Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇatr̥ṇīkaraṇam ||
tasya tadvacanaṁ śrutvā sītā raudrasya rakṣasaḥ |
ārtā dīnasvarā dīnaṁ pratyuvāca śanairvacaḥ || 1 ||
duḥkhārtā rudatī sītā vēpamānā tapasvinī |
cintayantī varārōhā patimēva pativratā || 2 ||
tr̥ṇamantarataḥ kr̥tvā pratyuvāca śucismitā |
nivartaya manō mattaḥ svajanē kriyatāṁ manaḥ || 3 ||
na māṁ prārthayituṁ yuktaṁ susiddhimiva pāpakr̥t |
akāryaṁ na mayā kāryamēkapatnyā vigarhitam || 4 ||
kulaṁ samprāptayā puṇyaṁ kulē mahati jātayā |
ēvamuktvā tu vaidēhī rāvaṇaṁ taṁ yaśasvinī || 5 ||
rākṣasaṁ pr̥ṣṭhataḥ kr̥tvā bhūyō vacanamabravīt |
nāhamaupayikī bhāryā parabhāryā satī tava || 6 ||
sādhu dharmamavēkṣasva sādhu sādhuvrataṁ cara |
yathā tava tathā:’nyēṣāṁ dārā rakṣyā niśācara || 7 ||
ātmānamupamāṁ kr̥tvā svēṣu dārēṣu ramyatām |
atuṣṭaṁ svēṣu dārēṣu capalaṁ calitēndriyam || 8 ||
nayanti nikr̥tiprajñaṁ paradārāḥ parābhavam |
iha santō na vā santi satō vā nānuvartasē || 9 ||
tathā hi viparītā tē buddhirācāravarjitā |
vacō mithyāpraṇītātmā pathyamuktaṁ vicakṣaṇaiḥ || 10 ||
rākṣasānāmabhāvāya tvaṁ vā na vratipadyasē |
akr̥tātmānamāsādya rājānamanayē ratam || 11 ||
samr̥ddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca |
tathēyaṁ tvāṁ samāsādya laṅkā ratnaughasaṅkulā || 12 ||
aparādhāttavaikasya na cirādvinaśiṣyati |
svakr̥tairhanyamānasya rāvaṇādīrghadarśinaḥ || 13 ||
abhinandanti bhūtāni vināśē pāpakarmaṇaḥ |
ēvaṁ tvāṁ pāpakarmāṇaṁ vakṣyanti nikr̥tā janāḥ || 14 ||
diṣṭyaitadvyasanaṁ prāptō raudra ityēva harṣitāḥ |
śakyā lōbhayituṁ nāhamaiśvaryēṇa dhanēna vā || 15 ||
ananyā rāghavēṇāhaṁ bhāskarēṇa prabhā yathā |
upadhāya bhujaṁ tasya lōkanāthasya satkr̥tam || 16 ||
kathaṁ nāmōpadhāsyāmi bhujamanyasya kasyacit |
ahamaupayīkī bhāryā tasyaiva vasudhāpatēḥ || 17 ||
vratasnātasya dhīrasya vidyēva viditātmanaḥ |
sādhu rāvaṇa rāmēṇa māṁ samānaya duḥkhitām || 18 ||
vanē vāsitayā sārthaṁ karēṇvēva gajādhipam |
mitramaupayikaṁ kartuṁ rāmaḥ sthānaṁ parīpsatā || 19 ||
vadhaṁ cānicchatā ghōraṁ tvayā:’sau puruṣarṣabhaḥ |
viditaḥ sa hi dharmajñaḥ śaraṇāgatavatsalaḥ || 20 ||
tēna maitrī bhavatu tē yadi jīvitumicchasi |
prasādayasva tvaṁ cainaṁ śaraṇāgatavatsalam || 21 ||
māṁ cāsmai prayatō bhūtvā niryātayitumarhasi |
ēvaṁ hi tē bhavētsvasti sampradāya raghūttamē || 22 ||
anyathā tvaṁ hi kurvāṇō vadhaṁ prāpsyasi rāvaṇa |
varjayēdvajramutsr̥ṣṭaṁ varjayēdantakaściram || 23 ||
tvadvidhaṁ tu na saṅkruddhō lōkanāthaḥ sa rāghavaḥ |
rāmasya dhanuṣaḥ śabdaṁ śrōṣyasi tvaṁ mahāsvanam || 24 ||
śatakratuvisr̥ṣṭasya nirghōṣamaśanēriva |
iha śīghraṁ suparvāṇō jvalitāsyā ivōragāḥ || 25 ||
iṣavō nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ |
rakṣāṁsi parinighnantaḥ puryāmasyāṁ samantataḥ || 26 ||
asampātaṁ kariṣyanti patantaḥ kaṅkavāsasaḥ |
rākṣasēndramahāsarpānsa rāmagaruḍō mahān || 27 ||
uddhariṣyati vēgēna vainatēya ivōragān |
apanēṣyati māṁ bhartā tvattaḥ śīghramarindamaḥ || 28 ||
asurēbhyaḥ śriyaṁ dīptāṁ viṣṇustribhiriva kramaiḥ |
janasthānē hatasthānē nihatē rakṣasāṁ balē || 29 ||
aśaktēna tvayā rakṣaḥ kr̥tamētadasādhu vai |
āśramaṁ tu tayōḥ śūnyaṁ praviśya narasiṁhayōḥ || 30 ||
gōcaraṁ gatayōrbhrātrōrapanītā tvayādhama |
na hi gandhamupāghrāya rāmalakṣmaṇayōstvayā || 31 ||
śakyaṁ sandarśanē sthātuṁ śunā śārdūlayōriva |
tasya tē vigrahē tābhyāṁ yugagrahaṇamasthiram || 32 ||
vr̥trasyēvēndrabāhubhyāṁ bāhōrēkasya nigrahaḥ |
kṣipraṁ tava sa nāthō mē rāmaḥ saumitriṇā saha |
tōyamalpamivādityaḥ prāṇānādāsyatē śaraiḥ || 33 ||
giriṁ kubērasya gatō:’tha vālayaṁ [gatōpadhāya vā]
sabhāṁ gatō vā varuṇasya rājñaḥ |
asaṁśayaṁ dāśarathērna mōkṣyasē
mahādrumaḥ kālahatō:’śanēriva || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkaviṁśaḥ sargaḥ || 21 ||
sundarakāṇḍa dvāviṁśaḥ sargaḥ (22)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.