti sma śataśaḥ saktānmadhuvanē tadā || 8 ||
madhūni drōṇamātrāṇi bāhubhiḥ parigr̥hya tē |
pibanti sahitāḥ sarvē nighnanti sma tathāparē || 9 ||
kēcitpītvāpavidhyanti madhūni madhupiṅgalāḥ |
madhūcchiṣṭēna kēcicca jaghnuranyōnyamutkaṭāḥ || 10 ||
aparē vr̥kṣamūlē tu śākhāṁ gr̥hya vyavasthitāḥ |
atyarthaṁ ca madaglānāḥ parṇānyāstīrya śēratē || 11 ||
unmattabhūtāḥ plavagā madhumattāśca hr̥ṣṭavat |
kṣipanti ca tadānyōnyaṁ skhalanti ca tathāparē || 12 ||
kēcit kṣvēlāṁ prakurvanti kēcitkūjanti hr̥ṣṭavat |
harayō madhunā mattāḥ kēcitsuptā mahītalē || 13 ||
kr̥tvā kēciddhasantyanyē kēcitkurvanti cētarat |
kr̥tvā kēcidvadantyanyē kēcidbudhyanti cētarat || 14 ||
yē:’pyatra madhupālāḥ syuḥ prēṣyā dadhimukhasya tu |
tē:’pi tairvānarairbhīmaiḥ pratiṣiddhā diśō gatāḥ || 15 ||
jānubhistu prakr̥ṣṭāśca dēvamārgaṁ ca darśitāḥ |
abruvanparamōdvignā gatvā dadhimukhaṁ vacaḥ || 16 ||
hanūmatā dattavarairhataṁ madhuvanaṁ balāt |
vayaṁ ca jānubhiḥ kr̥ṣṭā dēvamārgaṁ ca darśitāḥ || 17 ||
tatō dadhimukhaḥ kruddhō vanapastatra vānaraḥ |
hataṁ madhuvanaṁ śrutvā sāntvayāmāsa tānharīn || 18 ||
ihāgacchata gacchāmō vānarānbaladarpitān |
balēna vārayiṣyāmō madhu bhakṣayatō vayam || 19 ||
śrutvā dadhimukhasyēdaṁ vacanaṁ vānararṣabhāḥ |
punarvīrā madhuvanaṁ tēnaiva sahasā yayuḥ || 20 ||
madhyē caiṣāṁ dadhimukhaḥ pragr̥hya tarasā tarum |
samabhyadhāvadvēgēna tē ca sarvē plavaṅgamāḥ || 21 ||
tē śilāḥ pādapāṁścāpi parvatāṁścāpi vānarāḥ |
gr̥hītvā:’bhyagamankruddhā yatra tē kapikuñjarāḥ || 22 ||
tē svāmivacanaṁ vīrā hr̥dayēṣvavasajya tat |
tvarayā hyabhyadhāvanta sālatālaśilāyudhāḥ || 23 ||
vr̥kṣasthāṁśca talasthāṁśca vānarānbaladarpitān |
abhyakrāmaṁstatō vīrāḥ pālāstatra sahasraśaḥ || 24 ||
atha dr̥ṣṭvā dadhimukhaṁ kruddhaṁ vānarapuṅgavāḥ |
abhyadhāvanta vēgēna hanumatpramukhāstadā || 25 ||
taṁ savr̥kṣaṁ mahābāhumāpatantaṁ mahābalam |
āryakaṁ prāharattatra bāhubhyāṁ kupitōṅgadaḥ || 26 ||
madāndhaśca na vēdainamāryakō:’yaṁ mamēti saḥ |
athainaṁ niṣpipēṣāśu vēgavadvasudhātalē || 27 ||
sa bhagnabāhūrubhujō vihvalaḥ śōṇitōkṣitaḥ |
mumōha sahasā vīrō muhūrtaṁ kapikuñjaraḥ || 28 ||
sa samāśvasya sahasā saṅkruddhō rājamātulaḥ |
vānarānvārayāmāsa daṇḍēna madhumōhitān || 29 ||
sa kathañcidvimuktastairvānarairvānararṣabhaḥ |
uvācaikāntamāśritya bhr̥tyānsvānsamupāgatān || 30 ||
ētē tiṣṭhantu gacchāmō bhartā nō yatra vānaraḥ |
sugrīvō vipulagrīvaḥ saha rāmēṇa tiṣṭhati || 31 ||
sarvaṁ caivāṅgadē dōṣaṁ śrāvayiṣyāmi pārthivē |
amarṣī vacanaṁ śrutvā ghātayiṣyati vānarān || 32 ||
iṣṭaṁ madhuvanaṁ hyētatsugrīvasya mahātmanaḥ |
pitr̥paitāmahaṁ divyaṁ dēvairapi durāsadam || 33 ||
sa vānarānimānsarvānmadhulubdhāngatāyuṣaḥ |
ghātayiṣyati daṇḍēna sugrīvaḥ sasuhr̥jjanān || 34 ||
vadhyā hyētē durātmānō nr̥pājñāparibhāvinaḥ |
amarṣaprabhavō rōṣaḥ saphalō nō bhaviṣyati || 35 ||
ēvamuktvā dadhimukhō vanapālānmahābalaḥ |
jagāma sahasōtpatya vanapālaiḥ samanvitaḥ || 36 ||
nimēṣāntaramātrēṇa sa hi prāptō vanālayaḥ |
sahasrāṁśusutō dhīmānsugrīvō yatra vānaraḥ || 37 ||
rāmaṁ ca lakṣmaṇaṁ caiva dr̥ṣṭvā sugrīvamēva ca |
samapratiṣṭhāṁ jagatīmākāśānnipapāta ha || 38 ||
sannipatya mahāvīryaḥ sarvaistaiḥ parivāritaḥ |
harirdadhimukhaḥ pālaiḥ pālānāṁ paramēśvaraḥ || 39 ||
sa dīnavadanō bhūtvā kr̥tvā śirasi cāñjalim |
sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat || 40 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dviṣaṣṭitamaḥ sargaḥ || 62 ||
sundarakāṇḍa triṣaṣṭitamaḥ sargaḥ (63)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.