Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| indrajidabhiyōgaḥ ||
tataḥ sa rakṣō:’dhipatirmahātmā
hanūmatā:’kṣē nihatē kumārē |
manaḥ samādhāya tadēndrakalpaṁ
samādidēśēndrajitaṁ sarōṣāt || 1 ||
tvamastravicchastravidāṁ variṣṭhaḥ
surāsurāṇāmapi śōkadātā |
surēṣu sēndrēṣu ca dr̥ṣṭakarmā
pitāmahārādhanasañcitāstraḥ || 2 ||
tavāstrabalamāsādya nāsurā na marudgaṇāḥ |
na śēkuḥ samarē sthātuṁ surēśvarasamāśritāḥ || 3 ||
na kaścittriṣu lōkēṣu samyugē nagataśramaḥ |
bhujavīryābhiguptaśca tapasā cābhirakṣitaḥ |
dēśakālavibhāgajñastvamēva matisattamaḥ || 4 ||
na tē:’styaśakyaṁ samarēṣu karmaṇā
na tē:’styakāryaṁ matipūrvamantraṇē |
na sō:’sti kaścittriṣu saṅgrahēṣu vai
na vēda yastē:’strabalaṁ balaṁ ca tē || 5 ||
mamānurūpaṁ tapasō balaṁ ca tē
parākramaścāstrabalaṁ ca samyugē |
na tvāṁ samāsādya raṇāvamardē
manaḥ śramaṁ gacchati niścitārtham || 6 ||
nihatāḥ kiṅkarāḥ sarvē jambumālī ca rākṣasaḥ |
amātyaputrā vīrāśca pañca sēnāgrayāyinaḥ || 7 ||
balāni susamr̥ddhāni sāśvanāgarathāni ca |
sahōdarastē dayitaḥ kumārō:’kṣaśca sūditaḥ |
na hi tēṣvēva mē sārō yastvayyariniṣūdana || 8 ||
idaṁ hi dr̥ṣṭvā matimanmahadbalaṁ
kapēḥ prabhāvaṁ ca parākramaṁ ca |
tvamātmanaścāpi samīkṣya sāraṁ
kuruṣva vēgaṁ svabalānurūpam || 9 ||
balāvamardastvayi sannikr̥ṣṭē
yathāgatē śāmyati śāntaśatrau |
tathā samīkṣyātmabalaṁ paraṁ ca
samārabhasvāstravidāṁ variṣṭha || 10 ||
na vīra sēnā gaṇaśōcyavanti
na vajramādāya viśālasāram |
na mārutasyāsya gatēḥ pramāṇaṁ
na cāgnikalpaḥ karaṇēna hantum || 11 ||
tamēvamarthaṁ prasamīkṣya samya-
-ksvakarmasāmyāddhi samāhitātmā |
smaraṁśca divyaṁ dhanuṣō:’stravīryaṁ
vrajākṣataṁ karma samārabhasva || 12 ||
na khalviyaṁ matiḥ śrēṣṭhā yattvāṁ samprēṣayāmyaham |
iyaṁ ca rājadharmāṇāṁ kṣatrasya ca matirmatā || 13 ||
nānāśastraiśca saṅgrāmē vaiśāradyamarindama |
avaśyamēva bōddhavyaṁ kāmyaśca vijayō raṇē || 14 ||
tataḥ pitustadvacanaṁ niśamya
pradakṣiṇaṁ dakṣasutaprabhāvaḥ |
cakāra bhartāramadīnasattvō
raṇāya vīraḥ pratipannabuddhiḥ || 15 ||
tatastaiḥ svagaṇairiṣṭairindrajitpratipūjitaḥ |
yaddhōddhataḥ kr̥tōtsāhaḥ saṅgrāmaṁ pratyapadyata || 16 ||
śrīmānpadmapalāśākṣō rākṣasādhipatēḥ sutaḥ |
nirjagāma mahātējāḥ samudra iva parvasu || 17 ||
sa pakṣirājōpamatulyavēgai-
-rvyālaiścaturbhiḥ sitatīkṣṇadaṁṣṭraiḥ |
rathaṁ samāyuktamasaṅgavēgaṁ
samārurōhēndrajidindrakalpaḥ || 18 ||
sa rathī dhanvināṁ śrēṣṭhaḥ śastrajñō:’stravidāṁ varaḥ |
rathēnābhiyayau kṣipraṁ hanūmānyatra sō:’bhavat || 19 ||
sa tasya rathanirghōṣaṁ jyāsvanaṁ kārmukasya ca |
niśamya harivīrō:’sau samprahr̥ṣṭatarō:’bhavat || 20 ||
sumahaccāpamādāya śitaśalyāṁśca sāyakān |
hanumantamabhiprētya jagāma raṇapaṇḍitaḥ || 21 ||
tasmiṁstataḥ samyati jātaharṣē
raṇāya nirgacchati bāṇapāṇau |
diśaśca sarvāḥ kaluṣā babhūvu-
-rmr̥gāśca raudrā bahudhā vinēduḥ || 22 ||
samāgatāstatra tu nāgayakṣā
maharṣayaścakracarāśca siddhāḥ |
nabhaḥ samāvr̥tya ca pakṣisaṅghā
vinēduruccaiḥ paramaprahr̥ṣṭāḥ || 23 ||
āyāntaṁ sarathaṁ dr̥ṣṭvā tūrṇamindrijitaṁ kapiḥ |
vinanāda mahānādaṁ vyavardhata ca vēgavān || 24 ||
indrajittu rathaṁ divyamāsthitaścitrakārmukaḥ |
dhanurvisphārayāmāsa taṭidūrjitaniḥsvanam || 25 ||
tataḥ samētāvatitīkṣṇavēgau
mahābalau tau raṇanirviśaṅkau |
kapiśca rakṣō:’dhipatēśca putraḥ
surāsurēndrāviva baddhavairau || 26 ||
sa tasya vīrasya mahārathasya
dhanuṣmataḥ samyati saṁ-matasya |
śarapravēgaṁ vyahanatpravr̥ddha-
-ścacāra mārgē piturapramēyē || 27 ||
tataḥ śarānāyatatīkṣṇaśalyā-
-nsupatriṇaḥ kāñcanacitrapuṅkhān |
mumōca vīraḥ paravīrahantā
sunannatānvajranipātavēgān || 28 ||
sa tasya tatsyandananiḥsvanaṁ ca
mr̥daṅgabhērīpaṭahasvanaṁ ca |
vikr̥ṣyamāṇasya ca kārmukasya
niśamya ghōṣaṁ punarutpapāta || 29 ||
śarāṇāmantarēṣvāśu vyavartata mahākapiḥ |
haristasyābhilakṣyasya mōghayam̐llakṣyasaṅgraham || 30 ||
śarāṇāmagratastasya punaḥ samabhivartata |
prasārya hastau hanumānutpapātānilātmajaḥ || 31 ||
tāvubhau vēgasampannau raṇakarmaviśāradau |
sarvabhūtamanōgrāhi cakraturyuddhamuttamam || 32 ||
hanūmatō vēda na rākṣasōntaraṁ
na mārutistasya mahātmanōntaram |
parasparaṁ nirviṣahau babhūvatuḥ
samētya tau dēvasamānavikramau || 33 ||
tatastu lakṣyē sa vihanyamānē
śarēṣvamōghēṣu ca sampatatsu |
jagāma cintāṁ mahatīṁ mahātmā
samādhisamyōgasamāhitātmā || 34 ||
tatō matiṁ rākṣasarājasūnu-
-ścakāra tasminharivīramukhyē |
avadhyatāṁ tasya kapēḥ samīkṣya
kathaṁ nigacchēditi nigrahārtham || 35 ||
tataḥ paitāmahaṁ vīraḥ sō:’stramastravidāṁ varaḥ |
sandadhē sumahātējāstaṁ haripravaraṁ prati || 36 ||
avadhyō:’yamiti jñātvā tamastrēṇāstratattvavit |
nijagrāha mahābāhurmārutātmajamindrajit || 37 ||
tēna baddhastatō:’strēṇa rākṣasēna sa vānaraḥ |
abhavannirvicēṣṭaśca papāta sa mahītalē || 38 ||
tatō:’tha buddhvā sa tadastrabandhaṁ
prabhōḥ prabhāvādvigatātmavēgaḥ |
pitāmahānugrahamātmanaśca
vicintayāmāsa haripravīraḥ || 39 ||
tataḥ svāyambhuvairmantrairbrahmāstramabhimantritam |
hanūmāṁścintayāmāsa varadānaṁ pitāmahāt || 40 ||
na mē:’sya bandhasya ca śaktirasti
vimōkṣaṇē lōkagurōḥ prabhāvāt |
ityēva matvā vihitō:’strabandhō
mayātmayōnēranuvartitavyaḥ || 41 ||
sa vīryamastrasya kapirvicārya
pitāmahānugrahamātmanaśca |
vimōkṣaśaktiṁ paricintayitvā
pitāmahājñāmanuvartatē sma || 42 ||
astrēṇāpi hi baddhasya bhayaṁ mama na jāyatē |
pitāmahamahēndrābhyāṁ rakṣitasyānilēna ca || 43 ||
grahaṇē cāpi rakṣōbhirmahānmē guṇadarśanaḥ |
rākṣasēndrēṇa saṁvādastasmādgr̥hṇantu māṁ parē || 44 ||
sa niścitārthaḥ paravīrahantā
samīkṣyakārī vinivr̥ttacēṣṭaḥ |
paraiḥ prasahyābhigatairnigr̥hya
nanāda taistaiḥ paribhartsyamānaḥ || 45 ||
tatastaṁ rākṣasā dr̥ṣṭvā nirvicēṣṭamarindamam |
babandhuḥ śaṇavalkaiśca drumacīraiśca saṁhataiḥ || 46 ||
sa rōcayāmāsa paraiśca bandhaṁ
prasahya vīrairabhinigrahaṁ ca |
kautūhalānmāṁ yadi rākṣasēndrō
draṣṭuṁ vyavasyēditi niścitārthaḥ || 47 ||
sa baddhastēna valkēna vimuktō:’strēṇa vīryavān |
astrabandhaḥ sa cānyaṁ hi na bandhamanuvartatē || 48 ||
athēndrajittu drumacīrabaddhaṁ
vicārya vīraḥ kapisattamaṁ tam |
vimuktamastrēṇa jagāma cintāṁ
nānyēna baddhō hyanuvartatē:’stram || 49 ||
ahō mahatkarma kr̥taṁ nirarthakaṁ
na rākṣasairmantragatirvimr̥ṣṭā |
punaśca nāstrē vihatē:’stramanya-
-tpravartatē saṁśayitāḥ sma sarvē || 50 ||
astrēṇa hanumānmuktō nātmānamavabudhyata |
kr̥ṣyamāṇastu rakṣōbhistaiśca bandhairnipīḍitaḥ || 51 ||
hanyamānastataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ |
samīpaṁ rākṣasēndrasya prākr̥ṣyata sa vānaraḥ || 52 ||
athēndrajittaṁ prasamīkṣya mukta-
-mastrēṇa baddhaṁ drumacīrasūtraiḥ |
vyadarśayattatra mahābalaṁ taṁ
haripravīraṁ sagaṇāya rājñē || 53 ||
taṁ mattamiva mātaṅgaṁ baddhaṁ kapivarōttamam |
rākṣasā rākṣasēndrāya rāvaṇāya nyavēdayan || 54 ||
kō:’yaṁ kasya kutō vā:’tra kiṁ kāryaṁ kō vyapāśrayaḥ |
iti rākṣasavīrāṇāṁ tatra sañjajñirē kathāḥ || 55 ||
hanyatāṁ dahyatāṁ vāpi bhakṣyatāmiti cāparē |
rākṣasāstatra saṅkruddhāḥ parasparamathābruvan || 56 ||
atītya mārgaṁ sahasā mahātmā
sa tatra rakṣō:’dhipapādamūlē |
dadarśa rājñaḥ paricāravr̥ddhā-
-ngr̥haṁ mahāratnavibhūṣitaṁ ca || 57 ||
sa dadarśa mahātējā rāvaṇaḥ kapisattamam |
rakṣōbhirvikr̥tākāraiḥ kr̥ṣyamāṇamitastataḥ || 58 ||
rākṣasādhipatiṁ cāpi dadarśa kapisattamaḥ |
tējōbalasamāyuktaṁ tapantamiva bhāskaram || 59 ||
sa rōṣasaṁvartitatāmradr̥ṣṭi-
-rdaśānanastaṁ kapimanvavēkṣya |
athōpaviṣṭānkulaśīlavr̥ddhā-
-nsamādiśattaṁ prati mantrimukhyān || 60 ||
yathākramaṁ taiḥ sa kapirvipr̥ṣṭaḥ
kāryārthamarthasya ca mūlamādau |
nivēdayāmāsa harīśvarasya
dūtaḥ sakāśādahamāgatō:’smi || 61 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭacatvāriṁśaḥ sargaḥ || 48 ||
sundarakāṇḍa ēkōnapañcāśaḥ sargaḥ (49)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.