Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śubhanimittāni ||
tathāgatāṁ tāṁ vyathitāmaninditāṁ
vyapētaharṣāṁ paridīnamānasām |
śubhāṁ nimittāni śubhāni bhējirē
naraṁ śriyā juṣṭamivōpajīvinaḥ || 1 ||
tasyāḥ śubhaṁ vāmamarālapakṣma-
-rājīvr̥taṁ kr̥ṣṇaviśālaśuklam |
prāspandataikaṁ nayanaṁ sukēśyā
mīnāhataṁ padmamivābhitāmram || 2 ||
bhujaśca cārvañcitapīnavr̥ttaḥ
parārdhyakālāgarucandanārhaḥ |
anuttamēnādhyuṣitaḥ priyēṇa
cirēṇa vāmaḥ samavēpatāśu || 3 ||
gajēndrahastapratimaśca pīna-
-stayōrdvayōḥ saṁhatayōḥ sujātaḥ |
praspandamānaḥ punarūrurasyā
rāmaṁ purastātsthitamācacakṣē || 4 ||
śubhaṁ punarhēmasamānavarṇa-
-mīṣadrajōdhvastamivāmalākṣyāḥ |
vāsaḥ sthitāyāḥ śikharāgradatyāḥ
kiñcitparisraṁsata cārugātryāḥ || 5 ||
ētairnimittairaparaiśca subhrūḥ
sambōdhitā prāgapi sādhu siddhaiḥ |
vātātapaklāntamiva pranaṣṭaṁ
varṣēṇa bījaṁ pratisañjaharṣa || 6 ||
tasyāḥ punarbimbaphalādharōṣṭhaṁ
svakṣibhrukēśāntamarālapakṣma |
vaktraṁ babhāsē sitaśukladaṁṣṭraṁ
rāhōrmukhāccandra iva pramuktaḥ || 7 ||
sā vītaśōkā vyapanītatandrī
śāntajvarā harṣavivr̥ddhasattvā |
aśōbhatāryā vadanēna śuklē
śītāṁśunā rātririvōditēna || 8 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||
sundarakāṇḍa triṁśaḥ sargaḥ (30)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.