Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmavr̥ttasaṁśravaḥ ||
ēvaṁ bahuvidhāṁ cintāṁ cintayitvā mahākapiḥ |
saṁśravē madhuraṁ vākyaṁ vaidēhyā vyājahāra ha || 1 ||
rājā daśarathō nāma rathakuñjaravājimān |
puṇyaśīlō mahākīrtirr̥jurāsīnmahāyaśāḥ || 2 ||
rājarṣīṇāṁ guṇaśrēṣṭhastapasā carṣibhiḥ samaḥ |
cakravartikulē jātaḥ purandarasamō balē || 3 ||
ahiṁsāratirakṣudrō ghr̥ṇī satyaparākramaḥ |
mukhyaścēkṣvākuvaṁśasya lakṣmīvām̐llakṣmivardhanaḥ || 4 ||
pārthivavyañjanairyuktaḥ pr̥thuśrīḥ pārthivarṣabhaḥ |
pr̥thivyāṁ caturantāyāṁ viśrutaḥ sukhadaḥ sukhī || 5 ||
tasya putraḥ priyō jyēṣṭhastārādhipanibhānanaḥ |
rāmō nāma viśēṣajñaḥ śrēṣṭhaḥ sarvadhanuṣmatām || 6 ||
rakṣitā svasya vr̥ttasya svajanasya ca rakṣitā | [dharmasya]
rakṣitā jīvalōkasya dharmasya ca parantapaḥ || 7 ||
tasya satyābhisandhasya vr̥ddhasya vacanātpituḥ |
sabhāryaḥ saha ca bhrātrā vīraḥ pravrājitō vanam || 8 ||
tēna tatra mahāraṇyē mr̥gayāṁ paridhāvatā |
rākṣasā nihatāḥ śūrā bahavaḥ kāmarūpiṇaḥ || 9 ||
janasthānavadhaṁ śrutvā hatau ca kharadūṣaṇau |
tatastvamarṣāpahr̥tā jānakī rāvaṇēna tu || 10 ||
vañcayitvā vanē rāmaṁ mr̥garūpēṇa māyayā |
sa mārgamāṇastāṁ dēvīṁ rāmaḥ sītāmaninditām || 11 ||
āsasāda vanē mitraṁ sugrīvaṁ nāma vānaram |
tataḥ sa vālinaṁ hatvā rāmaḥ parapurañjayaḥ || 12 ||
prāyacchatkapirājyaṁ tatsugrīvāya mahābalaḥ |
sugrīvēṇāpi sandiṣṭā harayaḥ kāmarūpiṇaḥ || 13 ||
dikṣu sarvāsu tāṁ dēvīṁ vicinvanti sahasraśaḥ |
ahaṁ sampātivacanācchatayōjanamāyatam || 14 ||
asyā hētōrviśālākṣyāḥ sāgaraṁ vēgavānplutaḥ |
yathārūpāṁ yathāvarṇāṁ yathālakṣmīṁ ca niścitām || 15 ||
aśrauṣaṁ rāghavasyāhaṁ sēyamāsāditā mayā |
virarāmaivamuktvā:’sau vācaṁ vānarapuṅgavaḥ || 16 ||
jānakī cāpi tacchrutvā vismayaṁ paramaṁ gatā |
tataḥ sā vakrakēśāntā sukēśī kēśasaṁvr̥tam |
unnamya vadanaṁ bhīruḥ śiṁśupāvr̥kṣamaikṣata || 17 ||
niśamya sītā vacanaṁ kapēśca
diśaśca sarvāḥ pradiśaśca vīkṣya |
svayaṁ praharṣaṁ paramaṁ jagāma
sarvātmanā rāmamanusmarantī || 18 ||
sā tiryagūrdhvaṁ ca tathāpyadhastā-
-nnirīkṣamāṇā tamacintyabuddhim |
dadarśa piṅgādhipatēramātyaṁ
vātātmajaṁ sūryamivōdayastham || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||
sundarakāṇḍa dvātriṁśaḥ sargaḥ (32)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.