Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rākṣasīnirbhartsanam ||
tataḥ sītāmupāgamya rākṣasyō vikr̥tānanāḥ |
paruṣaṁ paruṣā nārya ūcustāṁ vākyamapriyam || 1 ||
kiṁ tvamantaḥpurē sītē sarvabhūtamanōharē |
mahārhaśayanōpētē na vāsamanumanyasē || 2 ||
mānuṣī mānuṣasyaiva bhāryātvaṁ bahu manyasē |
pratyāhara manō rāmānna tvaṁ jātu bhaviṣyasi || 3 ||
trailōkyavasubhōktāraṁ rāvaṇaṁ rākṣasēśvaram |
bhartāramupasaṅgamya viharasva yathāsukham || 4 ||
mānuṣī mānuṣaṁ taṁ tu rāmamicchasi śōbhanē |
rājyādbhraṣṭamasiddhārthaṁ viklavaṁ tvamaninditē || 5 ||
rākṣasīnāṁ vacaḥ śrutvā sītā padmanibhēkṣaṇā |
nētrābhyāmaśrupūrṇābhyāmidaṁ vacanamabravīt || 6 ||
yadidaṁ lōkavidviṣṭamudāharatha saṅgatāḥ |
naitanmanasi vākyaṁ mē kilbiṣaṁ pratibhāti vaḥ || 7 ||
na mānuṣī rākṣasasya bhāryā bhavitumarhati |
kāmaṁ khādata māṁ sarvā na kariṣyāmi vō vacaḥ || 8 ||
dīnō vā rājyahīnō vā yō mē bhartā sa mē guruḥ |
taṁ nityamanuraktā:’smi yathā sūryaṁ suvarcalā || 9 ||
yathā śacī mahābhāgā śakraṁ samupatiṣṭhati |
arundhatī vasiṣṭhaṁ ca rōhiṇī śaśinaṁ yathā || 10 ||
lōpāmudrā yathāgastyaṁ sukanyā cyavanaṁ yathā |
sāvitrī satyavantaṁ ca kapilaṁ śrīmatī yathā || 11 ||
saudāsaṁ madayantīva kēśinī sagaraṁ yathā |
naiṣadhaṁ damayantīva bhaimī patimanuvratā || 12 ||
tathāhamikṣvākuvaraṁ rāmaṁ patimanuvratā |
sītāyā vacanaṁ śrutvā rākṣasyaḥ krōdhamūrchitāḥ || 13 ||
bhartsayanti sma paruṣairvākyai rāvaṇacōditāḥ |
avalīnaḥ sa nirvākyō hanumān śiṁśupādrumē || 14 ||
sītāṁ santarjayantīstā rākṣasīraśr̥ṇōtkapiḥ |
tāmabhikramya saṅkruddhā vēpamānāṁ samantataḥ || 15 ||
bhr̥śaṁ saṁlilihurdīptān pralambāndaśanacchadān |
ūcuśca paramakruddhāḥ pragr̥hyāśu paraśvadhān || 16 ||
nēyamarhati bhartāraṁ rāvaṇaṁ rākṣasādhipam |
sambhartsyamānā bhīmābhī rākṣasībhirvarānanā || 17 ||
sā bāṣpamupamārjantī śiṁśupāṁ tāmupāgamat |
tatastāṁ śiṁśupāṁ sītā rākṣasībhiḥ samāvr̥tā || 18 ||
abhigamya viśālākṣī tasthau śōkapariplutā |
tāṁ kr̥śāṁ dīnavadanāṁ malināmbaradhāriṇīm || 19 ||
bhartsayāṁ-cakrirē sītāṁ rākṣasyastāṁ samantataḥ |
tatastāṁ vinatā nāma rākṣasī bhīmadarśanā || 20 ||
abravītkupitākārā karālā nirṇatōdarī |
sītē paryāptamētāvadbhartuḥ snēhō nidarśitaḥ || 21 ||
sarvatrātikr̥taṁ bhadrē vyasanāyōpakalpatē |
parituṣṭāsmi bhadraṁ tē mānuṣastē kr̥tō vidhiḥ || 22 ||
mamāpi tu vacaḥ pathyaṁ bruvantyāḥ kuru maithili |
rāvaṇaṁ bhaja bhartāraṁ bhartāraṁ sarvarakṣasām || 23 ||
vikrāntaṁ rūpavantaṁ ca surēśamiva vāsavam |
dakṣiṇaṁ tyāgaśīlaṁ ca sarvasya priyadarśanam || 24 ||
mānuṣaṁ kr̥paṇaṁ rāmaṁ tyaktvā rāvaṇamāśraya |
divyāṅgarāgā vaidēhi divyābharaṇabhūṣitā || 25 ||
adya prabhr̥ti sarvēṣāṁ lōkānāmīśvarī bhava |
agnēḥ svāhā yathā dēvī śacīvēndrasya śōbhanē || 26 ||
kiṁ tē rāmēṇa vaidēhi kr̥paṇēna gatāyuṣā |
ētaduktaṁ ca mē vākyaṁ yadi tvaṁ na kariṣyasi || 27 ||
asminmuhūrtē sarvāstvāṁ bhakṣayiṣyāmahē vayam |
anyā tu vikaṭā nāma lambamānapayōdharā || 28 ||
abravītkupitā sītāṁ muṣṭimudyamya garjatī |
bahūnyapriyarūpāṇi vacanāni sudurmatē || 29 ||
anukrōśānmr̥dutvācca sōḍhāni tava maithili |
na ca naḥ kuruṣē vākyaṁ hitaṁ kālapuraḥsaram || 30 ||
ānītāsi samudrasya pāramanyairdurāsadam |
rāvaṇāntaḥpuraṁ ghōraṁ praviṣṭā cāsi maithili || 31 ||
rāvaṇasya gr̥hē ruddhāmasmābhistu surakṣitām |
na tvāṁ śaktaḥ paritrātumapi sākṣātpurandaraḥ || 32 ||
kuruṣva hitavādinyā vacanaṁ mama maithili |
alamaśruprapātēna tyaja śōkamanarthakam || 33 ||
bhaja prītiṁ praharṣaṁ ca tyajaitāṁ nityadainyatām |
sītē rākṣasarājēna saha krīḍa yathāsukham || 34 ||
jānāsi hi yathā bhīru strīṇāṁ yauvanamadhruvam |
yāvanna tē vyatikrāmēttāvatsukhamavāpnuhi || 35 ||
udyānāni ca ramyāṇi parvatōpavanāni ca |
saha rākṣasarājēna cara tvaṁ madirēkṣaṇē || 36 ||
strīsahasrāṇi tē sapta vaśē sthāsyanti sundari |
rāvaṇaṁ bhaja bhartāraṁ bhartāraṁ sarvarakṣasām || 37 ||
utpāṭya vā tē hr̥dayaṁ bhakṣayiṣyāmi maithili |
yadi mē vyāhr̥taṁ vākyaṁ na yathāvatkariṣyasi || 38 ||
tataścaṇḍōdarī nāma rākṣasī krōdhamūrchitā |
bhrāmayantī mahacchūlamidaṁ vacanamabravīt || 39 ||
imāṁ hariṇalōlākṣīṁ trāsōtkampipayōdharām |
rāvaṇēna hr̥tāṁ dr̥ṣṭvā daurhr̥dō mē mahānabhūt || 40 ||
yakr̥tplīhamathōtpīḍaṁ hr̥dayaṁ ca sabandhanam |
antrāṇyapi tathā śīrṣaṁ khādēyamiti mē matiḥ || 41 ||
tatastu praghasā nāma rākṣasī vākyamabravīt |
kaṇṭhamasyā nr̥śaṁsāyāḥ pīḍayāma kimāsyatē || 42 ||
nivēdyatāṁ tatō rājñē mānuṣī sā mr̥tēti ha |
nātra kaścana sandēhaḥ khādatēti sa vakṣyati || 43 ||
tatastvajāmukhī nāma rākṣasī vākyamabravīt |
viśasyēmāṁ tataḥ sarvāḥ samānkuruta pīlukān || 44 ||
vibhajāma tataḥ sarvā vivādō mē na rōcatē |
pēyamānīyatāṁ kṣipraṁ lēhyamuccāvacaṁ bahu || 45 ||
tataḥ śūrpaṇakhā nāma rākṣasī vākyamabravīt |
ajāmukhyā yaduktaṁ hi tadēva mama rōcatē || 46 ||
surā cānīyatāṁ kṣipraṁ sarvaśōkavināśinī |
mānuṣaṁ māṁsamāsvādya nr̥tyāmō:’tha nikumbhilām || 47 ||
ēvaṁ sambhartsyamānā sā sītā surasutōpamā |
rākṣasībhiḥ sughōrābhirdhairyamutsr̥jya rōditi || 48 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē caturviṁśaḥ sargaḥ || 24 ||
sundarakāṇḍa pañcaviṁśaḥ sargaḥ (25)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.