Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sēnāpatipañcakavadhaḥ ||
hatānmantrisutānbuddhvā vānarēṇa mahātmanā |
rāvaṇaḥ saṁvr̥tākāraścakāra matimuttamām || 1 ||
sa virūpākṣayūpākṣau durdharaṁ caiva rākṣasam |
praghasaṁ bhāsakarṇaṁ ca pañca sēnāgranāyakān || 2 ||
sandidēśa daśagrīvō vīrānnayaviśāradān |
hanumadgrahaṇē vyagrānvāyuvēgasamānyudhi || 3 ||
yāta sēnāgragāḥ sarvē mahābalaparigrahāḥ |
savājirathamātaṅgāḥ sa kapiḥ śāsyatāmiti || 4 ||
yattaiśca khalu bhāvyaṁ syāttamāsādya vanālayam |
karma cāpi samādhēyaṁ dēśakālavirōdhinam || 5 ||
na hyahaṁ taṁ kapiṁ manyē karmaṇā pratitarkayan |
sarvathā tanmahadbhūtaṁ mahābalaparigraham || 6 ||
bhavēdindrēṇa vā sr̥ṣṭamasmadarthaṁ tapōbalāt |
sanāgayakṣagandharvā dēvāsuramaharṣayaḥ || 7 ||
yuṣmābhiḥ sahitaiḥ sarvairmayā saha vinirjitāḥ |
tairavaśyaṁ vidhātavyaṁ vyalīkaṁ kiñcidēva naḥ || 8 ||
tadēva nātra sandēhaḥ prasahya parigr̥hyatām |
nāvamānyō bhavadbhiśca harirdhīraparākramaḥ || 9 ||
dr̥ṣṭā hi harayaḥ pūrvaṁ mayā vipulavikramāḥ |
vālī ca sahasugrīvō jāmbavāṁśca mahābalaḥ || 10 ||
nīlaḥ sēnāpatiścaiva yē cānyē dvividādayaḥ |
naivaṁ tēṣāṁ gatirbhīmā na tējō na parākramaḥ || 11 ||
na matirna balōtsāhau na rūpaparikalpanam |
mahatsattvamidaṁ jñēyaṁ kapirūpaṁ vyavasthitam || 12 ||
prayatnaṁ mahadāsthāya kriyatāmasya nigrahaḥ |
kāmaṁ lōkāstrayaḥ sēndrāḥ sasurāsuramānavāḥ || 13 ||
bhavatāmagrataḥ sthātuṁ na paryāptā raṇājirē |
tathāpi tu nayajñēna jayamākāṅkṣatā raṇē || 14 ||
ātmā rakṣyaḥ prayatnēna yuddhasiddhirhi cañcalā |
tē svāmivacanaṁ sarvē pratigr̥hya mahaujasaḥ || 15 ||
samutpēturmahāvēgā hutāśasamatējasaḥ |
rathairmattaiśca mātaṅgairvājibhiśca mahājavaiḥ || 16 ||
śastraiśca vividhaistīkṣṇaiḥ sarvaiścōpacitā balaiḥ |
tatastaṁ dadr̥śurvīrā dīpyamānaṁ mahākapim || 17 ||
raśmimantamivōdyantaṁ svatējōraśmimālinam |
tōraṇasthaṁ mahōtsāhaṁ mahāsattvaṁ mahābalam || 18 ||
mahāmatiṁ mahāvēgaṁ mahākāyaṁ mahābalam |
taṁ samīkṣyaiva tē sarvē dikṣu sarvāsvavasthitāḥ || 19 ||
taistaiḥ praharaṇairbhīmairabhipētustatastataḥ |
tasya pañcāyasāstīkṣṇāḥ śitāḥ pītamukhāḥ śarāḥ || 20 ||
śirasyutpalapatrābhā durdharēṇa nipātitāḥ |
sa taiḥ pañcabhirāviddhaḥ śaraiḥ śirasi vānaraḥ || 21 ||
utpapāta nadanvyōmni diśō daśa vinādayan |
tatastu durdharō vīraḥ sarathaḥ sajyakārmukaḥ || 22 ||
kiran śaraśataistīkṣṇairabhipēdē mahābalaḥ |
sa kapirvārayāmāsa taṁ vyōmni śaravarṣiṇam || 23 ||
vr̥ṣṭimantaṁ payōdāntē payōdamiva mārutaḥ |
ardyamānastatastēna durdharēṇānilātmajaḥ || 24 ||
cakāra ninadaṁ bhūyō vyavardhata ca vēgavān | [kadanaṁ]
sa dūraṁ sahasōtpatya durdharasya rathē hariḥ || 25 ||
nipapāta mahāvēgō vidyudrāśirgirāviva |
tataḥ sa mathitāṣṭāśvaṁ rathaṁ bhagnākṣakūbaram || 26 ||
vihāya nyapatadbhūmau durdharastyaktajīvitaḥ |
taṁ virūpākṣayūpākṣau dr̥ṣṭvā nipatitaṁ bhuvi || 27 ||
sañjātarōṣau durdharṣāvutpētaturarindamau |
sa tābhyāṁ sahasōtpatya viṣṭhitō vimalē:’mbarē || 28 ||
mudgarābhyāṁ mahābāhurvakṣasyabhihataḥ kapiḥ |
tayōrvēgavatōrvēgaṁ vinihatya mahābalaḥ || 29 ||
nipapāta punarbhūmau suparṇasamavikramaḥ |
sa sālavr̥kṣamāsādya tamutpāṭya ca vānaraḥ || 30 ||
tāvubhau rākṣasau vīrau jaghāna pavanātmajaḥ |
tatastāṁstrīnhatān jñātvā vānarēṇa tarasvinā || 31 ||
abhipēdē mahāvēgaḥ prasahya praghasō harim |
bhāsakarṇaśca saṅkruddhaḥ śūlamādāya vīryavān || 32 ||
ēkataḥ kapiśārdūlaṁ yaśasvinamavasthitam |
paṭ-ṭasēna śitāgrēṇa praghasaḥ pratyayōdhayat || 33 ||
bhāsakarṇaśca śūlēna rākṣasaḥ kapisattamam |
sa tābhyāṁ vikṣatairgātrairasr̥gdigdhatanūruhaḥ || 34 ||
abhavadvānaraḥ kruddhō bālasūryasamaprabhaḥ |
samutpāṭya girēḥ śr̥ṅgaṁ samr̥gavyālapādapam || 35 ||
jaghāna hanumānvīrō rākṣasau kapikuñjaraḥ |
tatastēṣvavasannēṣu sēnāpatiṣu pañcasu || 36 ||
balaṁ tadavaśēṣaṁ ca nāśayāmāsa vānaraḥ |
aśvairaśvāngajairnāgānyōdhairyōdhānrathai rathān || 37 ||
sa kapirnāśayāmāsa sahasrākṣa ivāsurān |
hatairnāgaiśca turagairbhagnākṣaiśca mahārathaiḥ |
hataiśca rākṣasairbhūmī ruddhamārgā samantataḥ || 39 ||
tataḥ kapistāndhvajinīpatīnraṇē
nihatya vīrānsabalānsavāhanān |
tadēva vīraḥ parigr̥hya tōraṇaṁ [samīkṣya]
kr̥takṣaṇaḥ kāla iva prajākṣayē || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||
sundarakāṇḍa saptacatvāriṁśaḥ sargaḥ (47)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.