Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pramadāvanabhañjanam ||
sa ca vāgbhiḥ praśastābhirgamiṣyanpūjitastayā |
tasmāddēśādapakramya cintayāmāsa vānaraḥ || 1 ||
alpaśēṣamidaṁ kāryaṁ dr̥ṣṭēyamasitēkṣaṇā |
trīnupāyānatikramya caturtha iha dr̥śyatē || 2 ||
na sāma rakṣaḥsu guṇāya kalpatē
na dānamarthōpacitēṣu yujyatē |
na bhēdasādhyā baladarpitā janāḥ
parākramastvēva mamēha rōcatē || 3 ||
na cāsya kāryasya parākramādr̥tē
viniścayaḥ kaścidihōpapadyatē |
hatapravīrā hi raṇē hi rākṣasāḥ
kathaṁ-cidīyuryadihādya mārdavam || 4 ||
kāryē karmaṇi nirdiṣṭē yō bahūnyapi sādhayēt |
pūrvakāryāvirōdhēna sa kāryaṁ kartumarhati || 5 ||
na hyēkaḥ sādhakō hētuḥ svalpasyāpīha karmaṇaḥ |
yō hyarthaṁ bahudhā vēda sa samarthō:’rthasādhanē || 6 ||
ihaiva tāvatkr̥taniścayō hyahaṁ
yadi vrajēyaṁ plavagēśvarālayam |
parātmasaṁ-mardaviśēṣatattvavi-
-ttataḥ kr̥taṁ syānmama bhartr̥śāsanam || 7 ||
kathaṁ nu khalvadya bhavētsukhāgataṁ
prasahya yuddhaṁ mama rākṣasaiḥ saha |
tathaiva khalvātmabalaṁ ca sārava-
-tsaṁ-mānayēnmāṁ ca raṇē daśānanaḥ || 8 ||
tataḥ samāsādya raṇē daśānanaṁ
samantrivargaṁ sabalaprayāyinam |
hr̥di sthitaṁ tasya mataṁ balaṁ ca vai
sukhēna matvāhamitaḥ punarvrajē || 9 ||
idamasya nr̥śaṁsasya nandanōpamamuttamam |
vanaṁ nētramanaḥkāntaṁ nānādrumalatāyutam || 10 ||
idaṁ vidhvaṁsayiṣyāmi śuṣkaṁ vanamivānalaḥ |
asminbhagnē tataḥ kōpaṁ kariṣyati daśānanaḥ || 11 ||
tatō mahatsāśvamahārathadvipaṁ
balaṁ samādēkṣyati rākṣasādhipaḥ |
triśūlakālāyasapaṭ-ṭasāyudhaṁ
tatō mahadyuddhamidaṁ bhaviṣyati || 12 ||
ahaṁ tu taiḥ samyati caṇḍavikramaiḥ
samētya rakṣōbhirasahyavikramaḥ |
nihatya tadrāvaṇacōditaṁ balaṁ
sukhaṁ gamiṣyāmi kapīśvarālayam || 13 ||
tatō mārutavatkruddhō mārutirbhīmavikramaḥ |
ūruvēgēna mahatā drumān kṣēptumathārabhat || 14 ||
tatastu hanumānvīrō babhañja pramadāvanam |
mattadvijasamāghuṣṭaṁ nānādrumalatāyutam || 15 ||
tadvanaṁ mathitairvr̥kṣairbhinnaiśca salilāśayaiḥ |
cūrṇitaiḥ parvatāgraiśca babhūvāpriyadarśanam || 16 ||
nānāśakuntavirutaiḥ prabhinnaiḥ salilāśayaiḥ |
tāmraiḥ kilasayaiḥ klāntaiḥ klāntadrumalatāyutam || 17 ||
na babhau tadvanaṁ tatra dāvānalahataṁ yathā |
vyākulāvaraṇā rējurvihvalā iva tā latāḥ || 18 ||
latāgr̥haiścitragr̥haiśca nāśitai-
-rmahōragairvyālamr̥gaiśca nirdhutaiḥ |
śilāgr̥hairunmathitaistathā gr̥haiḥ
pranaṣṭarūpaṁ tadabhūnmahadvanam || 19 ||
sā vihvalā:’śōkalatāpratānā
vanasthalī śōkalatāpratānā |
jātā daśāsyapramadāvanasya
kapērbalāddhi pramadāvanasya || 20 ||
sa tasya kr̥tvā:’rthapatērmahākapi-
-rmahadvyalīkaṁ manasō mahātmanaḥ |
yuyutsurēkō bahubhirmahābalaiḥ
śriyā jvalaṁstōraṇamāsthitaḥ kapiḥ || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkacatvāriṁśaḥ sargaḥ || 41 ||
sundarakāṇḍa dvicatvāriṁśaḥ sargaḥ (42)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.