Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| laṅkādāhaḥ ||
vīkṣamāṇastatō laṅkāṁ kapiḥ kr̥tamanōrathaḥ |
vardhamānasamutsāhaḥ kāryaśēṣamacintayat || 1 ||
kiṁ nu khalvavaśiṣṭaṁ mē kartavyamiha sāmpratam |
yadēṣāṁ rakṣasāṁ bhūyaḥ santāpajananaṁ bhavēt || 2 ||
vanaṁ tāvatpramathitaṁ prakr̥ṣṭā rākṣasā hatāḥ |
balaikadēśaḥ kṣapitaḥ śēṣaṁ durgavināśanam || 3 ||
durgē vināśitē karma bhavētsukhapariśramam |
alpayatnēna kāryē:’sminmama syātsaphalaḥ śramaḥ || 4 ||
yō hyayaṁ mama lāṅgūlē dīpyatē havyavāhanaḥ |
asya santarpaṇaṁ nyāyyaṁ kartumēbhirgr̥hōttamaiḥ || 5 ||
tataḥ pradīptalāṅgūlaḥ savidyudiva tōyadaḥ |
bhavanāgrēṣu laṅkāyā vicacāra mahākapiḥ || 6 ||
gr̥hādgr̥haṁ rākṣasānāmudyānāni ca vānaraḥ |
vīkṣamāṇō hyasantrastaḥ prāsādāṁśca cacāra saḥ || 7 ||
avaplutya mahāvēgaḥ prahastasya nivēśanam |
agniṁ tatra sa nikṣipya śvasanēna samō balī || 8 ||
tatō:’nyatpupluvē vēśma mahāpārśvasya vīryavān |
mumōca hanumānagniṁ kālānalaśikhōpamam || 9 ||
vajradaṁṣṭrasya ca tathā pupluvē sa mahākapiḥ |
śukasya ca mahātējāḥ sāraṇasya ca dhīmataḥ || 10 ||
tathā cēndrajitō vēśma dadāha hariyūthapaḥ |
jambumālēḥ sumālēśca dadāha bhavanaṁ tataḥ || 11 ||
raśmikētōśca bhavanaṁ sūryaśatrōstathaiva ca |
hrasvakarṇasya daṁṣṭrasya rōmaśasya ca rakṣasaḥ || 12 ||
yuddhōnmattasya mattasya dhvajagrīvasya rakṣasaḥ |
vidyujjihvasya ghōrasya tathā hastimukhasya ca || 13 ||
karālasya piśācasya śōṇitākṣasya caiva hi |
kumbhakarṇasya bhavanaṁ makarākṣasya caiva hi || 14 ||
yajñaśatrōśca bhavanaṁ brahmaśatrōstathaiva ca |
narāntakasya kumbhasya nikumbhasya durātmanaḥ || 15 ||
varjayitvā mahātējā vibhīṣaṇagr̥haṁ prati |
kramamāṇaḥ kramēṇaiva dadāha haripuṅgavaḥ || 16 ||
tēṣu tēṣu mahārhēṣu bhavanēṣu mahāyaśāḥ |
gr̥hēṣvr̥ddhimatāmr̥ddhiṁ dadāha sa mahākapiḥ || 17 ||
sarvēṣāṁ samatikramya rākṣasēndrasya vīryavān |
āsasādātha lakṣmīvānrāvaṇasya nivēśanam || 18 ||
tatastasmingr̥hē mukhyē nānāratnavibhūṣitē |
mērumandarasaṅkāśē sarvamaṅgalaśōbhitē || 19 ||
pradīptamagnimutsr̥jya lāṅgūlāgrē pratiṣṭhitam |
nanāda hanumānvīrō yugāntajaladō yathā || 20 ||
śvasanēna ca samyōgādativēgō mahābalaḥ |
kālāgniriva jajvāla prāvardhata hutāśanaḥ || 21 ||
pravr̥ddhamagniṁ pavanastēṣu vēśmasvacārayat | [pradīpta]
abhūcchvasanasamyōgādativēgō hutāśanaḥ || 22 ||
tāni kāñcanajālāni muktāmaṇimayāni ca |
bhavanānyavaśīryanta ratnavanti mahānti ca || 23 ||
tāni bhagnavimānāni nipēturvasudhātalē |
bhavanānīva siddhānāmambarātpuṇyasaṅkṣayē || 24 ||
sañjajñē tumulaḥ śabdō rākṣasānāṁ pradhāvatām |
svagr̥hasya paritrāṇē bhagnōtsāhōrjitaśriyām || 25 ||
nūnamēṣō:’gnirāyātaḥ kapirūpēṇa hā iti |
krandantyaḥ sahasā pētustanandhayadharāḥ striyaḥ || 26 ||
kāścidagniparītēbhyō harmyēbhyō muktamūrdhajāḥ |
patantyō rējirē:’bhrēbhyaḥ saudāminya ivāmbarāt || 27 ||
vajravidrumavaiḍūryamuktārajatasaṁhitān |
vicitrānbhavanāndhātūnsyandamānāndadarśa saḥ || 28 ||
nāgnistr̥pyati kāṣṭhānāṁ tr̥ṇānāṁ hariyūthapaḥ |
nāgnērnāpi viśastānāṁ rākṣasānāṁ vasundharā || 29 ||
kvacitkiṁśukasaṅkāśāḥ kvacicchālmalisannibhāḥ |
kvacitkuṅkumasaṅkāśāḥ śikhā vahnēścakāśirē || 30 ||
hanūmatā vēgavatā vānarēṇa mahātmanā |
laṅkāpuraṁ pradagdhaṁ tadrudrēṇa tripuraṁ yathā || 31 ||
tatastu laṅkāpuraparvatāgrē
samutthitō bhīmaparākramō:’gniḥ |
prasārya cūḍāvalayaṁ pradīptō
hanūmatā vēgavatā visr̥ṣṭaḥ || 32 ||
yugāntakālānalatulyavēgaḥ
samārutō:’gnirvavr̥dhē divispr̥k |
vidhūmaraśmirbhavanēṣu saktō
rakṣaḥśarīrājyasamarpitārciḥ || 33 ||
ādityakōṭīsadr̥śaḥ sutējā
laṅkāṁ samastāṁ parivārya tiṣṭhan |
śabdairanēkairaśaniprarūḍhai-
-rbhindannivāṇḍaṁ prababhau mahāgniḥ || 34 ||
tatrāmbarādagniratipravr̥ddhō
rūkṣaprabhaḥ kiṁśukapuṣpacūḍaḥ |
nirvāṇadhūmākularājayaśca
nīlōtpalābhāḥ pracakāśirē:’bhrāḥ || 35 ||
vajrī mahēndrastridaśēśvarō vā
sākṣādyamō vā varuṇō:’nilō vā |
rudrō:’gnirarkō dhanadaśca sōmō
na vānarō:’yaṁ svayamēva kālaḥ || 36 ||
kiṁ brahmaṇaḥ sarvapitāmahasya
sarvasya dhātuścaturānanasya |
ihāgatō vānararūpadhārī
rakṣōpasaṁhārakaraḥ prakōpaḥ || 37 ||
kiṁ vaiṣṇavaṁ vā kapirūpamētya
rakṣōvināśāya paraṁ sutējaḥ |
anantamavyaktamacintyamēkaṁ
svamāyayā sāmpratamāgataṁ vā || 38 ||
ityēvamūcurbahavō viśiṣṭā
rakṣōgaṇāstatra samētya sarvē |
saprāṇisaṅghāṁ sagr̥hāṁ savr̥kṣāṁ
dagdhāṁ purīṁ tāṁ sahasā samīkṣya || 39 ||
tatastu laṅkā sahasā pradagdhā
sarākṣasā sāśvarathā sanāgā |
sapakṣisaṅghā samr̥gā savr̥kṣā
rurōda dīnā tumulaṁ saśabdam || 40 ||
hā tāta hā putraka kānta mitra
hā jīvitaṁ bhōgayutaṁ supuṇyam |
rakṣōbhirēvaṁ bahudhā bruvadbhiḥ
śabdaḥ kr̥tō ghōrataraḥ subhīmaḥ || 41 ||
hutāśanajvālasamāvr̥tā sā
hatapravīrā parivr̥ttayōdhā |
hanūmataḥ krōdhabalābhibhūtā
babhūva śāpōpahatēva laṅkā || 42 ||
sa sambhramatrastaviṣaṇṇarākṣasāṁ
samujjvalajvālahutāśanāṅkitām |
dadarśa laṅkāṁ hanumānmahāmānāḥ
svayambhukōpōpahatāmivāvanim || 43 ||
bhaṅktvā vanaṁ pādaparatnasaṅkulaṁ
hatvā tu rakṣāṁsi mahānti samyugē |
dagdhvā purīṁ tāṁ gr̥haratnamālinīṁ
tasthau hanūmānpavanātmajaḥ kapiḥ || 44 ||
trikūṭaśr̥ṅgāgratalē vicitrē
pratiṣṭhitō vānararājasiṁhaḥ |
pradīptalāṅgūlakr̥tārcimālī
vyarājatāditya ivāṁśumālī || 45 ||
sa rākṣasāṁstānsubahūṁśca hatvā
vanaṁ ca bhaṅktvā bahupādapaṁ tat |
visr̥jya rakṣōbhavanēṣu cāgniṁ
jagāma rāmaṁ manasā mahātmā || 46 ||
tatō mahātmā hanumānmanasvī
niśācarāṇāṁ kṣatakr̥tkr̥tārthaḥ |
rāmasya nāthasya jagattrayāṇāṁ
śrīpādamūlaṁ manasā jagāma || 47 ||
tatastu taṁ vānaravīramukhyaṁ
mahābalaṁ mārutatulyavēgam |
mahāmatiṁ vāyusutaṁ variṣṭhaṁ
pratuṣṭuvurdēvagaṇāśca sarvē || 48 ||
bhaṅktvā vanaṁ mahātējā hatvā rakṣāṁsi samyugē |
dagdhvā laṅkāpurīṁ ramyāṁ rarāja sa mahākapiḥ || 49 ||
tatra dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
dr̥ṣṭvā laṅkāṁ pradagdhāṁ tāṁ vismayaṁ paramaṁ gatāḥ || 50 ||
taṁ dr̥ṣṭvā vānaraśrēṣṭhaṁ hanumantaṁ mahākapim |
kālāgniriti sañcintya sarvabhūtāni tatrasuḥ || 51 ||
dēvāśca sarvē munipuṅgavāśca
gandharvavidyādharakinnarāśca | [nāgayakṣāḥ]
bhūtāni sarvāṇi mahānti tatra
jagmuḥ parāṁ prītimatulyarūpām || 52 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē catuḥpañcāśaḥ sargaḥ || 54 ||
sundarakāṇḍa pañcapañcāśaḥ sargaḥ (55)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.