Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pāvakaśaityam ||
tasya tadvacanaṁ śrutvā daśagrīvō mahābalaḥ |
dēśakālahitaṁ vākyaṁ bhrāturuttaramabravīt || 1 ||
samyaguktaṁ hi bhavatā dūtavadhyā vigarhitā |
avaśyaṁ tu vadhādanyaḥ kriyatāmasya nigrahaḥ || 2 ||
kapīnāṁ kila lāṅgūlamiṣṭaṁ bhavati bhūṣaṇam |
tadasya dīpyatāṁ śīghraṁ tēna dagdhēna gacchatu || 3 ||
tataḥ paśyantvimaṁ dīnamaṅgavairūpyakarśitam |
samitrajñātayaḥ sarvē bāndhavāḥ sasuhr̥jjanāḥ || 4 ||
ājñāpayadrākṣasēndraḥ puraṁ sarvaṁ sacatvaram |
lāṅgūlēna pradīptēna rakṣōbhiḥ pariṇīyatām || 5 ||
tasya tadvacanaṁ śrutvā rākṣasāḥ kōpakarkaśāḥ |
vēṣṭayanti sma lāṅgūlaṁ jīrṇaiḥ kārpāsakai paṭaiḥ || 6 ||
saṁvēṣṭyamānē lāṅgūlē vyavardhata mahākapiḥ |
śuṣkamindhanamāsādya vanēṣviva hutāśanaḥ || 7 ||
tailēna pariṣicyātha tē:’gniṁ tatrāvapātayan |
lāṅgūlēna pradīptēna rākṣasāṁstānapātayat || 8 ||
sa tu rōṣaparītātmā bālasūryasamānanaḥ |
lāṅgūlaṁ sampradīptaṁ tu draṣṭuṁ tasya hanūmataḥ || 9 ||
sahastrībālavr̥ddhāśca jagmuḥ prītā niśācarāḥ |
sa bhūyaḥ saṅgataiḥ krūrai rākṣasairharisattamaḥ || 10 ||
nibaddhaḥ kr̥tavānvīrastatkālasadr̥śīṁ matim |
kāmaṁ khalu na mē śaktā nibaddhasyāpi rākṣasāḥ || 11 ||
chittvā pāśānsamutpatya hanyāmahamimānpunaḥ |
yadi bhartr̥hitārthāya carantaṁ bhartr̥śāsanāt || 12 ||
badhnantyētē durātmanō na tu mē niṣkr̥tiḥ kr̥tā |
sarvēṣāmēva paryāptō rākṣasānāmahaṁ yudhi || 13 ||
kiṁ tu rāmasya prītyarthaṁ viṣahiṣyē:’hamīdr̥śam |
laṅkā cārayitavyā vai punarēva bhavēditi || 14 ||
rātrau na hi sudr̥ṣṭā mē durgakarmavidhānataḥ |
avaśyamēva draṣṭavyā mayā laṅkā niśākṣayē || 15 ||
kāmaṁ baddhasya mē bhūyaḥ pucchasyōddīpanēna ca |
pīḍāṁ kurvantu rakṣāṁsi na mē:’sti manasaḥ śramaḥ || 16 ||
tatastē saṁvr̥tākāraṁ sattvavantaṁ mahākapim |
parigr̥hya yayurhr̥ṣṭā rākṣasāḥ kapikuñjaram || 17 ||
śaṅkhabhērīninādaistaṁ ghōṣayantaḥ svakarmabhiḥ |
rākṣasāḥ krūrakarmāṇaścārayanti sma tāṁ purīm || 18 ||
anvīyamānō rakṣōbhiryayau sukhamarindamaḥ |
hanūmāṁścārayāmāsa rākṣasānāṁ mahāpurīm || 19 ||
athāpaśyadvimānāni vicitrāṇi mahākapiḥ |
saṁvr̥tānbhūmibhāgāṁśca suvibhaktāṁśca catvarān || 20 ||
vīthīśca gr̥hasambādhāḥ kapiḥ śr̥ṅgāṭakāni ca |
tathā rathyōparathyāśca tathaiva gr̥hakāntarān || 21 ||
gr̥hāṁśca mēghasaṅkāśāndadarśa pavanātmajaḥ |
catvarēṣu catuṣkēṣu rājamārgē tathaiva ca || 22 ||
ghōṣayanti kapiṁ sarvē cārīka iti rākṣasāḥ |
strībālavr̥ddhā nirjagmustatra tatra kutūhalāt || 23 ||
taṁ pradīpitalāṅgūlaṁ hanumantaṁ didr̥kṣavaḥ |
dīpyamānē tatastasya lāṅgūlāgrē hanūmataḥ || 24 ||
rākṣasyastā virūpākṣyaḥ śaṁsurdēvyāstadapriyam |
yastvayā kr̥tasaṁvādaḥ sītē tāmramukhaḥ kapiḥ || 25 ||
lāṅgūlēna pradīptēna sa ēṣa pariṇīyatē |
śrutvā tadvacanaṁ krūramātmāpaharaṇōpamam || 26 ||
vaidēhī śōkasantaptā hutāśanamupāgamat |
maṅgalābhimukhī tasya sā tadāsīnmahākapēḥ || 27 ||
upatasthē viśālākṣī prayatā havyavāhanam |
yadyasti patiśuśrūṣā yadyasti caritaṁ tapaḥ || 28 ||
yadi cāstyēkapatnītvaṁ śītō bhava hanūmataḥ |
yadi kiñcidanukrōśastasya mayyasti dhīmataḥ || 29 ||
yadi vā bhāgyaśēṣō mē śītō bhava hanūmataḥ |
yadi māṁ vr̥ttasampannāṁ tatsamāgamalālasām || 30 ||
sa vijānāti dharmātmā śītō bhava hanūmataḥ |
yadi māṁ tārayēdāryaḥ sugrīvaḥ satyasaṅgaraḥ || 31 ||
asmādduḥkhāmbusaṁrōdhācchītō bhava hanūmataḥ |
tatastīkṣṇārciravyagraḥ pradakṣiṇaśikhō:’nalaḥ || 32 ||
jajvāla mr̥gaśābākṣyāḥ śaṁsanniva śivaṁ kapēḥ |
hanumajjanakaścāpi pucchānalayutō:’nilaḥ || 33 ||
vavau svāsthyakarō dēvyāḥ prālēyānilaśītalaḥ |
dahyamānē ca lāṅgūlē cintayāmāsa vānaraḥ || 34 ||
pradīptō:’gnirayaṁ kasmānna māṁ dahati sarvataḥ |
dr̥śyatē ca mahājvālaḥ na karōti ca mē rujam || 35 ||
śiśirasyēva sampātō lāṅgūlāgrē pratiṣṭhitaḥ |
athavā tadidaṁ vyaktaṁ yaddr̥ṣṭaṁ plavatā mayā || 36 ||
rāmaprabhāvādāścaryaṁ parvataḥ saritāṁ patau |
yadi tāvatsamudrasya mainākasya ca dhīmataḥ || 37 ||
rāmārthaṁ sambhramastādr̥kkimagnirna kariṣyati |
sītāyāścānr̥śaṁsyēna tējasā rāghavasya ca || 38 ||
pituśca mama sakhyēna na māṁ dahati pāvakaḥ |
bhūyaḥ sa cintayāmāsa muhūrtaṁ kapikuñjaraḥ || 39 ||
utpapātātha vēgēna nanāda ca mahākapiḥ |
puradvāraṁ tataḥ śrīmān śailaśr̥ṅgamivōnnatam || 40 ||
vibhaktarakṣaḥsambādhamāsasādānilātmajaḥ |
sa bhūtvā śailasaṅkāśaḥ kṣaṇēna punarātmavān || 41 ||
hrasvatāṁ paramāṁ prāptō bandhanānyavaśātayat |
vimuktaścābhavacchrīmānpunaḥ parvatasannibhaḥ || 42 ||
vīkṣamāṇaśca dadr̥śē parighaṁ tōraṇāśritam |
sa taṁ gr̥hya mahābāhuḥ kālāyasapariṣkr̥tam |
rakṣiṇastānpunaḥ sarvānsūdayāmāsa mārutiḥ || 43 ||
sa tānnihatvā raṇacaṇḍavikramaḥ
samīkṣamāṇaḥ punarēva laṅkām |
pradīptalāṅgūlakr̥tārcimālī
prakāśatāditya ivārcimālī || 44 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē tripañcāśaḥ sargaḥ || 53 ||
sundarakāṇḍa catuṣpañcāśaḥ sargaḥ (54)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.