Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rakṣasīprarōcanam ||
ityuktvā maithilīṁ rājā rāvaṇaḥ śatrurāvaṇaḥ |
sandiśya ca tataḥ sarvā rākṣasīrnirjagāma ha || 1 ||
niṣkrāntē rākṣasēndrē tu punarantaḥpuraṁ gatē |
rākṣasyō bhīmarūpāstāḥ sītāṁ samabhidudruvuḥ || 2 ||
tataḥ sītāmupāgamya rākṣasyaḥ krōdhamūrchitāḥ |
paraṁ paruṣayā vācā vaidēhīmidamabruvan || 3 ||
paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ |
daśagrīvasya bhāryātvaṁ sītē na bahu manyasē || 4 ||
tatastvēkajaṭā nāma rākṣasī vākyamabravīt |
āmantrya krōdhatāmrākṣī sītāṁ karatalōdarīm || 5 ||
prajāpatīnāṁ ṣaṇṇāṁ tu caturthō yaḥ prajāpatiḥ |
mānasō brahmaṇaḥ putraḥ pulastya iti viśrutaḥ || 6 ||
pulastyasya tu tējasvī maharṣirmānasaḥ sutaḥ |
nāmnā sa viśravā nāma prajāpatisamaprabhaḥ || 7 ||
tasya putrō viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ |
tasya tvaṁ rākṣasēndrasya bhāryā bhavitumarhasi || 8 ||
mayōktaṁ cārusarvāṅgi vākyaṁ kiṁ nānumanyasē |
tatō harijaṭā nāma rākṣasī vākyamabravīt || 9 ||
vivartya nayanē kōpānmārjārasadr̥śēkṣaṇā |
yēna dēvāstrayastriṁśaddēvarājaśca nirjitāḥ || 10 ||
tasya tvaṁ rākṣasēndrasya bhāryā bhavitumarhasi |
tatastu praghasā nāma rākṣasī krōdhamūrchitā || 11 ||
bhartsayantī tadā ghōramidaṁ vacanamabravīt |
vīryōtsiktasya śūrasya saṅgrāmēṣvanivartinaḥ || 12 ||
balinō vīryayuktasya bhāryātvaṁ kiṁ na lapsyasē |
priyāṁ bahumatāṁ bhāryāṁ tyaktvā rājā mahābalaḥ || 13 ||
sarvāsāṁ ca mahābhāgāṁ tvāmupaiṣyati rāvaṇaḥ |
samr̥ddhaṁ strīsahasrēṇa nānāratnōpaśōbhitam || 14 ||
antaḥpuraṁ samutsr̥jya tvāmupaiṣyati rāvaṇaḥ |
anyā tu vikaṭā nāma rākṣasī vākyamabravīt || 15 ||
asakr̥ddēvatā yuddhē nāgagandharvadānavāḥ |
nirjitāḥ samarē yēna sa tē pārśvamupāgataḥ || 16 ||
tasya sarvasamr̥ddhasya rāvaṇasya mahātmanaḥ |
kimadya rākṣasēndrasya bhāryātvaṁ nēcchasē:’dhamē || 17 ||
tatastu durmukhī nāma rākṣasī vākyamabravīt |
yasya sūryō na tapati bhītō yasya ca mārutaḥ || 18 ||
na vāti cāsitāpāṅgē kiṁ tvaṁ tasya na tiṣṭhasi | [smāyatāpāṅgē]
puṣpavr̥ṣṭiṁ ca taravō mumucuryasya vai bhayāt || 19 ||
śailāśca subhrūḥ pānīyaṁ jaladāśca yadēcchati |
tasya nairr̥tarājasya rājarājasya bhāmini || 20 ||
kiṁ tvaṁ na kuruṣē buddhiṁ bhāryārthē rāvaṇasya hi |
sādhu tē tattvatō dēvi kathitaṁ sādhu bhāmini |
gr̥hāṇa susmitē vākyamanyathā na bhaviṣyasi || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē trayōviṁśaḥ sargaḥ || 23 ||
sundarakāṇḍa caturviṁśaḥ sargaḥ (24)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.