Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāpratyānayanānaucityam ||
sītā tadvacanaṁ śrutvā pūrṇacandranibhānanā |
hanūmantamuvācēdaṁ dharmārthasahitaṁ vacaḥ || 1 ||
amr̥taṁ viṣasaṁsr̥ṣṭaṁ tvayā vānara bhāṣitam |
yacca nānyamanā rāmō yacca śōkaparāyaṇaḥ || 2 ||
aiśvaryē vā suvistīrṇē vyasanē vā sudāruṇē |
rajjvēva puruṣaṁ baddhvā kr̥tāntaḥ parikarṣati || 3 ||
vidhirnūnamasaṁhāryaḥ prāṇināṁ plavagōttama |
saumitriṁ māṁ ca rāmaṁ ca vyasanaiḥ paśya mōhitān || 4 ||
śōkasyāsya kadā pāraṁ rāghavō:’dhigamiṣyati |
plavamānaḥ pariśrāntō hatanauḥ sāgarē yathā || 5 ||
rākṣasānāṁ vadhaṁ kr̥tvā sūdayitvā ca rāvaṇam |
laṅkāmunmūlitāṁ kr̥tvā kadā drakṣyati māṁ patiḥ || 6 ||
sa vācyaḥ santvarasvēti yāvadēva na pūryatē |
ayaṁ saṁvatsaraḥ kālastāvaddhi mama jīvitam || 7 ||
vartatē daśamō māsō dvau tu śēṣau plavaṅgama |
rāvaṇēna nr̥śaṁsēna samayō yaḥ kr̥tō mama || 8 ||
vibhīṣaṇēna ca bhrātrā mama niryātanaṁ prati |
anunītaḥ prayatnēna na ca tatkurutē matim || 9 ||
mama pratipradānaṁ hi rāvaṇasya na rōcatē |
rāvaṇaṁ mārgatē saṅkhyē mr̥tyuḥ kālavaśaṁ gatam || 10 ||
jyēṣṭhā kanyānalā nāma vibhīṣaṇasutā kapē |
tayā mamēdamākhyātaṁ mātrā prahitayā svayam || 11 ||
[* adhikapāṭhaḥ –
avindhyō nāma mēdhāvī vidvānrākṣasapuṅgavaḥ |
dyutimān śīlavānvr̥ddhō rāvaṇasya susaṁ-mataḥ ||
rāmakṣayamanuprāptaṁ rakṣasāṁ pratyacōdayat |
na ca tasya sa duṣṭātmā śr̥ṇōti vacanaṁ hitam ||
*]
āsaṁśēyaṁ hariśrēṣṭha kṣipraṁ māṁ prāpsyatē patiḥ |
antarātmā hi mē śuddhastasmiṁśca bahavō guṇāḥ || 12 ||
utsāhaḥ pauruṣaṁ sattvamānr̥śaṁsyaṁ kr̥tajñatā |
vikramaśca prabhāvaśca santi vānara rāghavē || 13 ||
caturdaśa sahasrāṇi rākṣasānāṁ jaghāna yaḥ |
janasthānē vinā bhrātrā śatruḥ kastasya nōdvijēt || 14 ||
na sa śakyastulayituṁ vyasanaiḥ puruṣarṣabhaḥ |
ahaṁ tasya prabhāvajñā śakrasyēva pulōmajā || 15 ||
śarajālāṁśumāñchūraḥ kapē rāmadivākaraḥ |
śatrurakṣōmayaṁ tōyamupaśōṣaṁ nayiṣyati || 16 ||
iti sañjalpamānāṁ tāṁ rāmārthē śōkakarśitām |
aśrusampūrṇanayanāmuvāca vacanaṁ kapiḥ || 17 ||
śrutvaiva tu vacō mahyaṁ kṣipramēṣyati rāghavaḥ |
camūṁ prakarṣanmahatīṁ haryr̥kṣagaṇasaṁ-kulām || 18 ||
athavā mōcayiṣyāmi tvāmadyaiva varānanē |
asmādduḥkhādupārōha mama pr̥ṣṭhamaninditē || 19 ||
tvāṁ tu pr̥ṣṭhagatāṁ kr̥tvā santariṣyāmi sāgaram |
śaktirasti hi mē vōḍhuṁ laṅkāmapi sarāvaṇām || 20 ||
ahaṁ prasravaṇasthāya rāghavāyādya maithili |
prāpayiṣyāmi śakrāya havyaṁ hutamivānalaḥ || 21 ||
drakṣyasyadyaiva vaidēhi rāghavaṁ sahalakṣmaṇam |
vyavasāyasamāyuktaṁ viṣṇuṁ daityavadhē yathā || 22 ||
tvaddarśanakr̥tōtsāhamāśramasthaṁ mahābalam |
purandaramivāsīnaṁ nākarājasya mūrdhani || 23 ||
pr̥ṣṭhamārōha mē dēvi mā vikāṅkṣasva śōbhanē |
yōgamanviccha rāmēṇa śaśāṅkēnēva rōhiṇī || 24 ||
kathayantīva candrēṇa sūryēṇa ca mahārciṣā |
matpr̥ṣṭhamadhiruhya tvaṁ tarākāśamahārṇavau || 25 ||
na hi mē samprayātasya tvāmitō nayatōṅganē |
anugantuṁ gatiṁ śaktāḥ sarvē laṅkānivāsinaḥ || 26 ||
yathaivāhamiha prāptastathaivāhamasaṁśayam |
yāsyāmi paśya vaidēhi tvāmudyamya vihāyasam || 27 ||
maithilī tu hariśrēṣṭhācchrutvā vacanamadbhutam |
harṣavismitasarvāṅgī hanumantamathābravīt || 28 ||
hanumandūramadhvānaṁ kathaṁ māṁ vōḍhumicchasi |
tadēva khalu tē manyē kapitvaṁ hariyūthapa || 29 ||
kathaṁ vālpaśarīrastvaṁ māmitō nētumicchasi |
sakāśaṁ mānavēndrasya bharturmē plavagarṣabha || 30 ||
sītāyā vacanaṁ śrutvā hanumānmārutātmajaḥ |
cintayāmāsa lakṣmīvānnavaṁ paribhavaṁ kr̥tam || 31 ||
na mē jānāti sattvaṁ vā prabhāvaṁ vā:’sitēkṣaṇā |
tasmātpaśyatu vaidēhī yadrūpaṁ mama kāmataḥ || 32 ||
iti sañcintya hanumāṁstadā plavagasattamaḥ |
darśayāmāsa vaidēhyāḥ svarūpamarimardanaḥ || 33 ||
sa tasmātpādapāddhīmānāplutya plavagarṣabhaḥ |
tatō vardhitumārēbhē sītāpratyayakāraṇāt || 34 ||
mērumandarasaṅkāśō babhau dīptānalaprabhaḥ |
agratō vyavatasthē ca sītāyā vānarōttamaḥ || 35 ||
hariḥ parvatasaṅkāśastāmravaktrō mahābalaḥ |
vajradaṁṣṭranakhō bhīmō vaidēhīmidamabravīt || 36 ||
saparvatavanōddēśāṁ sāṭ-ṭaprākāratōraṇām |
laṅkāmimāṁ sanāthāṁ vā nayituṁ śaktirasti mē || 37 ||
tadavasthāpyatāṁ buddhiralaṁ dēvi vikāṅkṣayā |
viśōkaṁ kuru vaidēhi rāghavaṁ sahalakṣmaṇam || 38 ||
taṁ dr̥ṣṭvācalasaṅkāśamuvāca janakātmajā | [bhīma]
padmapatraviśālākṣī mārutasyaurasaṁ sutam || 39 ||
tava sattvaṁ balaṁ caiva vijānāmi mahākapē |
vāyōriva gatiṁ cāpi tējaścāgnērivādbhutam || 40 ||
prākr̥tō:’nyaḥ kathaṁ cēmāṁ bhūmimāgantumarhati |
udadhērapramēyasya pāraṁ vānarapuṅgava || 41 ||
jānāmi gamanē śaktiṁ nayanē cāpi tē mama |
avaśyaṁ sampradhāryāśu kāryasiddhirmahātmanaḥ || 42 ||
ayuktaṁ tu kapiśrēṣṭha mama gantuṁ tvayānagha |
vāyuvēgasavēgasya vēgō māṁ mōhayēttava || 43 ||
ahamākāśamāpannā hyuparyupari sāgaram |
prapatēyaṁ hi tē pr̥ṣṭhādbhayādvēgēna gacchataḥ || 44 ||
patitā sāgarē cāhaṁ timinakrajhaṣākulē |
bhavēyamāśu vivaśā yādasāmannamuttamam || 45 ||
na ca śakṣyē tvayā sārdhaṁ gantuṁ śatruvināśana |
kalatravati sandēhastvayyapi syādasaṁśayaḥ || 46 ||
hriyamāṇāṁ tu māṁ dr̥ṣṭvā rākṣasā bhīmavikramāḥ |
anugacchēyurādiṣṭā rāvaṇēna durātmanā || 47 ||
taistvaṁ parivr̥taḥ śūraiḥ śūlamudgarapāṇibhiḥ |
bhavēstvaṁ saṁśayaṁ prāptō mayā vīra kalatravān || 48 ||
sāyudhā bahavō vyōmni rākṣasāstvaṁ nirāyudhaḥ |
kathaṁ śakṣyasi samyātuṁ māṁ caiva parirakṣitum || 49 ||
yudhyamānasya rakṣōbhistava taiḥ krūrakarmabhiḥ |
prapatēyaṁ hi tē pr̥ṣṭhādbhayārtā kapisattama || 50 ||
atha rakṣāṁsi bhīmāni mahānti balavanti ca |
kathañcitsāmparāyē tvāṁ jayēyuḥ kapisattama || 51 ||
athavā yudhyamānasya patēyaṁ vimukhasya tē |
patitāṁ ca gr̥hītvā māṁ nayēyuḥ pāparākṣasāḥ || 52 ||
māṁ vā harēyustvaddhastādviśasēyurathāpi vā |
avyavasthau hi dr̥śyētē yuddhē jayaparājayau || 53 ||
ahaṁ vā:’pi vipadyēyaṁ rakṣōbhirabhitarjitā |
tvatprayatnō hariśrēṣṭha bhavēnniṣphala ēva tu || 54 ||
kāmaṁ tvamasi paryāptō nihantuṁ sarvarākṣasān |
rāghavasya yaśō hīyēttvayā śastaistu rākṣasaiḥ || 55 ||
athavādāya rakṣāṁsi nyasēyuḥ saṁvr̥tē hi mām |
yatra tē nābhijānīyurharayō nāpi rāghavau || 56 ||
ārambhastu madarthō:’yaṁ tatastava nirarthakaḥ |
tvayā hi saha rāmasya mahānāgamanē guṇaḥ || 57 ||
mayi jīvitamāyattaṁ rāghavasya mahātmanaḥ |
bhrātr̥̄ṇāṁ ca mahābāhō tava rājakulasya ca || 58 ||
tau nirāśau madarthaṁ tu śōkasaṁ-tāpakarśitau |
saha sarvarkṣaharibhistyakṣyataḥ prāṇasaṅgraham || 59 ||
bhartr̥bhaktiṁ puraskr̥tya rāmādanyasya vānara |
na spr̥śāmi śarīraṁ tu puṁsō vānarapuṅgava || 60 ||
yadahaṁ gātrasaṁsparśaṁ rāvaṇasya balādgatā |
anīśā kiṁ kariṣyāmi vināthā vivaśā satī || 61 ||
yadi rāmō daśagrīvamiha hatvā sabāndhavam |
māmitō gr̥hya gacchēta tattasya sadr̥śaṁ bhavēt || 62 ||
śrutā hi dr̥ṣṭāśca mayā parākramā
mahātmanastasya raṇāvamardinaḥ |
na dēvagandharvabhujaṅgarākṣasā
bhavanti rāmēṇa samā hi saṁ-yugē || 63 ||
samīkṣya taṁ samyati citrakārmukaṁ
mahābalaṁ vāsavatulyavikramam |
salakṣmaṇaṁ kō viṣahēta rāghavaṁ
hutāśanaṁ dīptamivānilēritam || 64 ||
salakṣmaṇaṁ rāghavamājimardanaṁ
diśāgajaṁ mattamiva vyavasthitam |
sahēta kō vānaramukhya samyugē
yugāntasūryapratimaṁ śarārciṣam || 65 ||
sa mē hariśrēṣṭha salakṣmaṇaṁ patiṁ
sayūthapaṁ kṣipramihōpapādaya |
cirāya rāmaṁ prati śōkakarśitāṁ
kuruṣva māṁ vānaramukhya harṣitām || 66 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptatriṁśaḥ sargaḥ || 37 ||
sundarakāṇḍa aṣṭatriṁśaḥ sargaḥ (38)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.