Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prītiprayāṇōtpatanam ||
tatastu śiṁśupāmūlē jānakīṁ paryavasthitām |
abhivādyābravīddiṣṭyā paśyāmi tvāmihākṣatām || 1 ||
tatastaṁ prasthitaṁ sītā vīkṣamāṇā punaḥ punaḥ |
bhartr̥snēhānvitaṁ vākyaṁ hanūmantamabhāṣata || 2 ||
kāmamasya tvamēvaikaḥ kāryasya parisādhanē |
paryāptaḥ paravīraghna yaśasyastē balōdayaḥ || 3 ||
śaraiḥ susaṅkulāṁ kr̥tvā laṅkāṁ parabalārdanaḥ |
māṁ nayēdyadi kākutsthastattasya sadr̥śaṁ bhavēt || 4 ||
tadyathā tasya vikrāntamanurūpaṁ mahātmanaḥ |
bhavēdāhavaśūrasya tathā tvamupapādaya || 5 ||
tadarthōpahitaṁ vākyaṁ praśritaṁ hētusaṁhitam |
niśamya hanumāṁstasyā vākyamuttaramabravīt || 6 ||
kṣipramēṣyati kākutsthō haryr̥kṣapravarairvr̥taḥ |
yastē yudhi vijityārīn śōkaṁ vyapanayiṣyati || 7 ||
ēvamāśvāsya vaidēhīṁ hanumānmārutātmajaḥ |
gamanāya matiṁ kr̥tvā vaidēhīmabhyavādayat || 8 ||
tataḥ sa kapiśārdūlaḥ svāmisandarśanōtsukaḥ |
ārurōha giriśrēṣṭhamariṣṭamarimardanaḥ || 9 ||
tuṅgapadmakajuṣṭābhirnīlābhirvanarājibhiḥ |
sōttarīyamivāmbhōdaiḥ śr̥ṅgāntaravilambibhiḥ || 10 ||
bōdhyamānamiva prītyā divākarakaraiḥ śubhaiḥ |
unmiṣantamivōddhūtairlōcanairiva dhātubhiḥ || 11 ||
tōyaughaniḥsvanairmandraiḥ prādhītamiva sarvataḥ |
pragītamiva vispaṣṭairnānāprasravaṇasvanaiḥ || 12 ||
dēvadārubhiratyuccairūrdhvabāhumiva sthitam |
prapātajalanirghōṣaiḥ prākruṣṭamiva sarvataḥ || 13 ||
vēpamānamiva śyāmaiḥ kampamānaiḥ śaradghanaiḥ |
vēṇubhirmārutōddhūtaiḥ kūjantamiva kīcakaiḥ || 14 ||
niḥśvasantamivāmarṣādghōrairāśīviṣōttamaiḥ |
nīhārakr̥tagambhīrairdhyāyantamiva gahvaraiḥ || 15 ||
mēghapādanibhaiḥ pādaiḥ prakrāntamiva sarvataḥ |
jr̥mbhamāṇamivākāśē śikharairabhramālibhiḥ || 16 ||
kūṭaiśca bahudhākīrṇaiḥ śōbhitaṁ bahukandaraiḥ |
sālatālāśvakarṇaiśca vaṁśaiśca bahubhirvr̥tam || 17 ||
latāvitānairvitataiḥ puṣpavadbhiralaṅkr̥tam |
nānāmr̥gagaṇākīrṇaṁ dhātuniṣyandabhūṣitam || 18 ||
bahuprasravaṇōpētaṁ śilāsañcayasaṅkaṭam |
maharṣiyakṣagandharvakinnarōragasēvitam || 19 ||
latāpādapasambādhaṁ siṁhādhyuṣitakandaram |
vyāghrasaṅghasamākīrṇaṁ svādumūlaphalōdakam || 20 ||
tamārurōha hanumānparvataṁ pavanātmajaḥ |
rāmadarśanaśīghrēṇa praharṣēṇābhicōditaḥ || 21 ||
tēna pādatalākrāntā ramyēṣu girisānuṣu |
saghōṣāḥ samaśīryanta śilāścūrṇīkr̥tāstataḥ || 22 ||
sa tamāruhya śailēndraṁ vyavardhata mahākapiḥ |
dakṣiṇāduttaraṁ pāraṁ prārthayam̐llavaṇāmbhasaḥ || 23 ||
adhiruhya tatō vīraḥ parvataṁ pavanātmajaḥ |
dadarśa sāgaraṁ bhīmaṁ mīnōraganiṣēvitam || 24 ||
sa māruta ivākāśaṁ mārutasyātmasambhavaḥ |
prapēdē hariśārdūlō dakṣiṇāduttarāṁ diśam || 25 ||
sa tadā pīḍitastēna kapinā parvatōttamaḥ |
rarāsa saha tairbhūtaiḥ praviśanvasudhātalam || 26 ||
kampamānaiśca śikharaiḥ patadbhirapi ca drumaiḥ |
tasyōruvēgōnmathitāḥ pādapāḥ puṣpaśālinaḥ || 27 ||
nipēturbhūtalē rugṇāḥ śakrāyudhahatā iva |
kandarōdarasaṁsthānāṁ pīḍitānāṁ mahaujasām || 28 ||
siṁhānāṁ ninadō bhīmō nabhō bhindansa śuśruvē |
srastavyāviddhavasanā vyākulīkr̥tabhūṣaṇāḥ || 29 ||
vidyādharyaḥ samutpētuḥ sahasā dharaṇīdharāt |
atipramāṇā balinō dīptajihvā mahāviṣāḥ || 30 ||
nipīḍitaśirōgrīvā vyavēṣṭanta mahāhayaḥ |
kinnarōragagandharvayakṣavidyādharāstadā || 31 ||
pīḍitaṁ taṁ nagavaraṁ tyaktvā gaganamāsthitāḥ |
sa ca bhūmidharaḥ śrīmānbalinā tēna pīḍitaḥ || 32 ||
savr̥kṣaśikharōdagraḥ pravivēśa rasātalam |
daśayōjanavistārastriṁśadyōjanamucchritaḥ || 33 ||
dharaṇyāṁ samatāṁ yātaḥ sa babhūva dharādharaḥ |
sa lilaṅghayiṣurbhīmaṁ salīlaṁ lavaṇārṇavam |
kallōlāsphālavēlāntamutpapāta nabhō hariḥ || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||
sundarakāṇḍa saptapañcāśaḥ sargaḥ (57)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.