Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rākṣasīparivāraḥ ||
tataḥ kumudaṣaṇḍābhō nirmalō nirmalaṁ svayam |
prajagāma nabhaścandrō haṁsō nīlamivōdakam || 1 ||
sācivyamiva kurvansa prabhayā nirmalaprabhaḥ |
candramā raśmibhiḥ śītaiḥ siṣēvē pavanātmajam || 2 ||
sa dadarśa tataḥ sītāṁ pūrṇacandranibhānanām |
śōkabhārairiva nyastāṁ bhārairnāvamivāmbhasi || 3 ||
didr̥kṣamāṇō vaidēhīṁ hanumānmārutātmajaḥ |
sa dadarśāvidūrasthā rākṣasīrghōradarśanāḥ || 4 ||
ēkākṣīmēkakarṇāṁ ca karṇaprāvaraṇāṁ tathā |
akarṇāṁ śaṅkukarṇāṁ ca mastakōcchvāsanāsikām || 5 ||
atikāyōttamāṅgīṁ ca tanudīrghaśirōdharām |
dhvastakēśīṁ tathākēśīṁ kēśakambaladhāriṇīm || 6 ||
lambakarṇalalāṭāṁ ca lambōdarapayōdharām |
lambōṣṭhīṁ cubukōṣṭhīṁ ca lambāsyāṁ lambajānukām || 7 ||
hrasva dīrghāṁ tathā kubjāṁ vikaṭāṁ vāmanāṁ tathā |
karālāṁ bhugnavaktrāṁ ca piṅgākṣīṁ vikr̥tānanām || 8 ||
vikr̥tāḥ piṅgalāḥ kālīḥ krōdhanāḥ kalahapriyāḥ |
kālāyasamahāśūlakūṭamudgaradhāriṇīḥ || 9 ||
varāhamr̥gaśārdūlamahiṣājaśivāmukhīḥ |
gajōṣṭrahayapādīśca nikhātaśirasō:’parāḥ || 10 ||
ēkahastaikapādāśca kharakarṇyaśvakarṇikāḥ |
gōkarṇīrhastikarṇīśca harikarṇīstathāparāḥ || 11 ||
anāsā atināsāśca tīryaṅnāsā vināsikāḥ |
gajanannibhanāsāśca lalāṭōcchvāsanāsikāḥ || 12 ||
hastipādā mahāpādā gōpādāḥ pādacūlikāḥ |
atimātraśirōgrīvā atimātrakucōdarīḥ || 13 ||
atimātrāsyanētrāśca dīrghajihvānakhāstathā |
ajāmukhīrhastimukhīrgōmukhīḥ sūkarīmukhīḥ || 14 ||
hayōṣṭrakharavaktrāśca rākṣasīrghōradarśanāḥ |
śūlamudgarahastāśca krōdhanāḥ kalahapriyāḥ || 15 ||
karālā dhūmrakēśīśca rākṣasīrvikr̥tānanāḥ |
pibantīḥ satataṁ pānaṁ sadā māṁsasurāpriyāḥ || 16 ||
māṁsaśōṇitadigdhāṅgīrmāṁsaśōṇitabhōjanāḥ |
tā dadarśa kapiśrēṣṭhō rōmaharṣaṇadarśanāḥ || 17 ||
skandhavantamupāsīnāḥ parivārya vanaspatim |
tasyādhastācca tāṁ dēvīṁ rājaputrīmaninditām || 18 ||
lakṣayāmāsa lakṣmīvān hanumān janakātmajām |
niṣprabhāṁ śōkasantaptāṁ malasaṅkulamūrdhajām || 19 ||
kṣīṇapuṇyāṁ cyutāṁ bhūmau tārāṁ nipatitāmiva |
cāritravyapadēśāḍhyāṁ bhartr̥darśanadurgatām || 20 ||
bhūṣaṇairuttamairhīnāṁ bhartr̥vātsalyabhūṣaṇām |
rākṣasādhipasaṁruddhāṁ bandhubhiśca vinākr̥tām || 21 ||
viyūthāṁ siṁhasaṁruddhāṁ baddhāṁ gajavadhūmiva |
candrarēkhāṁ payōdāntē śāradābhrairivāvr̥tām || 22 ||
kliṣṭarūpāmasaṁsparśādayuktāmiva vallakīm |
sītāṁ bhartr̥vaśē yuktāmayuktāṁ rākṣasīvaśē || 23 ||
aśōkavanikāmadhyē śōkasāgaramāplutām |
tābhiḥ parivr̥tāṁ tatra sagrahāmiva rōhiṇīm || 24 ||
dadarśa hanumāndēvīṁ latāmakusumāmiva |
sā malēna ca digdhāṅgī vapuṣā cāpyalaṅkr̥tā || 25 ||
mr̥ṇālī paṅkadigdhēva vibhāti na vibhāti ca |
malinēna tu vastrēṇa parikliṣṭēna bhāminīm || 26 ||
saṁvr̥tāṁ mr̥gaśābākṣīṁ dadarśa hanumānkapiḥ |
tāṁ dēvīṁ dīnavadanāmadīnāṁ bhartr̥tējasā || 27 ||
rakṣitāṁ svēna śīlēna sītāmasitalōcanām |
tāṁ dr̥ṣṭvā hanumān sītāṁ mr̥gaśābanibhēkṣaṇām || 28 ||
mr̥gakanyāmiva trastāṁ vīkṣamāṇāṁ samantataḥ |
dahantīmiva niḥśvāsairvr̥kṣānpallavadhāriṇaḥ || 29 ||
saṅghātamiva śōkānāṁ duḥkhasyōrmimivōtthitām |
tāṁ kṣamāṁ suvibhaktāṅgīṁ vinābharaṇaśōbhinīm || 30 ||
praharṣamatulaṁ lēbhē mārutiḥ prēkṣya maithilīm |
harṣajāni ca sō:’śrūṇi tāṁ dr̥ṣṭvā madirēkṣaṇām || 31 ||
mumōca hanumāṁstatra namaścakrē ca rāghavam |
namaskr̥tvā sa rāmāya lakṣmaṇāya ca vīryavān |
sītādarśanasaṁhr̥ṣṭō hanumān saṁvr̥tō:’bhavat || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptadaśaḥ sargaḥ || 17 ||
sundarakāṇḍa aṣṭādaśaḥ sargaḥ(18)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.