Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vāyasavr̥ttāntakathanam ||
tataḥ sa kapiśārdūlastēna vākyēna harṣitaḥ |
sītāmuvāca tacchrutvā vākyaṁ vākyaviśāradaḥ || 1 ||
yuktarūpaṁ tvayā dēvi bhāṣitaṁ śubhadarśanē |
sadr̥śaṁ strīsvabhāvasya sādhvīnāṁ vinayasya ca || 2 ||
strītvaṁ na tu samarthaṁ hi sāgaraṁ vyativartitum |
māmadhiṣṭhāya vistīrṇaṁ śatayōjanamāyatam || 3 ||
dvitīyaṁ kāraṇaṁ yacca bravīṣi vinayānvitē |
rāmādanyasya nārhāmi saṁ-sparśamiti jānaki || 4 ||
ētattē dēvi sadr̥śaṁ patnyāstasya mahātmanaḥ |
kā hyanyā tvāmr̥tē dēvi brūyādvacanamīdr̥śam || 5 ||
śrōṣyatē caiva kākutsthaḥ sarvaṁ niravaśēṣataḥ |
cēṣṭitaṁ yattvayā dēvi bhāṣitaṁ mama cāgrataḥ || 6 ||
kāraṇairbahubhirdēvi rāmapriyacikīrṣayā |
snēhapraskannamanasā mayaitatsamudīritam || 7 ||
laṅkāyā duṣpravēśatvāddustaratvānmahōdadhēḥ |
sāmarthyādātmanaścaiva mayaitatsamudīritam || 8 ||
icchāmi tvāṁ samānētumadyaiva raghubandhunā |
gurusnēhēna bhaktyā ca nānyathaitadudāhr̥tam || 9 ||
yadi nōtsahasē yātuṁ mayā sārdhamaninditē |
abhijñānaṁ prayaccha tvaṁ jānīyādrāghavō hi yat || 10 ||
ēvamuktā hanumatā sītā surasutōpamā |
uvāca vacanaṁ mandaṁ bāṣpapragrathitākṣaram || 11 ||
idaṁ śrēṣṭhamabhijñānaṁ brūyāstvaṁ tu mama priyam |
śailasya citrakūṭasya pādē pūrvōttarē purā || 12 ||
tāpasāśramavāsinyāḥ prājyamūlaphalōdakē |
tasminsiddhāśramē dēśē mandākinyā hyadūrataḥ || 13 ||
tasyōpavanaṣaṇḍēṣu nānāpuṣpasugandhiṣu |
vihr̥tya salilaklinnā tavāṅkē samupāviśam || 14 ||
tatō māṁsasamāyuktō vāyasaḥ paryatuṇḍayat |
tamahaṁ lōṣṭamudyamya vārayāmi sma vāyasam || 15 ||
dārayansa ca māṁ kākastatraiva parilīyatē |
na cāpyupāramanmāṁsādbhakṣārthī balibhōjanaḥ || 16 ||
utkarṣantyāṁ ca raśanāṁ kruddhāyāṁ mayi pakṣiṇi |
srasyamānē ca vasanē tatō dr̥ṣṭā tvayā hyaham || 17 ||
tvayāpahasitā cāhaṁ kruddhā saṁlajjitā tadā |
bhakṣagr̥dhnēna kākēna dāritā tvāmupāgatā || 18 ||
āsīnasya ca tē śrāntā punarutsaṅgamāviśam |
krudhyantī ca prahr̥ṣṭēna tvayāhaṁ parisāntvitā || 19 ||
bāṣpapūrṇamukhī mandaṁ cakṣuṣī parimārjatī |
lakṣitāhaṁ tvayā nātha vāyasēna prakōpitā || 20 ||
pariśramātprasuptā ca rāghavāṅkē:’pyahaṁ ciram |
paryāyēṇa prasuptaśca mamāṅkē bharatāgrajaḥ || 21 ||
sa tatra punarēvātha vāyasaḥ samupāgamat |
tataḥ suptaprabuddhāṁ māṁ rāghavāṅkātsamutthitām || 22 || [rāmasya]
vāyasaḥ sahasāgamya vidadāra stanāntarē | [virarāda]
punaḥ punarathōtpatya vidadāra sa māṁ bhr̥śam || 23 ||
tataḥ samukṣitō rāmō muktaiḥ śōṇitabindubhiḥ |
vāyasēna tatastēna balavatkliśyamānayā || 24 ||
sa mayā bōdhitaḥ śrīmānsukhasuptaḥ parantapaḥ |
sa māṁ dr̥ṣṭvā mahābāhurvitunnāṁ stanayōstadā || 25 ||
āśīviṣa iva kruddhaḥ śvasanvākyamabhāṣata |
kēna tē nāganāsōru vikṣataṁ vai stanāntaram || 26 ||
kaḥ krīḍati sarōṣēṇa pañcavaktrēṇa bhōginā |
vīkṣamāṇastatastaṁ vai vāyasaṁ samudaikṣata || 27 ||
nakhaiḥ sarudhiraistīkṣṇairmāmēvābhimukhaṁ sthitam |
putraḥ kila sa śakrasya vāyasaḥ patatāṁ varaḥ || 28 ||
dharāntaragataḥ śīghraṁ pavanasya gatau samaḥ |
tatastasminmahābāhuḥ kōpasaṁvartitēkṣaṇaḥ || 29 ||
vāyasē kr̥tavānkrūrāṁ matiṁ matimatāṁ varaḥ |
sa darbhaṁ saṁstarādgr̥hya brāhmēṇāstrēṇa yōjayat || 30 ||
sa dīpta iva kālāgnirjajvālābhimukhō dvijam |
sa taṁ pradīptaṁ cikṣēpa darbhaṁ taṁ vāyasaṁ prati || 31 ||
tatastaṁ vāyasaṁ darbhaḥ sōmbarēnujagāma tam |
anusr̥ptastadā kākō jagāma vividhāṁ gatim || 32 ||
trāṇakāma imaṁ lōkaṁ sarvaṁ vai vicacāra ha | [lōka]
sa pitrā ca parityaktaḥ suraiśca sa maharṣibhiḥ || 33 ||
trīm̐llōkānsamparikramya tamēva śaraṇaṁ gataḥ |
sa taṁ nipatitaṁ bhūmau śaraṇyaḥ śaraṇāgatam || 34 ||
vadhārhamapi kākutsthaḥ kr̥payā paryapālayat |
na śarma labdhvā lōkēṣu tamēva śaraṇaṁ gataḥ || 35 ||
paridyūnaṁ viṣaṇṇaṁ ca sa tamāyāntamabravīt |
mōghaṁ kartuṁ na śakyaṁ tu brāhmamastraṁ taducyatām || 36 ||
hinastu dakṣiṇākṣi tvacchara ityatha sō:’bravīt |
tatastasyākṣi kākasya hinasti sma sa dakṣiṇam || 37 ||
dattvā sa dakṣiṇaṁ nētraṁ prāṇēbhyaḥ parirakṣitaḥ |
sa rāmāya namaskr̥tvā rājñē daśarathāya ca || 38 ||
visr̥ṣṭastēna vīrēṇa pratipēdē svamālayam |
matkr̥tē kākamātrē tu brahmāstraṁ samudīritam || 39 ||
kasmādyō māṁ harattvattaḥ kṣamasē taṁ mahīpatē |
sa kuruṣva mahōtsāhaḥ kr̥pāṁ mayi nararṣabha || 40 ||
tvayā nāthavatī nātha hyanāthā iva dr̥śyatē |
ānr̥śaṁsyaṁ parō dharmastvatta ēva mayā śrutaḥ || 41 ||
jānāmi tvāṁ mahāvīryaṁ mahōtsāhaṁ mahābalam |
apārapāramakṣōbhyaṁ gāmbhīryātsāgarōpamam || 42 ||
bhartāraṁ sasamudrāyā dharaṇyā vāsavōpamam |
ēvamastravidāṁ śrēṣṭhaḥ satyavānbalavānapi || 43 ||
kimarthamastraṁ rakṣassu na yōjayasi rāghavaḥ |
na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ || 44 ||
rāmasya samarē vēgaṁ śaktāḥ pratisamādhitum |
tasya vīryavataḥ kaścidyadyasti mayi sambhramaḥ || 45 ||
kimarthaṁ na śaraistīkṣṇaiḥ kṣayaṁ nayati rākṣasān |
bhrāturādēśamādāya lakṣmaṇō vā parantapaḥ || 46 ||
kasya hētōrna māṁ vīraḥ paritrāti mahābalaḥ |
yadi tau puruṣavyāghrau vāyvagnisamatējasau || 47 ||
surāṇāmapi durdharṣau kimarthaṁ māmupēkṣataḥ |
mamaiva duṣkr̥taṁ kiñcinmahadasti na saṁśayaḥ || 48 ||
samarthāvapi tau yanmāṁ nāvēkṣētē parantapau |
vaidēhyā vacanaṁ śrutvā karuṇaṁ sāśru bhāṣitam || 49 ||
athābravīnmahātējā hanumānmārutātmajaḥ |
tvacchōkavimukhō rāmō dēvi satyēna mē śapē || 50 ||
rāmē duḥkhābhipannē ca lakṣmaṇaḥ paritapyatē |
kathaṁ-cidbhavatī dr̥ṣṭā na kālaḥ pariśōcitum || 51 ||
imaṁ muhūrtaṁ duḥkhānāṁ drakṣyasyantamaninditē |
tāvubhau puruṣavyāghrau rājaputrau mahābalau || 52 ||
tvaddarśanakr̥tōtsāhau laṅkāṁ bhasmīkariṣyataḥ |
hatvā ca samarē krūraṁ rāvaṇaṁ sahabāndhavam || 53 ||
rāghavastvāṁ viśālākṣi nēṣyati svāṁ purīṁ prati |
brūhi yadrāghavō vācyō lakṣmaṇaśca mahābalaḥ || 54 ||
sugrīvō vāpi tējasvī harayōpi samāgatāḥ |
ityuktavati tasmiṁśca sītā surasutōpamā || 55 ||
uvāca śōkasantaptā hanumantaṁ plavaṅgamam |
kausalyā lōkabhartāraṁ suṣuvē yaṁ manasvinī || 56 ||
taṁ mamārthē sukhaṁ pr̥ccha śirasā cābhivādaya |
srajaśca sarvaratnāni priyā yāśca varāṅganāḥ || 57 ||
aiśvaryaṁ ca viśālāyāṁ pr̥thivyāmapi durlabham |
pitaraṁ mātaraṁ caiva saṁ-mānyābhiprasādya ca || 58 ||
anupravrajitō rāmaṁ sumitrā yēna suprajāḥ |
ānukūlyēna dharmātmā tyaktvā sukhamanuttamam || 59 ||
anugacchati kākutsthaṁ bhrātaraṁ pālayanvanē |
siṁhaskandhō mahābāhurmanasvī priyadarśanaḥ || 60 ||
pitr̥vadvartatē rāmē mātr̥vanmāṁ samācaran |
hriyamāṇāṁ tadā vīrō na tu māṁ vēda lakṣmaṇaḥ || 61 ||
vr̥ddhōpasēvī lakṣmīvān śaktō na bahu bhāṣitā |
rājaputraḥ priyaḥ śrēṣṭhaḥ sadr̥śaḥ śvaśurasya mē || 62 ||
mama priyatarō nityaṁ bhrātā rāmasya lakṣmaṇaḥ |
niyuktō dhuri yasyāṁ tu tāmudvahati vīryavān || 63 ||
yaṁ dr̥ṣṭvā rāghavō naiva vr̥ttamāryamanusmarēt |
sa mamārthāya kuśalaṁ vaktavyō vacanānmama || 64 ||
mr̥durnityaṁ śucirdakṣaḥ priyō rāmasya lakṣmaṇaḥ |
yathā hi vānaraśrēṣṭha duḥkhakṣayakarō bhavēt || 65 ||
tvamasminkāryaniryōgē pramāṇaṁ harisattama |
rāghavastvatsamārambhānmayi yatnaparō bhavēt || 66 ||
idaṁ brūyāśca mē nāthaṁ śūraṁ rāmaṁ punaḥ punaḥ |
jīvitaṁ dhārayiṣyāmi māsaṁ daśarathātmaja || 67 ||
ūrdhvaṁ māsānna jīvēyaṁ satyēnāhaṁ bravīmi tē |
rāvaṇēnōparuddhāṁ māṁ nikr̥tyā pāpakarmaṇā || 68 ||
trātumarhasi vīra tvaṁ pātālādiva kauśikīm |
tatō vastragataṁ muktvā divyaṁ cūḍāmaṇiṁ śubham || 69 ||
pradēyō rāghavāyēti sītā hanumatē dadau |
pratigr̥hya tatō vīrō maṇiratnamanuttamam || 70 ||
aṅgulyā yōjayāmāsa na hyasya prābhavadbhujaḥ |
maṇiratnaṁ kapivaraḥ pratigr̥hyābhivādya ca || 71 ||
sītāṁ pradakṣiṇaṁ kr̥tvā praṇataḥ pārśvataḥ sthitaḥ |
harṣēṇa mahatā yuktaḥ sītādarśanajēna saḥ |
hr̥dayēna gatō rāmaṁ śarīrēṇa tu niṣṭhitaḥ || 72 ||
maṇivaramupagr̥hya taṁ mahārhaṁ
janakanr̥pātmajayā dhr̥taṁ prabhāvāt |
giririva pavanāvadhūtamuktaḥ
sukhitamanāḥ pratisaṅkramaṁ prapēdē || 73 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭatriṁśaḥ sargaḥ || 38 ||
sundarakāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.